Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 14. Buddhavaggo >> 2. Devorohaṇavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 14. Buddhavaggo Далее >>

Связанные тексты
Смотреть Закладка

2. Devorohaṇavatthu Таблица

Смотреть T Закладка

Yejhānapasutā dhīrāti imaṃ dhammadesanaṃ satthā saṅkassanagaradvāre bahū devamanusse ārabbha kathesi. Desanā pana rājagahe samuṭṭhitā.

Смотреть T Закладка

Ekasmiñhi samaye rājagahaseṭṭhi parissayamocanatthañceva pamādena galitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālakaraṇḍakaṃ parikkhipāpetvā gaṅgāya udakakīḷaṃ kīḷi. Atheko rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu saṃbhajjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇehi ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tassa jāle laggi. Seṭṭhi "kimeta"nti vatvā "rukkhaghaṭikā"ti sutvā taṃ āharāpetvā "kiṃ nāmeta"nti upadhāraṇatthaṃ vāsikaṇṇena tacchāpesi. Tāvadeva alattakavaṇṇaṃ rattacandanaṃ paññāyi. Seṭṭhi pana neva sammādiṭṭhi na micchādiṭṭhi, majjhattadhātuko. So cintesi – "mayhaṃ gehe rattacandanaṃ bahu, kiṃ nu kho iminā karissāmī"ti. Athassa etadahosi – "imasmiṃ loke 'mayaṃ arahanto mayaṃ arahanto'ti vattāro bahū, ahaṃ ekaṃ arahantampi na passāmi. Gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā 'sace arahā atthi, imaṃ ākāsenāgantvā gaṇhātū'ti vakkhāmi. Yo taṃ gahessati, taṃ saputtadāro saraṇaṃ gamissāmī"ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā "yo imasmiṃ loke arahā, so ākāsenāgantvā imaṃ pattaṃ gaṇhātū"ti āha.

Смотреть T Закладка

Cha satthāro "amhākaṃ esa anucchaviko, amhākameva naṃ dehī"ti vadiṃsu. So "ākāsenāgantvā gaṇhathā"ti āha. Atha chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi – "gacchatha, seṭṭhiṃ evaṃ vadetha – 'amhākaṃ ācariyasseva anucchavikoyaṃ, mā appamattakassa kāraṇā ākāsenāgamanaṃ kari, dehi kira me taṃ patta"'nti. Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi "ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū"ti āha. Nāṭaputto sayaṃ gantukāmo antevāsikānaṃ saññaṃ adāsi – "ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ, 'ācariya, kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā'ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā"ti. So tattha gantvā seṭṭhiṃ āha, "mahāseṭṭhi, mayhaṃ ayaṃ patto anucchaviko, aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta"nti. Bhante, ākāse uppatitvāva gaṇhathāti. Tato nāṭaputto "tena hi apetha apethā"ti antevāsike apanetvā "ākāse uppatissāmī"ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā, "ācariya, kiṃ nāmetaṃ karotha, chavassa lāmakassa dārumayapattassa kāraṇā paṭicchannaguṇena mahājanassa dassitena ko attho"ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha – "ime, mahāseṭṭhi, uppatituṃ na denti, dehi me patta"nti. Uppatitvā gaṇhatha, bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi taṃ pattaṃ na labhiṃsuyeva.

Смотреть T Закладка

Sattame divase āyasmato mahāmoggallānassa ca āyasmato piṇḍolabhāradvājassa ca "rājagahe piṇḍāya carissāmā"ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ "ambho pubbe cha satthāro loke 'mayaṃ arahantamhā'ti vicariṃsu., Rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā 'sace arahā atthi, ākāsenāgantvā gaṇhātū'ti vadantassa, ekopi 'ahaṃ arahā'ti ākāse uppatanto natthi. Ajja no loke arahantānaṃ natthibhāvo ñāto"ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha – "sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhassa sāsanaṃ pariggaṇhantā viya vadanti. Tvañca mahiddhiko mahānubhāvo, gaccha taṃ pattaṃ ākāsena gantvā gaṇhāhī"ti. Āvuso mahāmoggallāna, tvaṃ iddhimantānaṃ aggo, tvaṃ etaṃ gaṇhāhi, tayi pana aggaṇhante ahaṃ gaṇhissāmīti. "Gaṇhāvuso"ti vutte āyasmā piṇḍolabhāradvājo abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ pādantena paṭicchādento tulapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutapamāṇassa nagarassa pidhānaṃ viya paññāyi. Nagaravāsino "pāsāṇo no avattharitvā gaṇhātī"ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu. Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dassesi. Mahājano theraṃ disvā, "bhante piṇḍolabhāradvāja, tava pāsāṇaṃ daḷhaṃ katvā gaṇha, mā no sabbe nāsayī"ti. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā "otaratha sāmī"ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ otārāpetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā vā suññāgāragatā vā taṃ pāṭihāriyaṃ nāddasaṃsu. Te sannipatitvā, "bhante, amhākampi pāṭihāriyaṃ dassehī"ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassetvā vihāraṃ agamāsi.

Смотреть T Закладка

Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā, "ānanda, kasseso saddo"ti pucchitvā, "bhante, piṇḍolabhāradvājena ākāse uppatitvā candanapatto gahito, tassa santike eso saddo"ti sutvā bhāradvājaṃ pakkosāpetvā "saccaṃ kira tayā evaṃ kata"nti pucchitvā "saccaṃ, bhante"ti vutte, "kasmā te, bhāradvāja, evaṃ kata"nti theraṃ garahitvā taṃ pattaṃ khaṇḍākhaṇḍaṃ bhedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ (cūḷava. 252) paññāpesi.

Смотреть T Закладка

Titthiyā "samaṇo kira gotamo taṃ pattaṃ bhedāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññāpesī"ti sutvā "samaṇassa gotamassa sāvakā paññattaṃ sikkhāpadaṃ jīvitahetupi nātikkamanti, samaṇopi gotamo taṃ rakkhissateva. Idāni amhehi okāso laddho"ti nagaravīthīsu ārocentā vicariṃsu "mayaṃ attano guṇaṃ rakkhantā pubbe dārumayapattassa kāraṇā attano guṇaṃ mahājanassa na dassayimhā, samaṇassa gotamassa sāvakā pattakamattassa kāraṇā attano guṇaṃ mahājanassa dassesuṃ. Samaṇo gotamo attano paṇḍitatāya pattaṃ bhedāpetvā sikkhāpadaṃ paññāpesi, idāni mayaṃ teneva saddhiṃ pāṭihāriyaṃ karissāmā"ti.

Смотреть T Закладка

Rājā bimbisāro taṃ kathaṃ sutvā satthu santikaṃ gantvā "tumhehi kira, bhante, pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññatta"nti? "Āma, mahārājā"ti. Idāni titthiyā "tumhehi saddhiṃ pāṭihāriyaṃ karissāmā"ti vadanti, kiṃ idāni karissathāti? "Tesu karontesu karissāmi, mahārājā"ti. Nanu tumhehi sikkhāpadaṃ paññattanti. Nāhaṃ, mahārāja, attano sikkhāpadaṃ paññāpesiṃ, taṃ mameva sāvakānaṃ paññattanti. Tumhe ṭhapetvā aññattha sikkhāpadaṃ paññattaṃ nāma hoti, bhanteti. Tena hi, mahārāja, tamevettha paṭipucchāmi, "atthi pana te, mahārāja, vijite uyyāna"nti. "Atthi, bhante"ti. "Sace te, mahārāja, uyyāne mahājano ambādīni khādeyya, kimassa kattabba"nti? "Daṇḍo, bhante"ti. "Tvaṃ pana khādituṃ labhasī"ti? "Āma, bhante, mayhaṃ daṇḍo natthi, ahaṃ attano santakaṃ khādituṃ labhāmī"ti. "Mahārāja, yathā tava tiyojanasatike rajje āṇā pavattati, attano uyyāne ambādīni khādantassa daṇḍo natthi, aññesaṃ atthi, evaṃ mamapi cakkavāḷakoṭisatasahasse āṇā pavattati, attano sikkhāpadapaññattiyā atikkamo nāma natthi, aññesaṃ pana atthi, karissāmahaṃ pāṭihāriya"nti. Titthiyā taṃ kathaṃ sutvā "idānamhā naṭṭhā, samaṇena kira gotamena sāvakānaṃyeva sikkhāpadaṃ paññattaṃ, na attano. Sayameva kira pāṭihāriyaṃ kattukāmo, kiṃ nu kho karomā"ti mantayiṃsu.

Смотреть T Закладка

Rājā satthāraṃ pucchi – "bhante, kadā pāṭihāriyaṃ karissathā"ti. "Ito catumāsaccayena āsāḷhipuṇṇamāyaṃ, mahārājā"ti. "Kattha karissatha, bhante"ti ? "Sāvatthiṃ nissāya, mahārājā"ti. "Kasmā pana satthā evaṃ dūraṭṭhānaṃ apadisī"ti? "Yasmā taṃ sabbabuddhānaṃ mahāpāṭihāriyakaraṇaṭṭhānaṃ, apica mahājanassa sannipātanatthāyapi dūraṭṭhānameva apadisī"ti. Titthiyā taṃ kathaṃ sutvā "ito kira catunnaṃ māsānaṃ accayena samaṇo gotamo sāvatthiyaṃ pāṭihāriyaṃ karissati, idāni taṃ amuñcitvāva anubandhissāma, mahājano amhe disvā 'kiṃ ida'nti pucchissati. Athassa vakkhāma 'mayaṃ samaṇena gotamena saddhiṃ pāṭihāriyaṃ karissāmā'ti vadimhā. So palāyati, mayamassa palāyituṃ adatvā anubandhāmā"ti. Satthā rājagahe piṇḍāya caritvā nikkhami. Titthiyāpissa pacchatova nikkhamitvā bhattakiccaṭṭhāne vasanti. Vasitaṭṭhāne punadivase pātarāsaṃ karonti. Te manussehi "kimida"nti pucchitā heṭṭhā cintitaniyāmeneva ārocesuṃ. Mahājanopi "pāṭihāriyaṃ passissāmā"ti anubandhi.

Смотреть T Закладка

Satthā anupubbena sāvatthiṃ pāpuṇi. Titthiyāpi tena saddhiṃyeva gantvā upaṭṭhāke samādapetvā satasahassaṃ labhitvā khadirathambhehi maṇḍapaṃ kāretvā nīluppalehi chādāpetvā "idha pāṭihāriyaṃ karissāmā"ti nisīdiṃsu. Rājā pasenadi kosalo satthāraṃ upasaṅkamitvā, "bhante, titthiyehi maṇḍapo kārito, ahampi tumhākaṃ maṇḍapaṃ karissāmī"ti. "Alaṃ, mahārāja, atthi mayhaṃ maṇḍapakārako"ti. "Bhante, maṃ ṭhapetvā ko añño kātuṃ sakkhissatī"ti? "Sakko, devarājā"ti. "Kahaṃ pana, bhante, pāṭihāriyaṃ karissathā"ti? "Kaṇḍambarukkhamūle, mahārājā"ti. Titthiyā "ambarukkhamūle kira pāṭihāriyaṃ karissatī"ti sutvā attano upaṭṭhākānaṃ ārocetvā yojanabbhantare ṭhāne antamaso tadahujātampi ambapotakaṃ uppāṭetvā araññe khipāpesuṃ.

Смотреть T Закладка

Satthā āsāḷhipuṇṇamadivase antonagaraṃ pāvisi. Raññopi uyyānapālo kaṇḍo nāma ekaṃ piṅgalakipillikehi katapattapuṭassa antare mahantaṃ ambapakkaṃ disvā tassa gandharasalobhena sampatante vāyase palāpetvā rañño khādanatthāya ādāya gacchanto antarāmagge satthāraṃ disvā cintesi – "rājā imaṃ ambaṃ khāditvā mayhaṃ aṭṭha vā soḷasa vā kahāpaṇe dadeyya, taṃ me ekattabhāvepi jīvitavuttiyā nālaṃ. Sace panāhaṃ satthu imaṃ dassāmi, avassaṃ taṃ me dīghakālaṃ hitāvahaṃ bhavissatī"ti. So taṃ ambapakkaṃ satthu upanāmesi. Satthā ānandattheraṃ olokesi. Athassa thero catumahārājadattiyaṃ pattaṃ nīharitvā hatthe ṭhapesi. Satthā pattaṃ upanāmetvā ambapakkaṃ paṭiggahetvā tattheva nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Athassa tasmiṃ nisinne thero pānīyaṃ parissāvetvā ambapakkaṃ madditvā pānakaṃ katvā adāsi. Satthā ambapānakaṃ pivitvā kaṇḍaṃ āha – "imaṃ ambaṭṭhiṃ idheva paṃsuṃ viyūhitvā ropehī"ti. So tathā akāsi. Satthā tassa upari hatthaṃ dhovi. Hatthe dhovitamatteyeva naṅgalasīsamattakkhandho hutvā ubbedhena paṇṇāsahattho ambarukkho uṭṭhahi. Catūsu disāsu ekekā, uddhaṃ ekāti pañca mahāsākhā paṇṇāsahatthā ahesuṃ. So tāvadeva pupphaphalasañchanno hutvā ekekasmiṃ ṭhāne paripakkaambapiṇḍidharo ahosi. Pacchato āgacchantā bhikkhū ambapakkāni khādantā eva āgamiṃsu. Rājā "evarūpo kira ambarukkho uṭṭhito"ti sutvā "mā naṃ koci chindī"ti ārakkhaṃ ṭhapesi. So pana kaṇḍena ropitattā kaṇḍambarukkhotveva paññāyi. Dhuttakāpi ambapakkāni khāditvā "hare duṭṭhatitthiyā 'samaṇo kira gotamo kaṇḍambarukkhamūle pāṭihāriyaṃ karissatī'ti tumhehi yojanabbhantare tadahujātāpi ambapotakā uppāṭāpitā, kaṇḍambo nāma aya"nti vatvā te ucchiṭṭhaambaṭṭhīhi pahariṃsu.

Смотреть T Закладка

Sakko vātavalāhakaṃ devaputtaṃ āṇāpesi "titthiyānaṃ maṇḍapaṃ vātehi uppāṭetvā ukkārabhūmiyaṃ khipāpehī"ti. So tathā akāsi. Sūriyampi devaputtaṃ āṇāpesi "sūriyamaṇḍalaṃ nikaḍḍhanto tāpehī"ti. So tathā akāsi. Puna vātavalāhakaṃ āṇāpesi "vātamaṇḍalaṃ uṭṭhāpento yāhī"ti. So tathā karonto titthiyānaṃ paggharitasedasarīre rajovaṭṭiyā okiri. Te tambamattikasadisā ahesuṃ. Vassavalāhakampi āṇāpesi "mahantāni bindūni pātehī"ti. So tathā akāsi. Atha nesaṃ kāyo kabaragāvisadiso ahosi. Te nigaṇṭhā lajjamānā hutvā sammukhasammukhaṭṭhāneneva palāyiṃsu. Evaṃ palāyantesu purāṇakassapassa upaṭṭhāko eko kassako "idāni me ayyānaṃ pāṭihāriyakaraṇavelā, gantvā pāṭihāriyaṃ passissāmī"ti goṇe vissajjetvā pātova ābhataṃ yāgukuṭañceva yottakañca gahetvā āgacchanto purāṇaṃ tathā palāyantaṃ disvā, bhante, ajja 'ayyānaṃ pāṭihāriyaṃ passissāmī'ti āgacchāmi, tumhe kahaṃ gacchathā"ti. Kiṃ te pāṭihāriyena, imaṃ kuṭañca yottañca dehīti. So tena dinnaṃ kuṭañca yottañca ādāya nadītīraṃ gantvā kuṭaṃ yottena attano gīvāya bandhitvā lajjanto kiñci akathetvā rahade patitvā udakapubbuḷe uṭṭhāpento kālaṃ katvā avīcimhi nibbatti.

Смотреть T Закладка

Sakko ākāse ratanacaṅkamaṃ māpesi. Tassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ahosi, ekā pacchimacakkavāḷamukhavaṭṭiyaṃ. Satthā sannipatitāya chattiṃsayojanikāya parisāya vaḍḍhamānakacchāyāya "idāni pāṭihāriyakaraṇavelā"ti gandhakuṭito nikkhamitvā pamukhe aṭṭhāsi. Atha naṃ gharaṇī nāma iddhimantī ekā anāgāmiupāsikā upasaṅkamitvā, "bhante, mādisāya dhītari vijjamānāya tumhākaṃ kilamanakiccaṃ natthi, ahaṃ pāṭihāriyaṃ karissāmī"ti āha. "Kathaṃ tvaṃ karissasi, gharaṇī"ti? "Bhante, ekasmiṃ cakkavāḷagabbhe mahāpathaviṃ udakaṃ katvā udakasakuṇikā viya nimujjitvā pācīnacakkavāḷamukhavaṭṭiyaṃ attānaṃ dassessāmi, tathā pacchimauttaradakkhiṇacakkavāḷamukhavaṭṭiyaṃ, tathā majjhe". Mahājano maṃ disvā "kā esā"ti vutte vakkhati "gharaṇī nāmesā, ayaṃ tāva ekissā itthiyā ānubhāvo, buddhānubhāvo pana kīdiso bhavissatī"ti. Evaṃ titthiyā tumhe adisvāva palāyissantīti. Atha naṃ satthā "jānāmi te gharaṇī evarūpaṃ pāṭihāriyaṃ kātuṃ samatthabhāvaṃ, na panāyaṃ tavatthāya baddho mālāpuṭo"ti vatvā paṭikkhipi. Sā "na me satthā anujānāti, addhā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattho añño atthī"ti ekamantaṃ aṭṭhāsi. Satthāpi "evameva tesaṃ guṇo pākaṭo bhavissatīti evaṃ chattiṃsayojanikāya parisāya majjhe sīhanādaṃ nadissatī"ti maññamāno aparepi pucchi – "tumhe kathaṃ pāṭihāriyaṃ karissathā"ti. Te "evañca evañca karissāma, bhante"ti satthu purato ṭhitāva sīhanādaṃ nadiṃsu. Tesu kira cūḷaanāthapiṇḍiko "mādise anāgāmiupāsake putte vijjamāne satthu kilamanakiccaṃ natthī"ti cintetvā "ahaṃ, bhante, pāṭihāriyaṃ karissāmī"ti vatvā "kathaṃ karissasī"ti puṭṭho "ahaṃ, bhante, dvādasayojanikaṃ brahmattabhāvaṃ nimminitvā imissā parisāya majjhe mahāmeghagajjitasadisena saddena brahmaapphoṭanaṃ nāma apphoṭessāmī"ti. Mahājano "kiṃ nāmeso saddo"ti pucchitvā "cūḷaanāthapiṇḍikassa kira brahmaapphoṭanasaddo nāmā"ti vakkhati. Titthiyā "gahapatikassa kira tāva eso ānubhāvo, buddhānubhāvo kīdiso bhavissatī"ti tumhe adisvāva palāyissantīti. Satthā "jānāmi te ānubhāva"nti tassapi tatheva vatvā pāṭihāriyakaraṇaṃ nānujāni.

Смотреть T Закладка

Athekā paṭisambhidappattā sattavassikā cīrasāmaṇerī kira nāma satthāraṃ vanditvā "ahaṃ, bhante, pāṭihāriyaṃ karissāmī"ti āha. "Kathaṃ karissasi cīre"ti? "Bhante, sineruñca cakkavāḷapabbatañca himavantañca āharitvā imasmiṃ ṭhāne paṭipāṭiyā ṭhapetvā ahaṃ haṃsasakuṇī viya tato tato nikkhamitvā asajjamānā gamissāmi, mahājano maṃ disvā 'kā esā'ti pucchitvā 'cīrasāmaṇerī'ti vakkhati. Titthiyā 'sattavassikāya tāva sāmaṇeriyā ayamānubhāvo, buddhānubhāvo kīdiso bhavissatī'ti tumhe adisvāva palāyissantī"ti. Ito paraṃ evarūpāni vacanāni vuttānusāreneva veditabbāni. Tassāpi bhagavā "jānāmi te ānubhāva"nti vatvā pāṭihāriyakaraṇaṃ nānujāni. Atheko paṭisambhidappatto khīṇāsavo cundasāmaṇero nāma jātiyā sattavassiko satthāraṃ vanditvā "ahaṃ bhagavā pāṭihāriyaṃ karissāmī"ti vatvā "kathaṃ karissasī"ti puṭṭho āha – "ahaṃ, bhante, jambudīpassa dhajabhūtaṃ mahājamburukkhaṃ khandhe gahetvā cāletvā mahājambupesiyo āharitvā imaṃ parisaṃ khādāpessāmi, pāricchattakakusumāni ca āharitvā tumhe vandissāmī"ti. Satthā "jānāmi te ānubhāva"nti tassa pāṭihāriyakaraṇaṃ paṭikkhipi.

Смотреть T Закладка

Atha uppalavaṇṇā therī satthāraṃ vanditvā "ahaṃ, bhante, pāṭihāriyaṃ karissāmī"ti vatvā "kathaṃ karissasī"ti puṭṭhā āha – "ahaṃ, bhante, samantā dvādasayojanikaṃ parisaṃ dassetvā āvaṭṭato chattiṃsayojanāya parisāya parivuto cakkavattirājā hutvā āgantvā tumhe vandissāmī"ti. Satthā "jānāmi te ānubhāva"nti tassāpi pāṭihāriyakaraṇaṃ paṭikkhipi. Atha mahāmoggallānatthero bhagavantaṃ vanditvā "ahaṃ, bhante, pāṭihāriyaṃ karissāmī"ti vatvā "kathaṃ karissasī"ti puṭṭho āha – "ahaṃ, bhante, sinerupabbatarājānaṃ dantantare ṭhapetvā māsasāsapabījaṃ viya khādissāmī"ti. "Aññaṃ kiṃ karissasī"ti? "Imaṃ mahāpathaviṃ kaṭasārakaṃ viya saṃvellitvā aṅgulantare nikkhipissāmī"ti. "Aññaṃ kiṃ karissasī"ti? "Mahāpathaviṃ kulālacakkaṃ viya parivattetvā mahājanaṃ pathavojaṃ khādāpessāmī"ti. "Aññaṃ kiṃ karissasī"ti? "Vāmahatthe pathaviṃ katvā ime satte dakkhiṇahatthena aññasmiṃ dīpe ṭhapessāmī"ti. "Aññaṃ kiṃ karissasī"ti? "Sineruṃ chattadaṇḍaṃ viya katvā mahāpathaviṃ ukkhipitvā tassupari ṭhapetvā chattahattho bhikkhu viya ekahatthenādāya ākāse caṅkamissāmī"ti. Satthā "jānāmi te ānubhāva"nti tassapi pāṭihāriyakaraṇaṃ nānujāni. So "jānāti maññe satthā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattha"nti ekamantaṃ aṭṭhāsi.

Смотреть T Закладка

Atha naṃ satthā "nāyaṃ moggallānaṃ tavatthāya baddho bālāpuṭo. Ahañhi asamadhuro, mama dhuraṃ añño vahituṃ samattho nāma natthi. Anacchariyametaṃ, yaṃ idāni mama dhuraṃ vahituṃ samattho nāma bhaveyya. Ahetukatiracchānayoniyaṃ nibbattakālepi mama dhuraṃ añño vahituṃ samattho nāma nāhosiyevā"ti vatvā "kadā pana, bhante"ti therena puṭṭho atītaṃ āharitvā –

Смотреть T Закладка

"Yato yato garu dhuraṃ, yato gambhīravattanī;

Смотреть T Закладка

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhura"nti. –

Смотреть T Закладка

Idaṃ kaṇhausabhajātakaṃ (jā. 1.1.29) vitthāretvā puna tameva vatthuṃ visesetvā dassento –

Смотреть T Закладка

"Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Смотреть T Закладка

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Смотреть T Закладка

Dhanañca naṃ alābhesi, tena cattamano ahū"ti. –

Смотреть T Закладка

Idaṃ nandivisālajātakaṃ vitthāretvā kathesi. Kathetvā ca pana satthā ratanacaṅkamaṃ abhiruhi, purato dvādasayojanikā parisā ahosi tathā pacchato ca uttarato ca dakkhiṇato ca. Ujukaṃ pana catuvīsatiyojanikāya parisāya majjhe bhagavā yamakapāṭihāriyaṃ akāsi.

Смотреть T Закладка

Taṃ pāḷito tāva evaṃ veditabbaṃ (paṭi. ma. 1.116) – katamaṃ tathāgatassa yamakapāṭihāriye ñāṇaṃ? Idhaṃ tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato, pacchimakāyato; pacchimakāyato, puratthimakāyato; dakkhiṇaakkhito, vāmaakkhito; vāmaakkhito, dakkhiṇaakkhito; dakkhiṇakaṇṇasotato, vāmakaṇṇasotato; vāmakaṇṇasotato, dakkhiṇakaṇṇasotato; dakkhiṇanāsikāsotato, vāmanāsikāsotato; vāmanāsikāsotato, dakkhiṇanāsikāsotato; dakkhiṇaaṃsakūṭato, vāmaaṃsakūṭato; vāmaaṃsakūṭato, dakkhiṇaaṃsakūṭato; dakkhiṇahatthato, vāmahatthato; vāmahatthato, dakkhiṇahatthato; dakkhiṇapassato, vāmapassato; vāmapassato, dakkhiṇapassato; dakkhiṇapādato, vāmapādato; vāmapādato, dakkhiṇapādato; aṅgulaṅgulehi, aṅgulantarikāhi; aṅgulantarikāhi, aṅgulaṅgulehi; ekekalomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Ekekalomato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ. Bhagavā caṅkamati, buddhanimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti - pe - nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihāriye ñāṇanti.

Смотреть T Закладка

Idaṃ pana pāṭihāriyaṃ bhagavā tasmiṃ caṅkame caṅkamitvā akāsi. Tassa tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati, āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattati. Na pana udakadhārāya pavattanaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattanaṭṭhānato udakadhārā pavattatīti dassetuṃ "heṭṭhimakāyato uparimakāyato"ti vuttaṃ. Eseva nayo sabbapadesu. Aggikkhandho panettha udakadhārāya asammisso ahosi, tathā udakadhārā aggikkhandhena. Ubhayampi kira cetaṃ yāva brahmalokā uggantvā cakkavāḷamukhavaṭṭiyaṃ patati. "Channaṃ vaṇṇāna"nti vuttā panassa chabbaṇṇaraṃsiyo ghaṭehi āsiñcamānaṃ vilīnasuvaṇṇaṃ viya yantanālikato nikkhantasuvaṇṇarasadhārā viya ca ekacakkavāḷagabbhato uggantvā brahmalokaṃ āhacca paṭinivattitvā cakkavāḷamukhavaṭṭimeva gaṇhiṃsu. Ekacakkavāḷagabbhaṃ vaṅkagopānasikaṃ viya bodhigharaṃ ahosi ekālokaṃ.

Смотреть T Закладка

Taṃdivasaṃ satthā caṅkamitvā pāṭihāriyaṃ karonto antarantarā mahājanassa dhammaṃ kathesi. Kathento ca janaṃ nirassāsaṃ akatvā tassa assāsavāraṃ deti. Tasmiṃ khaṇe mahājano sādhukāraṃ pavattesi. Tassa sādhukārapavattanakāle satthā tāvamahatiyā parisāya cittaṃ olokento ekekassa soḷasannaṃ ākārānaṃ vasena cittācāraṃ aññāsi. Evaṃ lahukaparivattaṃ buddhānaṃ cittaṃ. Yo yo yasmiñca dhamme yasmiñca pāṭihīre pasanno, tassa tassa ajjhāsayavaseneva dhammañca kathesi, pāṭihīrañca akāsi. Evaṃ dhamme desiyamāne pāṭihīre ca kariyamāne mahājanassa dhammābhisamayo ahosi. Satthā pana tasmiṃ samāgame attano manaṃ gahetvā aññaṃ pañhaṃ pucchituṃ samatthaṃ adisvā nimmitabuddhaṃ māpesi. Tena pucchitaṃ pañhaṃ satthā vissajjesi, satthārā pucchitaṃ so vissajjesi. Bhagavato caṅkamanakāle nimmito ṭhānādīsu aññataraṃ kappesi, nimmitassa caṅkamanakāle bhagavā ṭhānādīsu aññataraṃ kappesi. Tamatthaṃ dassetuṃ "nimmito caṅkamati vā"tiādi vuttaṃ. Evaṃ karontassa satthu pāṭihāriyaṃ disvā dhammakathaṃ sutvā tasmiṃ samāgame vīsatiyā pāṇakoṭīnaṃ dhammābhisamayo ahosi.

Смотреть T Закладка

Satthā pāṭihīraṃ karontova "kattha nu kho atītabuddhā idaṃ pāṭihīraṃ katvā vassaṃ upentī"ti āvajjetvā "tāvatiṃsabhavane vassaṃ upagantvā mātu abhidhammapiṭakaṃ desentī"ti disvā dakkhiṇapādaṃ ukkhipitvā yugandharamatthake ṭhapetvā itaraṃ pādaṃ ukkhipitvā sinerumatthake ṭhapesi. Evaṃ aṭṭhasaṭṭhiyojanasatasahassaṭṭhāne tayo padavārā ahesuṃ, dve pādachiddāni. Satthā pādaṃ pasāretvā akkamīti na sallakkhetabbaṃ. Tassa hi pādukkhipanakāleyeva pabbatā pādamūlaṃ āgantvā sampaṭicchiṃsu, satthārā akkamanakāle te pabbatā uṭṭhāya sakaṭṭhāneyeva aṭṭhaṃsu. Sakko satthāraṃ disvā cintesi – "paṇḍukambalasilāya maññe satthā imaṃ vassāvāsaṃ upessati, bahūnañca devatānaṃ upakāro bhavissati, satthari panettha vassāvāsaṃ upagate aññā devatā hatthampi ṭhapetuṃ na sakkhissanti. Ayaṃ kho pana paṇḍukambalasilā dīghato saṭṭhiyojanā, vitthārato paṇṇāsayojanā, puthulato pannarasayojanā, satthari nisinnepi tucchaṃ bhavissatī"ti. Satthā tassa ajjhāsayaṃ viditvā attano saṅghāṭiṃ silāsanaṃ paṭicchādayamānaṃ khipi. Sakko cintesi – "cīvaraṃ tāva paṭicchādayamānaṃ khipi, sayaṃ pana parittake ṭhāne nisīdissatī"ti. Satthā tassa ajjhāsayaṃ viditvā nīcapīṭhakaṃ mahāpaṃsukūliko viya paṇḍukambalasilaṃ antocīvarabhogeyeva katvā nisīdi. Mahājanopi taṃkhaṇaññeva satthāraṃ olokento nāddasa, candassa atthaṅgamitakālo viya sūriyassa ca atthaṅgamitakālo viya ahosi. Mahājano –

Смотреть T Закладка

"Gato nu cittakūṭaṃ vā, kelāsaṃ vā yugandharaṃ;

Смотреть T Закладка

Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha"nti. –

Смотреть T Закладка

Imaṃ gāthaṃ vadanto paridevi. Apare "satthā nāma pavivekarato, so 'evarūpāya me parisāya evarūpaṃ pāṭihīraṃ kata'nti lajjāya aññaṃ raṭṭhaṃ vā janapadaṃ vā gato bhavissati, na dāni taṃ dakkhissāmā"ti paridevantā imaṃ gāthamāhaṃsu –

Смотреть T Закладка

"Pavivekarato dhīro, nimaṃ lokaṃ punehiti;

Смотреть T Закладка

Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha"nti.

Смотреть T Закладка

Te mahāmoggallānaṃ pucchiṃsu – "kahaṃ, bhante, satthā"ti? So sayaṃ jānantopi "paresampi guṇā pākaṭā hontū"ti ajjhāsayena "anuruddhaṃ pucchathā"ti āha. Te theraṃ tathā pucchiṃsu – "kahaṃ, bhante, satthā"ti? Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā mātu abhidhammapiṭakaṃ desetuṃ gatoti. "Kadā āgamissati, bhante"ti? "Tayo māse abhidhammapiṭakaṃ desetvā mahāpavāraṇadivase"ti. Te "satthāraṃ adisvā na gamissāmā"ti tattheva khandhāvāraṃ bandhiṃsu. Ākāsameva kira nesaṃ chadanaṃ ahosi. Tāya ca mahatiyā parisāya sarīranighaṃso nāma na paññāyi, pathavī vivaraṃ adāsi, sabbattha parisuddhameva bhūmitalaṃ ahosi.

Смотреть T Закладка

Satthā paṭhamameva moggallānattheraṃ avoca – "moggallāna, tvaṃ etissāya parisāya dhammaṃ deseyyāsi, cūḷaanāthapiṇḍiko āhāraṃ dassatī"ti. Tasmā taṃ temāsaṃ cūḷaanāthapiṇḍikova tassā parisāya yāpanaṃ yāgubhattaṃ khādanīyaṃ tambulatelagandhamālāpilandhanāni ca adāsi. Mahāmoggallāno dhammaṃ desesi, pāṭihāriyadassanatthaṃ āgatāgatehi puṭṭhapañhe ca vissajjesi. Satthārampi mātu abhidhammadesanatthaṃ paṇḍukambalasilāyaṃ vassaṃ upagataṃ dasasahassacakkavāḷadevatā parivārayiṃsu. Tena vuttaṃ –

Смотреть T Закладка

"Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;

Смотреть T Закладка

Pāricchattakamūlamhi, vihāsi purisuttamo.

Смотреть T Закладка

"Dasasu lokadhātūsu, sannipatitvāna devatā;

Смотреть T Закладка

Payirupāsanti sambuddhaṃ, vasantaṃ nāgamuddhani.

Смотреть T Закладка

"Na koci devo vaṇṇena, sambuddhassa virocati;

Смотреть T Закладка

Sabbe deve atikkamma, sambuddhova virocatī"ti. (pe. va. 317-319);

Смотреть T Закладка

Evaṃ sabbā devatā attano sarīrappabhāya abhibhavitvā nisinnassa panassa mātā tusitavimānato āgantvā dakkhiṇapasse nisīdi. Indakopi devaputto āgantvā dakkhiṇapasseyeva nisīdi, aṅkuro vāmapasse nisīdi. So mahesakkhāsu devatāsu sannipatantīsu apagantvā dvādasayojanike ṭhāne okāsaṃ labhi, indako tattheva nisīdi. Satthā te ubhopi oloketvā attano sāsane dakkhiṇeyyapuggalānaṃ dinnadānassa mahapphalabhāvaṃ ñāpetukāmo evamāha – "aṅkura, tayā dīghamantare dasavassasahassaparimāṇakāle dvādasayojanikaṃ uddhanapantiṃ katvā mahādānaṃ dinnaṃ, idāni mama samāgamaṃ āgantvā dvādasayojanike ṭhāne okāsaṃ labhi, kiṃ nu kho ettha kāraṇa"nti? Vuttampi cetaṃ –

Смотреть T Закладка

"Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;

Смотреть T Закладка

Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.

Смотреть T Закладка

"Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantare;

Смотреть T Закладка

Atidūre nisinnosi, āgaccha mama santike"ti. (pe. va. 321-322);

Смотреть T Закладка

So saddho pathavītalaṃ pāpuṇi. Sabbāpi naṃ sā parisā assosi. Evaṃ vutte –

Смотреть T Закладка

"Codito bhāvitattena, aṅkuro etamabravi;

Смотреть T Закладка

Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.

Смотреть T Закладка

"Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Смотреть T Закладка

Atirocati amhehi, cando tārāgaṇe yathā"ti. (pe. va. 323-324);

Смотреть T Закладка

Tattha dajjāti datvā. Evaṃ vutte satthā indakaṃ āha – "indaka, tvaṃ mama dakkhiṇapasse nisinno, kasmā anapagantvāva nisīdasī"ti? So "ahaṃ, bhante, sukhette appakabījaṃ vapanakassako viya dakkhiṇeyyasampadaṃ alattha"nti dakkhiṇeyyaṃ pabhāvento āha –

Смотреть T Закладка

"Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;

Смотреть T Закладка

Na phalaṃ vipulaṃ hoti, napi toseti kassakaṃ.

Смотреть T Закладка

"Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;

Смотреть T Закладка

Na phalaṃ vipulaṃ hoti, napi toseti dāyakaṃ.

Смотреть T Закладка

"Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Смотреть T Закладка

Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

Смотреть T Закладка

"Tatheva sīlavantesu, guṇavantesu tādisu;

Смотреть T Закладка

Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala"nti. (pe. va. 325-328);

Смотреть T Закладка

Kiṃ panetassa pubbakammanti? So kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchubhikkhaṃ dāpesi. Tadā tassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. Tasmā evamāha.

Смотреть T Закладка

Evaṃ vutte satthā, "aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhettesu vuttabījaṃ viya mahapphalaṃ hoti. Tvaṃ pana na tathā akāsi, tena te dānaṃ mahapphalaṃ na jāta"nti imamatthaṃ vibhāvento –

Смотреть T Закладка

"Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ - pe -.

Смотреть T Закладка

"Viceyya dānaṃ sugatappasatthaṃ,

Смотреть T Закладка

Ye dakkhiṇeyyā idha jīvaloke;

Смотреть T Закладка

Etesu dinnāni mahapphalāni,

Смотреть T Закладка

Bījāni vuttāni yathā sukhette"ti. (pe. va. 329-330) –

Смотреть T Закладка

Vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi –

Смотреть T Закладка

"Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Смотреть T Закладка

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

Смотреть T Закладка

"Tiṇadosāni khettāni, dosadosā ayaṃ pajā;

Смотреть T Закладка

Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

Смотреть T Закладка

"Tiṇadosāni khettāni, mohadosā ayaṃ pajā;

Смотреть T Закладка

Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

Смотреть T Закладка

"Tiṇadosāni khettāni, icchādosā ayaṃ pajā;

Смотреть T Закладка

Tasmā hi vigaticchesu, dinnaṃ hoti mahapphala"nti.

Смотреть T Закладка

Desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Смотреть T Закладка

Atha satthā devaparisāya majjhe nisinno mātaraṃ ārabbha "kusalā dhammā, akusalā dhammā, abyākatā dhammā"ti abhidhammapiṭakaṃ paṭṭhapesi. Evaṃ tayo māse nirantaraṃ abhidhammapiṭakaṃ kathesi. Kathento pana bhikkhācāravelāya "yāva mamāgamanā ettakaṃ nāma dhammaṃ desetū"ti nimmitabuddhaṃ māpetvā himavantaṃ gantvā nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā mahāsālamāḷake nisinno bhattakiccaṃ akāsi. Sāriputtatthero tattha gantvā satthu vattaṃ karoti. Satthā bhattakiccapariyosāne, "sāriputta, ajja mayā ettako nāma dhammo bhāsito, tvaṃ attano antevāsikānaṃ bhikkhūnaṃ vācehī"ti therassa kathesi. Yamakapāṭihīre kira pasīditvā pañcasatā kulaputtā therassa santike pabbajiṃsu. Te sandhāya theraṃ evamāha. Vatvā ca pana devalokaṃ gantvā nimmitabuddhena desitaṭṭhānato paṭṭhāya sayaṃ dhammaṃ desesi. Theropi gantvā tesaṃ bhikkhūnaṃ dhammaṃ desesi. Te satthari devaloke viharanteyeva sattapakaraṇikā ahesuṃ.

Смотреть T Закладка

Te kira kassapabuddhakāle khuddakavagguliyo hutvā ekasmiṃ pabbhāre olambantā dvinnaṃ therānaṃ caṅkamitvā abhidhammaṃ sajjhāyantānaṃ saddaṃ sutvā sare nimittaṃ aggahesuṃ. Te "ime khandhā nāma, imā dhātuyo nāmā"ti ajānitvā sare nimittagahaṇamatteneva tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā tato cavitvā sāvatthiyaṃ kulagharesu nibbattā. Yamakapāṭihīre uppannapasādā therassa santike pabbajitvā sabbapaṭhamaṃ sattapakaraṇikā ahesuṃ. Satthāpi teneva nīhārena taṃ temāsaṃ abhidhammaṃ desesi. Desanāvasāne asītikoṭisahassānaṃ devatānaṃ dhammābhisamayo ahosi, mahāmāyāpi sotāpattiphale patiṭṭhahi.

Смотреть T Закладка

Sāpi kho chattiṃsayojanaparimaṇḍalā parisā "idāni sattame divase mahāpavāraṇā bhavissatī"ti mahāmoggallānattheraṃ upasaṅkamitvā āha – "bhante satthu, orohaṇadivasaṃ saññātuṃ vaṭṭati, na hi mayaṃ satthāraṃ adisvā gamissāmā"ti. Āyasmā mahāmoggallāno taṃ kathaṃ sutvā "sādhāvuso"ti vatvā tattheva pathaviyaṃ nimuggo sinerupādaṃ gantvā "maṃ abhiruhantaṃ parisā passatū"ti adhiṭṭhāya maṇiratanena āvutaṃ paṇḍukambalasuttaṃ viya paññāyamānarūpova sinerumajjhena abhiruhi. Manussāpi naṃ "ekayojanaṃ abhiruḷho, dviyojanaṃ abhiruḷho"ti olokayiṃsu. Theropi satthu pāde sīsena ukkhipanto viya abhiruhitvā vanditvā evamāha – "bhante, parisā tumhe disvāva gantukāmā, kadā orohissathā"ti. "Kahaṃ pana te, moggallāna, jeṭṭhabhātiko sāriputto"ti. "Bhante, saṅkassanagare vassaṃ upagato"ti. Moggallāna, ahaṃ ito sattame divase mahāpavāraṇāya saṅkassanagaradvāre otarissāmi, maṃ daṭṭhukāmā tattha āgacchantu, sāvatthito saṅkassanagaradvāraṃ tiṃsayojanāni, ettake magge kassaci pātheyyakiccaṃ natthi, uposathikā hutvā dhuravihāraṃ dhammassavanatthāya gacchantā viya āgaccheyyāthāti tesaṃ āroceyyāsīti. Thero "sādhu, bhante"ti gantvā tathā ārocesi.

Смотреть T Закладка

Satthā vuṭṭhavasso pavāretvā sakkassa ārocesi – "mahārāja, manussapathaṃ gamissāmī"ti. Sakko suvaṇṇamayaṃ maṇimayaṃ rajatamayanti tīṇi sopānāni māpesi. Tesaṃ pādā saṅkassanagaradvāre patiṭṭhahiṃsu, sīsāni sinerumuddhani. Tesu dakkhiṇapasse suvaṇṇamayaṃ sopānaṃ devatānaṃ ahosi, vāmapasse rajatamayaṃ sopānaṃ mahābrahmānaṃ ahosi, majjhe maṇimayaṃ sopānaṃ tathāgatassa ahosi. Satthāpi sinerumuddhani ṭhatvā devorohaṇasamaye yamakapāṭihāriyaṃ katvā uddhaṃ olokesi, yāva brahmalokā ekaṅgaṇā ahesuṃ. Adho olokesi, yāva avīcito ekaṅgaṇaṃ ahosi. Disāvidisā olokesi, anekāni cakkavāḷasatasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passiṃsu, manussāpi deve passiṃsu, sabbe sammukhāva passiṃsu.

Смотреть T Закладка

Bhagavā chabbaṇṇaraṃsiyo vissajjesi. Taṃ divasaṃ buddhasiriṃ oloketvā chattiṃsayojana parimaṇḍalāya parisāya ekopi buddhabhāvaṃ apatthento nāma natthi. Suvaṇṇasopānena devā otariṃsu, rajatasopānena mahābrahmāno otariṃsu, maṇisopānena sammāsambuddho otari. Pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ ādāya dakkhiṇapasse ṭhatvā satthu gandhabbamadhuradibbavīṇāya saddena pūjaṃ karonto otari, mātali, saṅgāhako vāmapasse ṭhatvā dibbagandhamālāpupphaṃ gahetvā namassamāno pūjaṃ katvā otari, mahābrahmā chattaṃ dhāresi, suyāmo vālabījaniṃ dhāresi. Satthā iminā parivārena saddhiṃ otaritvā saṅkassanagaradvāre patiṭṭhahi. Sāriputtattheropi āgantvā satthāraṃ vanditvā yasmā sāriputtattherena tathārūpāya buddhasiriyā otaranto satthā ito pubbe na diṭṭhapubbo, tasmā –

Смотреть T Закладка

"Na me diṭṭho ito pubbe, na suto uda kassaci;

Смотреть T Закладка

Evaṃ vagguvado satthā, tusitā gaṇimāgato"ti. (su. ni. 961; mahāni. 190) –

Смотреть T Закладка

Ādīhi attano tuṭṭhiṃ pakāsetvā, "bhante, ajja sabbepi devamanussā tumhākaṃ pihayanti, patthentī"ti āha. Atha naṃ satthā, "sāriputta, evarūpehi guṇehi samannāgatā buddhā devamanussānaṃ piyā hontiyevā"ti vatvā dhammaṃ desento imaṃ gāthamāha –

Смотреть T Закладка

181.

Смотреть T Закладка

"Ye jhānapasutā dhīrā, nekkhammūpasame ratā;

Смотреть T Закладка

Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmata"nti.

Смотреть T Закладка

Tattha ye jhānapasutāti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti imesu dvīsu jhānesu āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇehi yuttappayuttā. Nekkhammūpasame ratāti ettha pabbajjā nekkhammanti na gahetabbā, kilesavūpasamanibbānaratiṃ pana sandhāyetaṃ vuttaṃ. Devāpīti devāpi manussāpi tesaṃ pihayanti patthenti. Satīmatanti evarūpaguṇānaṃ tesaṃ satiyā samannāgatānaṃ sambuddhānaṃ. "Aho vata mayaṃ buddhā bhaveyyāmā"ti buddhabhāvaṃ icchamānā pihayantīti attho.

Смотреть T Закладка

Desanāvasāne tiṃsamattānaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, therassa saddhivihārikā pañcasatabhikkhū arahatte patiṭṭhahiṃsu.

Смотреть T Закладка

Sabbabuddhānaṃ kira avijahitameva yamakapāṭihīraṃ katvā devaloke vassaṃ vasitvā saṅkassanagaradvāre otaraṇaṃ. Tattha pana dakkhiṇapādassa patiṭṭhitaṭṭhānaṃ acalacetiyaṭṭhānaṃ nāma hoti. Satthā tattha ṭhatvā puthujjanādīnaṃ visaye pañhaṃ pucchi, puthujjanā attano visaye pañhe vissajjetvā sotāpannavisaye pañhaṃ vissajjetuṃ nāsakkhiṃsu. Tathā sakadāgāmiādīnaṃ visaye sotāpannādayo, mahāmoggallānavisaye sesamahāsāvakā, sāriputtattherassa visaye mahāmoggallāno, buddhavisaye ca sāriputtopi vissajjetuṃ nāsakkhiyeva. So pācīnadisaṃ ādiṃ katvā sabbadisā olokesi, sabbattha ekaṅgaṇameva ahosi. Aṭṭhasu disāsu devamanussā uddhaṃ yāva brahmalokā heṭṭhā bhūmaṭṭhā ca yakkhanāgasupaṇṇā añjaliṃ paggahetvā, "bhante, idha tassa pañhassa vissajjetā natthi, ettheva upadhārethā"ti āhaṃsu. Satthā sāriputto kilamati. Kiñcāpi hesa –

Смотреть T Закладка

"Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Смотреть T Закладка

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā"ti. (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7) –

Смотреть T Закладка

Imaṃ buddhavisaye puṭṭhapañhaṃ sutvā 'satthā maṃ sekhāsekhānaṃ āgamanapaṭipadaṃ pucchatī'ti pañhe nikkaṅkho, khandhādīsu pana katarena nu kho mukhena imaṃ paṭipadaṃ kathento 'ahaṃ satthu ajjhāsayaṃ gaṇhituṃ na sakkhissāmī'ti mama ajjhāsaye kaṅkhati, so mayā naye adinne kathetuṃ na sakkhissati, nayamassa dassāmīti nayaṃ dassento "bhūtamidaṃ, sāriputta, samanupassasī"ti āha. Evaṃ kirassa ahosi "sāriputto mama ajjhāsayaṃ gahetvā kathento khandhavasena kathessatī"ti. Therassa saha nayadānena so pañho nayasatena nayasahassena nayasatasahassena upaṭṭhāsi. So satthārā dinnanaye ṭhatvā taṃ pañhaṃ kathesi. Ṭhapetvā kira sammāsambuddhaṃ añño sāriputtattherassa paññaṃ pāpuṇituṃ samattho nāma natthi. Teneva kira thero satthu purato ṭhatvā sīhanādaṃ nadi – "ahaṃ, bhante, sakalakappampi deve vuṭṭhe 'ettakāni bindūni mahāsamudde patitāni, ettakāni bhūmiyaṃ, ettakāni pabbate'ti gaṇetvā lekhaṃ āropetuṃ samattho"ti. Satthāpi naṃ "jānāmi, sāriputta, gaṇetuṃ samatthabhāva"nti āha. Tassa āyasmato paññāya upamā nāma natthi. Tenevāha –

Смотреть T Закладка

"Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;

Смотреть T Закладка

Mahiyā mattikā khīye, na khīye mama buddhiyā"ti.

Смотреть T Закладка

Idaṃ vuttaṃ hoti – sace hi, bhante, buddhisampannalokanātha, mayā ekasmiṃ pañhe vissajjite ekaṃ vā vālukaṃ ekaṃ vā udakabinduṃ ekaṃ vā paṃsukhaṇḍaṃ akhipitvā pañhānaṃ satena vā sahassenavā satasahassena vā vissajjite gaṅgāya vālukādīsu ekekaṃ ekamante khipeyya, khippataraṃ gaṅgādīsu vālukādayo parikkhayaṃ gaccheyyuṃ, na tveva mama pañhānaṃ vissajjananti. Evaṃ mahāpaññopi hi bhikkhu buddhavisaye pañhassa antaṃ vā koṭiṃ vā adisvā satthārā dinnanaye ṭhatvāva pañhaṃ vissajjesi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ – "yaṃ pañhaṃ puṭṭho sabbopi jano kathetuṃ na sakkhi, taṃ dhammasenāpati sāriputto ekakova kathesī"ti. Satthā taṃ kathaṃ sutvā "na idāneva sāriputto yaṃ pañhaṃ mahājano vissajjetuṃ nāsakkhi, taṃ vissajjesi, pubbepi anena vissajjitoyevā"ti vatvā atītaṃ āharituṃ –

Смотреть T Закладка

"Parosahassampi samāgatānaṃ,

Смотреть T Закладка

Kandeyyuṃ te vassasataṃ apaññā;

Смотреть T Закладка

Ekova seyyo puriso sapañño,

Смотреть T Закладка

Yo bhāsitassa vijānāti attha"nti. (jā. 1.1.99) –

Смотреть T Закладка

Imaṃ jātakaṃ vitthārena kathesīti.

Смотреть T Закладка

Devorohaṇavatthu dutiyaṃ.

Метки: Абхидхамма  Сарипутта 
<< Назад 14. Buddhavaggo Далее >>