Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Mahāvaggapāḷi >> 1. Mahākhandhako >> 25. Aññatitthiyapubbakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Mahākhandhako Далее >>
Смотреть Закладка

25. Aññatitthiyapubbakathā Таблица

Смотреть T Закладка

86. Tena kho pana samayena yo so aññatitthiyapubbo [yo so pasuraparibbājako aññatitthiyapubbo (ka.)] pajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Yo so, bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo. Yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo. Evañca pana, bhikkhave, dātabbo – paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo – "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī"ti.

Смотреть T Закладка

Tena, bhikkhave, aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – "ahaṃ, bhante, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть T Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti.

Смотреть T Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть T Закладка

"Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro māse parivāso. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть T Закладка

87. "Evaṃ kho, bhikkhave, aññatitthiyapubbo ārādhako hoti, evaṃ anārādhako. Kathañca, bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha, bhikkhave, aññatitthiyapubbo atikālena gāmaṃ pavisati, atidivā paṭikkamati. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunigocaro vā hoti. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni karaṇīyāni, tattha na dakkho hoti, na analaso, na tatrupāyāya vīmaṃsāya samannāgato, na alaṃ kātuṃ, na alaṃ saṃvidhātuṃ. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddese, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṃ, bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmiṃ. Evampi kho, bhikkhave, aññatitthiyapubbo anārādhako hoti. Evaṃ anārādhako kho, bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

Смотреть T Закладка

"Kathañca, bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha, bhikkhave, aññatitthiyapubbo nātikālena gāmaṃ pavisati nātidivā paṭikkamati. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo na vesiyāgocaro hoti, na vidhavāgocaro hoti, na thullakumārikāgocaro hoti, na paṇḍakagocaro hoti, na bhikkhunigocaro hoti. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni karaṇīyāni, tattha dakkho hoti, analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo tibbacchando hoti uddese, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṃ, bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa ārādhanīyasmiṃ. Evampi kho, bhikkhave, aññatitthiyapubbo ārādhako hoti. Evaṃ ārādhako kho, bhikkhave, aññatitthiyapubbo āgato upasampādetabbo.

Смотреть T Закладка

"Sace, bhikkhave, aññatitthiyapubbo naggo āgacchati, upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ. Sace acchinnakeso āgacchati, saṅgho apaloketabbo bhaṇḍukammāya. Ye te, bhikkhave, aggikā jaṭilakā, te āgatā upasampādetabbā, na tesaṃ parivāso dātabbo. Taṃ kissa hetu? Kammavādino ete, bhikkhave, kiriyavādino. Sace, bhikkhave, jātiyā sākiyo aññatitthiyapubbo āgacchati, so āgato upasampādetabbo, na tassa parivāso dātabbo. Imāhaṃ, bhikkhave, ñātīnaṃ āveṇikaṃ parihāraṃ dammī"ti.

Смотреть T Закладка

Aññatitthiyapubbakathā niṭṭhitā.

Смотреть T Закладка

Sattamabhāṇavāro.

<< Назад 1. Mahākhandhako Далее >>