Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Поражение (параджика) >> Произошедшее в Верандже
Поражение (параджика)
Отображение колонок




Произошедшее в Верандже Палийский оригинал

пали I.B. Horner - english khantibalo - русский Комментарии
Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
Assosi kho verañjo brāhmaṇo – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā .
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"'ti.
2.[ito paraṃ yāva pārā. 15-16 padakkhiṇaṃ katvā pakkāmīti pāṭho a. ni. 8.11] Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca – "sutaṃ metaṃ, bho gotama – 'na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī'ti.
Tayidaṃ, bho gotama, tatheva?
Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti?
Tayidaṃ, bho gotama, na sampannamevā"ti.
"Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ.
Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā"ti.
3."Arasarūpo bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'arasarūpo samaṇo gotamo'ti.
Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī.) anabhāvaṃgatā (syā.)] āyatiṃ anuppādadhammā.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'arasarūpo samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
4."Nibbhogo bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'nibbhogo samaṇo gotamo'ti.
Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'nibbhogo samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
5."Akiriyavādo bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'akiriyavādo samaṇo gotamo'ti.
Ahañhi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa.
Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'akiriyavādo samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
6."Ucchedavādo bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'ucchedavādo samaṇo gotamo'ti.
Ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa.
Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'ucchedavādo samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
7."Jegucchī bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'jegucchī samaṇo gotamo'ti.
Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena.
Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'jegucchī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
8."Venayiko bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'venayiko samaṇo gotamo'ti.
Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa.
Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'venayiko samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
9."Tapassī bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'tapassī samaṇo gotamo'ti.
Tapanīyāhaṃ, brāhmaṇa, pāpake akusale dhamme vadāmi, kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ.
Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi.
Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'tapassī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesī"ti.
10."Apagabbho bhavaṃ gotamo"ti?
"Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'apagabbho samaṇo gotamo'ti.
Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi.
Tathāgatassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – 'apagabbho samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesi".
11."Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā.
Tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.
Yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo – "jeṭṭho vā kaniṭṭho vā"ti?
"Jeṭṭhotissa, bho gotama, vacanīyo.
So hi nesaṃ jeṭṭho hotī"ti.
"Evameva kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho.
Svāhaṃ, brāhmaṇa, jeṭṭho seṭṭho lokassa".
"Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ [viriyaṃ (sī. syā.)] ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [appamuṭṭhā (sī. syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ.
So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ.
Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
12."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ.
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto idhūpapannoti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.
Ayaṃ kho me, brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
13."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ.
So dibbena cakkhunā visuddhena atikkantamānusakena [atikkantamānussakena (ka.)] satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe.
Sugate duggate yathākammūpage satte pajānāmi – 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe.
Sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.
Ayaṃ kho me, brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
14."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ.
So 'idaṃ dukkha'nti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ; 'ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ.
Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha.
Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ.
Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.
Ayaṃ kho me, brāhmaṇa, tatiyābhinibbhidā ahosi – kukkuṭacchāpakasseva aṇḍakosamhā"ti.
15.Evaṃ vutte, verañjo brāhmaṇo bhagavantaṃ etadavoca – "jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo!
Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!!
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ.
Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā"ti.
Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
16.Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ.
Tena kho pana samayena uttarāpathakā [uttarāhakā (sī.)] assavāṇijā [assavaṇijā (ka.)] pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti.
Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ [patthapatthamūlakaṃ (ka.)] paññattaṃ hoti.
Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṃ ārāmaṃ āharitvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti.
Āyasmā panānando patthapulakaṃ silāyaṃ pisitvā bhagavato upanāmeti.
Taṃ bhagavā paribhuñjati.
Assosi kho bhagavā udukkhalasaddaṃ.
Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ.
Anatthasaṃhite setughāto tathāgatānaṃ.
Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti [paññāpessāmāti (sī. syā.)].
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "kiṃ nu kho so, ānanda, udukkhalasaddo"ti?
Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi.
"Sādhu sādhu, ānanda!
Tumhehi, ānanda sappurisehi vijitaṃ.
Pacchimā janatā sālimaṃsodanaṃ atimaññissatī"ti.
17.Atha kho āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – "etarahi, bhante, verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā.
Na sukarā uñchena paggahena yāpetuṃ.
Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ – seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ.
Sādhāhaṃ, bhante, pathaviṃ parivatteyyaṃ.
Bhikkhū pappaṭakojaṃ paribhuñjissantī"ti.
"Ye pana te, moggallāna, pathavinissitā pāṇā te kathaṃ karissasī"ti?
"Ekāhaṃ, bhante, pāṇiṃ abhinimminissāmi – seyyathāpi mahāpathavī.
Ye pathavinissitā pāṇā te tattha saṅkāmessāmi.
Ekena hatthena pathaviṃ parivattessāmī"ti.
"Alaṃ, moggallāna, mā te rucci pathaviṃ parivattetuṃ.
Vipallāsampi sattā paṭilabheyyu"nti.
"Sādhu, bhante, sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā"ti.
"Alaṃ, moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana"nti.
18.Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi; katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī"ti? Now while Venerable Sāriputta was in seclusion, he thought this: “For which Buddhas, for which Masters, did the spiritual life not last long? For which Buddhas, for which Masters, did the spiritual life last long? ” Однажды, когда почтенный Сарипутта находился в уединённом месте, в уединении, у него возникла такая мысль: "У каких Благословенных Будд возвышенная жизнь не просуществовала долго, а у каких Благословенных Будд она просуществовала долго?". в комментарии к Мангала сутте даётся 4 значения слова brahmacariya, здесь скорее применимо то, что является синонимом sasana (учение, или, точнее, сис...
Все комментарии (1)
Atha kho āyasmā sāriputto sāyanhasamayaṃ [sāyaṇhasamayaṃ (sī.)] paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then, in the evening, Venerable Sāriputta came out of seclusion and approached the Master. He paid homage to him, sat down to one side И однажды почтенный Сарипутта в вечернее время оставил своё уединение и пришёл к Благословенному. Придя и выразив почтение Благословенному он сел в стороне.
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī'ti. and said this: “Just now, Master, as I was in seclusion, I thought this: ʻFor which Buddhas … Сидя в стороне почтенный Сарипутта сказал Благословенному: "Почтенный, когда я был уединённом месте, в уединении, у меня возникла такая мысль: "У каких Благословенных Будд возвышенная жизнь не просуществовала долго, а у каких Благословенных Будд она просуществовала долго?".
'Katamesānaṃ nu kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī"'ti? last long?ʼ” "Почтенный, так у каких же Благословенных Будд возвышенная жизнь не просуществовала долго, а у каких Благословенных Будд она просуществовала долго?".
"Bhagavato ca, sāriputta, vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. “Sāriputta, the spiritual life established by Master Vipassī, Master Sikhī and Master Vesabhū did not last long. "Сарипутта у Благословенного Випасси, у Благословенного Сикхи, у Благословенного Вессабху возвышенная жизнь не просуществовала долго.
Bhagavato ca, sāriputta, kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī"ti. But the spiritual life established by Master Kakusandha, Master Konāgamana and Master Kassapa did last long. ” Сарипутта, у Благословенного Какусандхи, у Благословенного Конагаманы, у Благословенного Кассапы возвышенная жизнь просуществовала долго.
19."Ko nu kho, bhante, hetu ko paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī"ti? “And what, Master, is the reason why the spiritual life established by Master Vipassī, Master Sikhī and Master Vesabhū did not last long? ” "Почтенный, какова причина, каково условие, что у Благословенного Випасси, у Благословенного Сикхи, у Благословенного Вессабху возвышенная жизнь не просуществовала долго?"
"Bhagavā ca, sāriputta, vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. “Sāriputta, Master Vipassī, Master Sikhī and Master Vessabhū were disinclined to teach the Dhamma in detail to their disciples. "Сарипутта, Благословенный Випасси, Благословенный Сикхи, Благословенный Вессабху не был склонен ученикам подробно учение объяснять. Комм.:
Все комментарии (1)
Appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. They had few discourses in prose and in prose and verse, few expositions, verses, inspired utterances, quotations,birthstories,amazing accounts and analyses Мало и вообще не было сутт [и прочих наставлений]. Комм.:
Все комментарии (1)
Apaññattaṃ sāvakānaṃ sikkhāpadaṃ. and training rules were not laid down Ученикам не были раскрыты правила дисциплины.
Anuddiṭṭhaṃ pātimokkhaṃ. and a Pātimokkha was not recited. Не зачитывалась патимоккха. Комм.: Далее в комментарии приводится история как Будда Випасси проводил чтение Патимоккхи и приводится Овада Патимоккха Гатха как то, что он за...
Все комментарии (1)
Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. After the disappearance of those Buddhas, those Masters, after the disappearance of the disciples enlightened under those Buddhas,those who were the last disciples—of various names, clans, and social strata, who had gone forth from various families—caused that spiritual life rapidly to disappear. С уходом тех Благословенных Будд и учеников, которых эти Будды привели к Постижению, последние ученики, ушедшие в монахи, имея разные имена, происходя из разных кланов, разных родов, разных семей, привели возвышенную жизнь к быстрому исчезновению.
Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti. It is just like various flowers, lying on a flat piece of wood without being tied together by a thread, are scattered about, whirled about and destroyed by the wind. Подобно тому, о Сарипутта, как разные цветы, разложенные на доске и не связанные нитью, ветер рассеивает, разрушает, уничтожает. Комм.: a board, a plank. Perhaps a tray here, such as flower-vendors carry.
Все комментарии (1)
Taṃ kissa hetu? Why is that? По какой причине?
Yathā taṃ suttena asaṅgahitattā. Because they are not held together by a thread. Потому что они нитью не связаны.
Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Even so, at the disappearance of those Buddhas, those Masters, at the disappearance of the disciples enlightened under those Buddhas, those who were the last disciples—of various names, clans and social strata, who had gone forth from various families—caused that spiritual life rapidly to disappear. Подобно этому, о Сарипутта, с уходом тех Благословенных Будд и учеников, которых эти Будды привели к Постижению, последние ученики, ушедшие в монахи, имея разные имена, происходя из разных кланов, разных родов, разных семей, привели возвышенную жизнь к быстрому исчезновению.
"Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca ovadituṃ. Instead those Masters were untiring in exhorting their disciples, after reading their minds with their own. Вместо этого те Благословенные безустанно наставляли своих учеников, читая своим умом состояние их ума. Комм.:
Все комментарии (1)
Bhūtapubbaṃ, sāriputta, vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake [bhīsanake (ka.)] vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati – 'evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasikarotha, mā evaṃ manasākattha [manasākarittha (ka.)] ; idaṃ pajahatha, idaṃ upasampajja viharathā'ti. Formerly, Sāriputta, while staying in a certain frightening jungle thicket, Master Vessabhū, the arahant, the fully Awakened One, exhorted and admonished a Sangha of a thousand monks, reading their minds with his own, saying: ʻThink like this, not like this; pay attention like this, not like this; forsake this; having attained this, abide in it. И кроме того, о Сарипутта, Вессабху - благословенный, достойный, постигший в совершенстве, находясь в одной наводящей ужас лесной чаще познав своим умом умы тысячи монахов наставлял и поучал их так: "Думай так, а вот так не думай, этому внимай, на то не обращай внимания, от этого откажись, то достигни и в нём пребывай". Комм: Think like this,*Vin-a.188, i.e. to the three vitakkā: viz., renunciation, benevolence and non-injury. not like this;*Vin-a.188, to their opposi...
Все комментарии (1)
Atha kho, sāriputta, tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. ʼ Then, when those thousand monks had been exhorted and admonished by Master Vessabhū, the arahant, the fully Awakened One, their minds were freed from the corruptions without grasping. И однажды, Сарипутта, та тысяча монахов Вессабху - благословенного, достойного, в постигшего в совершенстве, получая такие наставления, получая такие поучения, через неприсвоение освободила ум от влечений.
Tatra sudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti – yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. But if anyone not devoid of desire should enter that frightening jungle-thicket, usually their hair would stand on end. И та наводящая ужас лесная чаща была действительно наводящей ужас: если входивший в неё человек не освободился от страсти, тот по большей части покрывался гусиной кожей.
Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī"ti. This is the reason why the spiritual life established by Master Vipassī, Master Sikhī and Master Vesabhū did not last long. ” Вот в чём причина вот каково условие, что у Благословенного Випасси, Благословенного Сикхи, Благословенного Вессабху возвышенная жизнь не просуществовала долго.
20."Ko pana, bhante, hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī"ti? “But what, Master, is the reason why the spiritual life established by Master Kakusandha, Master Konāgamana and Master Kassapa lasted long? ” Почтенный, какова причина, каково условие, что у Благословенного Какусандхи, Благословенного Конагаманы, Благословенного Кассапы возвышенная жизнь просуществовала долго?
"Bhagavā ca, sāriputta, kakusandho bhagavā ca koṇāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. “Sāriputta, Master Kakusandha, Master Konāgamana and Master Kassapa were diligent in teaching the Dhamma in detail to their disciples. Сарипутта, Благословенный Какусандха, Благословенный Конагамана, Благословенный Кассапа, были склонны ученикам подробно Дхамму объяснять.
Bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, paññattaṃ sāvakānaṃ sikkhāpadaṃ, uddiṭṭhaṃ pātimokkhaṃ. They had many discourses in prose and in prose and in verse, many expositions, verses, inspired utterances, quotations, birth stories, amazing accounts and analyses; and training rules for their disciples were laid down and a Pātimokkha was recited. Много было сутт [и прочих наставлений], объяснены были ученикам правила дисциплины, зачитывалась патимоккха.
Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. At the disappearance of those Buddhas, those Masters, at the disappearance of the disciples who were enlightened under those Buddhas, those who were the last disciples—of various names, clans and social strata, who had gone forth from various families—established that spiritual life for a long time. С уходом тех Благословенных Будд и учеников, которых эти Будды привели к Постижению, последние ученики, ушедшие в монахи, имея разные имена, происходя из разных кланов, разных родов, разных семей, ту возвышенную жизнь длительное и долгое время поддерживали.
Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti. It is just like various flowers, lying on a piece of wood but being well tied together by a thread, are not scattered about, whirled about or destroyed by the wind. Подобно тому, о Сарипутта, как разные цветы, разложенные на доске и хорошо связанные нитью, ветер не рассеивает, не разрушает, не уничтожает.
Taṃ kissa hetu? Why is that? По какой причине?
Yathā taṃ suttena susaṅgahitattā. Because they are well tied together by the thread. Потому что они хорошо связаны нитью.
Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Even so, at the disappearance of those Buddhas, those Masters, at the disappearance of the disciples who were enlightened under those Buddhas, those who were the last disciples—of various names, clans and social strata, who had gone forth from various families—established that spiritual life for a long time. Вот как с уходом тех Благословенных Будд и учеников, которых эти Будды привели к Постижению, последние ученики, ушедшие в монахи, имея разные имена, происходя из разных кланов, разных родов, разных семей, ту возвышенную жизнь длительное и долгое время поддерживали.
Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī"ti. This is the reason why the spiritual life established by Master Kakusandha, Master Konāgamana and Master Kassapa lasted long. ” Вот о Сарипутта, какова причина, каково условие, что у Благословенного Какусандхи, Благословенного Конагаманы, Благословенного Кассапы возвышенная жизнь просуществовала долго.
21.Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "etassa, bhagavā, kālo! Then Venerable Sāriputta got up from his seat, put his robe over one shoulder, put the palms of his hands together and said to the Master: “This is the right time, Master, И тогда почтенный Сарипутта, встав со своего места, сложив верхнюю часть своего одеяния, чтобы левое плечо было открытым, сложив руки в жесте уважения обратился к Благословенному: "Пришло, о Благословенный, время!
Etassa, sugata, kālo! Пришло о достигший блага время!
Yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya [paññāpeyya (sī. syā.)], uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika"nti. to lay down training rules and recite a Pātimokkha, so that this spiritual life may persist and last for a long time. ” Пусть Благословенный объяснит ученикам правила дисциплины, пусть раскроет патимоккху, чтобы эта возвышенная жизнь поддерживалась и просуществовала долго.
"Āgamehi tvaṃ, sāriputta ! “Hold on, Sāriputta, "Подожди, Сарипутта!
Āgamehi tvaṃ, sāriputta! Подожди Сарипутта! .
Tathāgatova tattha kālaṃ jānissati. the Tathāgata will know the right time for that. Татхагата поймёт, когда для этого придёт время
Na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati [na uddisati (sī.)] pātimokkhaṃ yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. The teacher does not lay down training rules for his disciples and recite a Pātimokkha until the causes of corruption appear in the Sangha. Учитель не объясняет правила дисциплины, не раскрывает патимоккху, пока в монашеском ордене не станут проявляться качества, основанные на влечениях. Комм.: *Vin-a.191, things belonging to the here and now and to the next world, the bonds of murder, bad conscience and the reproaching of others, and ...
Все комментарии (1)
Yato ca kho, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddissati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Когда основанные на влечениях качества в монашеском ордене начнут проявляться, тогда учитель объяснит правила дисциплины и раскроет патимоккху, чтобы противодействовать тем основанным на влечениях качествам.
Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti. And they do not appear until the Sangha has attained long standing, Сейчас в ордене не проявляются качества, основанные на влечениях, потому что он ещё не долго существует.
Yato ca kho, sāriputta, saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Когда орден просуществует долго, тогда в нём станут проявляться качества, основанные на влечениях, и тогда учитель объяснит правила дисциплины и раскроет патимоккху, чтобы противодействовать тем основанным на влечениях качествам.
Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho vepullamahattaṃ patto hoti. great size... Пока орден не разрастётся, до тех пор качества, основанные на влечениях, не будут проявляться. Комм. не переведён: https://tipitaka.theravada.su/view.php?ContentID=167534
Все комментарии (1)
Yato ca kho, sāriputta, saṅgho vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Когда орден разрастётся, тогда в нём станут проявляться качества, основанные на влечениях, и тогда учитель объяснит правила дисциплины и раскроет патимоккху, чтобы противодействовать тем основанным на влечениях качествам.
Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaṃ patto hoti. Пока монашеская община не получает больших доходов, до тех пор качества, основанные на влечениях, не будут проявляться. Комм. не переведён: https://tipitaka.theravada.su/view.php?ContentID=167535
Все комментарии (1)
Yato ca kho, sāriputta, saṅgho lābhaggamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Когда орден будет получать большие доходы, тогда в нём станут проявляться качества, основанные на влечениях, и тогда учитель объяснит правила дисциплины и раскроет патимоккху, чтобы противодействовать тем основанным на влечениях качествам. I.B. Horner это не перевела почему-то
Все комментарии (1)
Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccamahattaṃ patto hoti. great learning. Пока орден не обладает большими знаниями, до тех пор качества, основанные на влечениях, не будут проявляться. Комм.:
Все комментарии (1)
Yato ca kho, sāriputta, saṅgho bāhusaccamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. But when this happens, then the Teacher lays down training rules for his disciples and recites a Pātimokkha in order to ward off those causes of corruptions. Когда орден будет обладать большими знаниями, тогда в нём станут проявляться качества, основанные на влечениях, и тогда учитель объяснит правила дисциплины и раскроет патимоккху, чтобы противодействовать тем основанным на влечениях качествам.
Nirabbudo hi, sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Sāriputta, the Sangha of monks is devoid of immorality, devoid of danger, stainless, purified, established in the essence. В монашеском ордене, о Сарипутта, нет безнравственности, нет опасностей, он незапятнан, чист, в существенном укрепился. *nirabbuda. Lokasmiṁ abbuda, translated at KS.i.61 “a hell on earth,” and SN-a.i.100 says that “thieves are those who cause ruin in the world.” At Vin...
Все комментарии (2)
Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. The most backward of these five hundred monks is a stream-enterer, not liable to be reborn in any state of misery, assured, bound for awakening. Сарипутта, среди этих пятисот монахов самый худший - вошедший в поток, от дурных уделов избавившийся, обретший заверение, идущий к высшему постижению.
22.Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "āciṇṇaṃ kho panetaṃ, ānanda, tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti.
Āyāmānanda, verañjaṃ brāhmaṇaṃ apalokessāmā"ti.
"Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi.
Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca – "nimantitamha tayā, brāhmaṇa, vassaṃvuṭṭhā [vassaṃvutthā (sī. syā. ka.)], apalokema taṃ, icchāma mayaṃ janapadacārikaṃ pakkamitu"nti.
"Saccaṃ, bho gotama, nimantitattha mayā vassaṃvuṭṭhā; api ca, yo deyyadhammo so na dinno.
Tañca kho no asantaṃ, nopi adātukamyatā, taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā.
Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti.
Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti.
23.Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Atha kho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ [oṇītapattapāṇiṃ (ka.)] ticīvarena acchādesi, ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami; upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari.
Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena vesālī tadavasari.
Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti.
Verañjabhāṇavāro niṭṭhito.
Поражение (параджика)