Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 25. Aññatitthiyapubbakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
25. Aññatitthiyapubbakathā Далее >>
Закладка

86. Tena kho pana samayena yo so aññatitthiyapubbo [yo so pasuraparibbājako aññatitthiyapubbo (ka.)] pajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Yo so, bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo. Yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo. Evañca pana, bhikkhave, dātabbo – paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo – "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī"ti.

пали english - Khematto Bhikkhu Комментарии
86.Tena kho pana samayena yo so aññatitthiyapubbo [yo so pasuraparibbājako aññatitthiyapubbo (ka.)] pajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. Now at that time a (monk) who was previously a member of another religion, being reprimanded by his preceptor in accordance with a rule, repudiated his preceptor’s reprimand and went over to the fold of that very religion.
So puna paccāgantvā bhikkhū upasampadaṃ yāci. Coming back again, he requested Acceptance from the monks.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Yo so, bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo. “Monks, one who was previously a member of another religion and who, when reprimanded by his preceptor in accordance with a rule, repudiates his preceptor’s reprimand and goes over to the fold of that very religion, on returning should not be given Acceptance.
Yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo. “But whoever else was previously a member of another religion and desires the Going-forth, desires Acceptance in this Dhamma-Vinaya, is to be given probation for four months.”
Evañca pana, bhikkhave, dātabbo – paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo – "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī"ti. “Monks, it should be given like this: “First—having gotten him to shave his head & beard, to clothe himself in ochre robes, to arrange his robe over one shoulder, to bow down at the feet of the monks, to sit in the kneeling position, and to raise his hands palm-to-palm in front of the heart—he should be told, ‘Say this: “‘“I go to the Buddha for refuge. I go to the Dhamma for refuge. I go to the Saṅgha for refuge. A second time, I go to the Buddha for refuge. A second time, I go to the Dhamma for refuge. A second time, I go to the Saṅgha for refuge. A third time, I go to the Buddha for refuge. A third time, I go to the Dhamma for refuge. A third time, I go to the Saṅgha for refuge.”’