Закладка |
Taṃ pāḷito tāva evaṃ veditabbaṃ (paṭi. ma. 1.116) – katamaṃ tathāgatassa yamakapāṭihāriye ñāṇaṃ? Idhaṃ tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato, pacchimakāyato; pacchimakāyato, puratthimakāyato; dakkhiṇaakkhito, vāmaakkhito; vāmaakkhito, dakkhiṇaakkhito; dakkhiṇakaṇṇasotato, vāmakaṇṇasotato; vāmakaṇṇasotato, dakkhiṇakaṇṇasotato; dakkhiṇanāsikāsotato, vāmanāsikāsotato; vāmanāsikāsotato, dakkhiṇanāsikāsotato; dakkhiṇaaṃsakūṭato, vāmaaṃsakūṭato; vāmaaṃsakūṭato, dakkhiṇaaṃsakūṭato; dakkhiṇahatthato, vāmahatthato; vāmahatthato, dakkhiṇahatthato; dakkhiṇapassato, vāmapassato; vāmapassato, dakkhiṇapassato; dakkhiṇapādato, vāmapādato; vāmapādato, dakkhiṇapādato; aṅgulaṅgulehi, aṅgulantarikāhi; aṅgulantarikāhi, aṅgulaṅgulehi; ekekalomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Ekekalomato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ. Bhagavā caṅkamati, buddhanimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti - pe - nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihāriye ñāṇanti.
|
пали |
english - E.W. Burlingame |
Комментарии |
Taṃ pāḷito tāva evaṃ veditabbaṃ (paṭi. ma. 1.116) – katamaṃ tathāgatassa yamakapāṭihāriye ñāṇaṃ?
|
According to the Sacred Text, the facts are to be understood as follows: What is known regarding the Twin Miracle performed by the Tathāgata?
|
|
Idhaṃ tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati.
|
On this occasion the Tathāgata performed the Twin Miracle, a miracle far more wonderful than any performed by his disciples. From the upper part of his body proceeded flames of fire, and from the lower part of his body a stream of water.
|
|
Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati.
|
From the lower part of his body proceeded flames of fire and from the upper part of his body a stream of water.
|
|
Puratthimakāyato, pacchimakāyato; pacchimakāyato, puratthimakāyato; dakkhiṇaakkhito, vāmaakkhito; vāmaakkhito, dakkhiṇaakkhito; dakkhiṇakaṇṇasotato, vāmakaṇṇasotato; vāmakaṇṇasotato, dakkhiṇakaṇṇasotato; dakkhiṇanāsikāsotato, vāmanāsikāsotato; vāmanāsikāsotato, dakkhiṇanāsikāsotato; dakkhiṇaaṃsakūṭato, vāmaaṃsakūṭato; vāmaaṃsakūṭato, dakkhiṇaaṃsakūṭato; dakkhiṇahatthato, vāmahatthato; vāmahatthato, dakkhiṇahatthato; dakkhiṇapassato, vāmapassato; vāmapassato, dakkhiṇapassato; dakkhiṇapādato, vāmapādato; vāmapādato, dakkhiṇapādato; aṅgulaṅgulehi, aṅgulantarikāhi; aṅgulantarikāhi, aṅgulaṅgulehi; ekekalomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattati.
|
From the front part of his body proceeded flames of fire, and from the back part of his body a stream of water. From the back part of his body proceeded flames of fire, and from the front part of his body a stream of water. Flames of fire and streams of water proceeded from his right and left eyes, from his right and left ears, from his right and left nostrils, from his right and left shoulders, from his right and left hands, from his right and left sides, from his right and left feet, from the tips of his fingers and from the roots of his fingers;
|
|
Ekekalomato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ.
|
from every pore of his body proceeded forth flames of fire, and from every pore of his body proceeded forth a stream of water. Six-colored were they: blue and yellow and red and white and pink and brilliant.
|
|
Bhagavā caṅkamati, buddhanimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti - pe - nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā.
|
The Exalted One walked, and a counterpart of him stood or sat or lay down; ... his counterpart lay down and the Exalted One walked or stood or sat.
|
|
Idaṃ tathāgatassa yamakapāṭihāriye ñāṇanti.
|
This is the tradition regarding the Twin Miracle performed by the Exalted One.
|
|