Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 25. Aññatitthiyapubbakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 25. Aññatitthiyapubbakathā Далее >>
Закладка

Tena, bhikkhave, aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – "ahaṃ, bhante, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
Tena, bhikkhave, aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – "ahaṃ, bhante, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. “The previous member of another religion should go to the Saṅgha, arrange his robe over one shoulder, bow down at the feet of the monks, sit in the kneeling position, raise his hands palm-to-palm in front of the heart, and say, “‘Venerable sirs, I, named So-and-so, previously a member of another religion, desire Acceptance in this Dhamma-vinaya.
Sohaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti. “‘I request the Saṅgha for probation for four months.’
Dutiyampi yācitabbo. “He should request a second time.
Tatiyampi yācitabbo. He should request a third time.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – “An experienced and competent monk should inform the Saṅgha: