Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Khuddakapāṭha-aṭṭhakathā >> 2. Sikkhāpadavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Khuddakapāṭha-aṭṭhakathā Далее >>

Связанные тексты
Смотреть Закладка

2. Sikkhāpadavaṇṇanā Таблица

Смотреть Закладка

Sikkhāpadapāṭhamātikā Таблица

Смотреть T Закладка

Evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ nikkhittassa sikkhāpadapāṭhassa idāni vaṇṇanatthaṃ ayaṃ mātikā –

Смотреть T Закладка

"Yena yattha yadā yasmā, vuttānetāni taṃ nayaṃ;

Смотреть T Закладка

Vatvā katvā vavatthānaṃ, sādhāraṇavisesato.

Смотреть T Закладка

"Pakatiyā ca yaṃ vajjaṃ, vajjaṃ paṇṇattiyā ca yaṃ;

Смотреть T Закладка

Vavatthapetvā taṃ katvā, padānaṃ byañjanatthato.

Смотреть T Закладка

"Sādhāraṇānaṃ sabbesaṃ, sādhāraṇavibhāvanaṃ;

Смотреть T Закладка

Atha pañcasu pubbesu, visesatthappakāsato.

Смотреть T Закладка

"Pāṇātipātapabhuti-hekatānānatādito;

Смотреть T Закладка

Ārammaṇādānabhedā, mahāsāvajjato tathā.

Смотреть T Закладка

"Payogaṅgasamuṭṭhānā, vedanāmūlakammato;

Смотреть T Закладка

Viramato ca phalato, viññātabbo vinicchayo.

Смотреть T Закладка

"Yojetabbaṃ tato yuttaṃ, pacchimesvapi pañcasu;

Смотреть T Закладка

Āveṇikañca vattabbaṃ, ñeyyā hīnāditāpi cā"ti.

Смотреть T Закладка

Tattha etāni pāṇātipātāveramaṇītiādīni dasa sikkhāpadāni bhagavatā eva vuttāni, na sāvakādīhi. Tāni ca sāvatthiyaṃ vuttāni jetavane anāthapiṇḍikassa ārāme āyasmantaṃ rāhulaṃ pabbājetvā kapilavatthuto sāvatthiṃ anuppattena sāmaṇerānaṃ sikkhāpadavavatthāpanatthaṃ. Vuttaṃ hetaṃ –

Смотреть T Закладка

"Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena - pe - atha kho sāmaṇerānaṃ etadahosi – 'kati nu kho amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabba"'nti. Bhagavato etamatthaṃ ārocesuṃ – "anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ, pāṇātipātāveramaṇī - pe - jātarūparajatapaṭiggahaṇā veramaṇī"ti (mahāva. 105).

Смотреть T Закладка

Tānetāni "samādāya sikkhati sikkhāpadesū"ti (dī. ni. 1.193; ma. ni. 2.24; vibha. 508) suttānusārena saraṇagamanesu ca dassitapāṭhānusārena "pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī"ti evaṃ vācanāmaggaṃ āropitānīti veditabbāni. Evaṃ tāva "yena yattha yadā yasmā, vuttānetāni taṃ nayaṃ vatvā"ti so nayo daṭṭhabbo.

Смотреть Закладка

Sādhāraṇavisesavavatthānaṃ Таблица

Смотреть T Закладка

Ettha ca ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca sādhāraṇāni niccasīlavasena. Uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamaṃ cekaṃ aṅgaṃ katvā sabbapacchimavajjāni sabbānipi sāmaṇerehi sādhāraṇāni, pacchimaṃ pana sāmaṇerānameva visesabhūtanti evaṃ sādhāraṇavisesato vavatthānaṃ kātabbaṃ. Purimāni cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyā, sesāni paṇṇattivajjatoti evaṃ pakatiyā ca yaṃ vajjaṃ, vajjaṃ paṇṇattiyā ca yaṃ, taṃ vavatthapetabbaṃ.

Смотреть Закладка

Sādhāraṇavibhāvanā Таблица

Смотреть T Закладка

Yasmā cettha "veramaṇisikkhāpadaṃ samādiyāmī"ti etāni sabbasādhāraṇāni padāni, tasmā etesaṃ padānaṃ byañjanato ca atthato ca ayaṃ sādhāraṇavibhāvanā veditabbā –

Смотреть T Закладка

Tattha byañjanato tāva veraṃ maṇatīti veramaṇī, veraṃ pajahati, vinodeti, byantīkaroti, anabhāvaṃ gametīti attho. Viramati vā etāya karaṇabhūtāya veramhā puggaloti, vikārassa vekāraṃ katvā veramaṇī. Teneva cettha "veramaṇisikkhāpadaṃ viramaṇisikkhāpada"nti dvidhā sajjhāyaṃ karonti. Sikkhitabbāti sikkhā, pajjate anenāti padaṃ. Sikkhāya padaṃ sikkhāpadaṃ, sikkhāya adhigamūpāyoti attho. Atha vā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Veramaṇī eva sikkhāpadaṃ veramaṇisikkhāpadaṃ, viramaṇisikkhāpadaṃ vā dutiyena nayena. Sammā ādiyāmi samādiyāmi, avītikkamanādhippāyena akhaṇḍakāritāya acchiddakāritāya asabalakāritāya ca ādiyāmīti vuttaṃ hoti.

Смотреть T Закладка

Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto"ti evamādinā (vibha. 704) nayena vibhaṅge vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana samādiyāmīti vuttattā samādānavasena pavattārahā, tasmā sā na hotīti kāmāvacarakusalacittasampayuttā viratīti vuttā.

Смотреть T Закладка

Sikkhāti tisso sikkhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti. Imasmiṃ panatthe sampattaviratisīlaṃ lokikā vipassanā rūpārūpajhānāni ariyamaggo ca sikkhāti adhippetā. Yathāha –

Смотреть T Закладка

"Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, somanassasahagataṃ ñāṇasampayuttaṃ - pe - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti, ime dhammā sikkhā.

Смотреть T Закладка

"Katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati - pe - avikkhepo hoti, ime dhammā sikkhā.

Смотреть T Закладка

"Katame dhammā sikkhā? Yasmiṃ samaye arūpapattiyā - pe - nevasaññānāsaññāyatanasahagataṃ - pe - avikkhepo hoti, ime dhammā sikkhā.

Смотреть T Закладка

"Katame dhammā sikkhā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ - pe - avikkhepo hoti, ime dhammā sikkhā"ti (vibha. 712-713).

Смотреть T Закладка

Etāsu sikkhāsu yāya kāyaci sikkhāya padaṃ adhigamūpāyo, atha vā mūlaṃ nissayo patiṭṭhāti sikkhāpadaṃ. Vuttañhetaṃ – "sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento bahulīkaronto"ti evamādi (saṃ. ni. 5.182). Evamettha sādhāraṇānaṃ padānaṃ sādhāraṇā byañjanato atthato ca vibhāvanā kātabbā.

Смотреть Закладка

Purimapañcasikkhāpadavaṇṇanā Таблица

Смотреть T Закладка

Idāni yaṃ vuttaṃ – "atha pañcasu pubbesu, visesatthappakāsato - pe - viññātabbo vinicchayo"ti, tatthetaṃ vuccati – pāṇātipātoti ettha tāva pāṇoti jīvitindriyappaṭibaddhā khandhasantati, taṃ vā upādāya paññatto satto. Tasmiṃ pana pāṇe pāṇasaññino tassa pāṇassa jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Adinnādānanti ettha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā eva theyyacetanā adinnādānaṃ. Abrahmacariyanti aseṭṭhacariyaṃ, dvayaṃdvayasamāpattimethunappaṭisevanā kāyadvārappavattā asaddhammappaṭisevanaṭṭhānavītikkamacetanā abrahmacariyaṃ. Musāvādoti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā kāyavacīdvārānameva aññataradvārappavattā micchācetanā musāvādo. Surāmerayamajjapamādaṭṭhānanti ettha pana surāti pañca surā – piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttā cāti. Merayampi pupphāsavo, phalāsavo, guḷāsavo, madhvāsavo, sambhārasaṃyutto cāti pañcavidhaṃ. Majjanti tadubhayameva madaniyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madaniyaṃ, yena pītena matto hoti pamatto, idaṃ vuccati majjaṃ. Pamādaṭṭhānanti yāya cetanāya taṃ pivati ajjhoharati, sā cetanā madappamādahetuto pamādaṭṭhānanti vuccati, yato ajjhoharaṇādhippāyena kāyadvārappavattā surāmerayamajjānaṃ ajjhoharaṇacetanā "surāmerayamajjapamādaṭṭhāna"nti veditabbā. Evaṃ tāvettha pāṇātipātappabhutīhi viññātabbo vinicchayo.

Смотреть Закладка

Ekatānānatādivinicchayaṃ Таблица

Смотреть T Закладка

Ekatānānatāditoti ettha āha – kiṃ pana vajjhavadhakappayogacetanādīnaṃ ekatāya pāṇātipātassa aññassa vā adinnādānādino ekattaṃ, nānatāya nānattaṃ hoti, udāhu noti. Kasmā panetaṃ vuccati? Yadi tāva ekatāya ekattaṃ, atha yadā ekaṃ vajjhaṃ bahū vadhakā vadhenti, eko vā vadhako bahuke vajjhe vadheti, ekena vā sāhatthikādinā payogena bahū vajjhā vadhīyanti, ekā vā cetanā bahūnaṃ vajjhānaṃ jīvitindriyupacchedakapayogaṃ samuṭṭhāpeti, tadā ekena pāṇātipātena bhavitabbaṃ. Yadi pana nānatāya nānattaṃ. Atha yadā eko vadhako ekassatthāya ekaṃ payogaṃ karonto bahū vajjhe vadheti, bahū vā vadhakā devadattayaññadattasomadattādīnaṃ bahūnamatthāya bahū payoge karontā ekameva devadattaṃ yaññadattaṃ somadattaṃ vā vadhenti, bahūhi vā sāhatthikādīhi payogehi eko vajjho vadhīyati. Bahū vā cetanā ekasseva vajjhassa jīvitindriyupacchedakapayogaṃ samuṭṭhāpenti, tadā bahūhi pāṇātipātehi bhavitabbaṃ. Ubhayampi cetamayuttaṃ. Atha neva etesaṃ vajjhādīnaṃ ekatāya ekattaṃ, nānatāya nānattaṃ, aññatheva tu ekattaṃ nānattañca hoti, taṃ vattabbaṃ pāṇātipātassa, evaṃ sesānampīti.

Смотреть T Закладка

Vuccate – tattha tāva pāṇātipātassa na vajjhavadhakādīnaṃ paccekamekatāya ekatā, nānatāya nānatā, kintu vajjhavadhakādīnaṃ yuganandhamekatāya ekatā, dvinnampi tu tesaṃ, tato aññatarassa vā nānatāya nānatā. Tathā hi bahūsu vadhakesu bahūhi sarakkhepādīhi ekena vā opātakhaṇanādinā payogena bahū vajjhe vadhentesupi bahū pāṇātipātā honti. Ekasmiṃ vadhake ekena, bahūhi vā payogehi tappayogasamuṭṭhāpikāya ca ekāya, bahūhi vā cetanāhi bahū vajjhe vadhentepi bahū pāṇātipātā honti, bahūsu ca vadhakesu yathāvuttappakārehi bahūhi, ekena vā payogena ekaṃ vajjhaṃ vadhentesupi bahū pāṇātipātā honti. Esa nayo adinnādānādīsupīti. Evamettha ekatānānatāditopi viññātabbo vinicchayo.

Смотреть T Закладка

Ārammaṇatoti pāṇātipāto cettha jīvitindriyārammaṇo. Adinnādānaabrahmacariyasurāmerayamajjapamādaṭṭhānāni rūpadhammesu rūpāyatanādiaññatarasaṅkhārārammaṇāni. Musāvādo yassa musā bhaṇati, tamārabhitvā pavattanato sattārammaṇo. Abrahmacariyampi sattārammaṇanti eke. Adinnādānañca yadā satto haritabbo hoti, tadā sattārammaṇanti. Api cettha saṅkhāravaseneva sattārammaṇaṃ, na paṇṇattivasenāti. Evamettha ārammaṇatopi viññātabbo vinicchayo.

Смотреть T Закладка

Ādānatoti pāṇātipātāveramaṇisikkhāpadādīni cetāni sāmaṇerena bhikkhusantike samādinnāneva samādinnāni honti, upāsakena pana attanā samādiyantenāpi samādinnāni honti, parassa santike samādiyantenāpi. Ekajjhaṃ samādinnānipi samādinnāni honti, paccekaṃ samādinnānipi. Kintu nānaṃ ekajjhaṃ samādiyato ekāyeva virati, ekāva cetanā hoti, kiccavasena panetāsaṃ pañcavidhattaṃ viññāyati. Paccekaṃ samādiyato pana pañceva viratiyo, pañca ca cetanā hontīti veditabbā. Evamettha ādānatopi viññātabbo vinicchayo.

Смотреть T Закладка

Bhedatoti sāmaṇerānañcettha ekasmiṃ bhinne sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ, yaṃ taṃ vītikkantaṃ hoti, teneva kammabaddho. Gahaṭṭhānaṃ pana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ taṃsamādāneneva puna pañcaṅgikattaṃ sīlassa sampajjati. Apare panāhu – "visuṃ visuṃ samādinnesu ekasmiṃ bhinne ekameva bhinnaṃ hoti, 'pañcaṅgasamannāgataṃ sīlaṃ samādiyāmī'ti evaṃ pana ekato samādinnesu ekasmiṃ bhinne sesānipi sabbāni bhinnāni honti. Kasmā? Samādinnassa abhinnattā, yaṃ taṃ vītikkantaṃ, teneva kammabaddho"ti. Evamettha bhedatopi viññātabbo vinicchayo.

Смотреть T Закладка

Mahāsāvajjatoti guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe pāṇātipāto appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu pana manussādīsu appaguṇe pāṇātipāto appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānantu samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjatā, tibbatāya mahāsāvajjatā ca veditabbā. Esa nayo sesesupi. Api cettha surāmerayamajjapamādaṭṭhānameva mahāsāvajjaṃ, na tathā pāṇātipātādayo. Kasmā? Manussabhūtassāpi ummattakabhāvasaṃvattanena ariyadhammantarāyakaraṇatoti. Evamettha mahāsāvajjatopi viññātabbo vinicchayo.

Смотреть T Закладка

Payogatoti ettha ca pāṇātipātassa sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti chappayogā. Tattha kāyena vā kāyappaṭibaddhena vā paharaṇaṃ sāhatthiko payogo, so uddissānuddissabhedato duvidho hoti. Tattha uddissake yaṃ uddissa paharati, tasseva maraṇena kammunā bajjhati. "Yo koci maratū"ti evaṃ anuddissake pahārapaccayā yassa kassaci maraṇena. Ubhayathāpi ca paharitamatte vā maratu, pacchā vā teneva rogena, paharitakkhaṇe eva kammunā bajjhati. Maraṇādhippāyena ca pahāraṃ datvā tena amatassa puna aññena cittena pahāre dinne pacchāpi yadi paṭhamapahāreneva marati, tadā eva kammunā baddho hoti. Atha dutiyapahārena, natthi pāṇātipāto. Ubhayehi matepi paṭhamapahāreneva kammunā baddho, ubhayehipi amate nevatthi pāṇātipāto. Esa nayo bahukehipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati, tasseva kammabaddho hoti.

Смотреть T Закладка

Adhiṭṭhahitvā pana āṇāpanaṃ āṇattiko payogo. Tatthapi sāhatthike payoge vuttanayeneva kammabaddho anussaritabbo. Chabbidho cettha niyamo veditabbo –

Смотреть T Закладка

"Vatthu kālo ca okāso, āvudhaṃ iriyāpatho;

Смотреть T Закладка

Kiriyāvisesoti ime, cha āṇattiniyāmakā"ti. (pāci. aṭṭha. 2.174);

Смотреть T Закладка

Tattha vatthūti māretabbo pāṇo. Kāloti pubbaṇhasāyanhādikālo ca, yobbanathāvariyādikālo ca. Okāsoti gāmo vā nigamo vā vanaṃ vā racchā vā siṅghāṭakaṃ vāti evamādi. Āvudhanti asi vā usu vā satti vāti evamādi. Iriyāpathoti māretabbassa mārakassa ca ṭhānaṃ vā nisajjā vāti evamādi.

Смотреть T Закладка

Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍikaṃ vāti evamādi. Yadi hi vatthuṃ visaṃvādetvā "yaṃ mārehī"ti āṇatto, tato aññaṃ māreti, āṇāpakassa natthi kammabaddho. Atha vatthuṃ avisaṃvādetvā māreti, āṇāpakassa āṇattikkhaṇe āṇattassa māraṇakkhaṇeti ubhayesampi kammabaddho. Esa nayo kālādīsupi.

Смотреть T Закладка

Māraṇatthantu kāyena vā kāyappaṭibaddhena vā paharaṇanissajjanaṃ nissaggiyo payogo. Sopi uddissānuddissabhedato duvidho eva, kammabaddho cettha pubbe vuttanayeneva veditabbo.

Смотреть T Закладка

Māraṇatthameva opātakhaṇanaṃ, apassenaupanikkhipanaṃ, bhesajjavisayantādippayojanaṃ vā thāvaro payogo. Sopi uddissānuddissabhedato duvidho, yato tatthapi pubbe vuttanayeneva kammabaddho veditabbo. Ayantu viseso – mūlaṭṭhena opātādīsu paresaṃ mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati, mūlaṭṭhasseva kammabaddho. Yadipi ca tena aññena vā tattha opāte vināsetvā bhūmisame katepi paṃsudhovakā vā paṃsuṃ gaṇhantā, mūlakhaṇakā vā mūlāni khaṇantā āvāṭaṃ karonti, deve vā vassante kaddamo jāyati, tattha ca koci otaritvā vā laggitvā vā marati, mūlaṭṭhasseva kammabaddho. Yadi pana yena laddhaṃ, so añño vā taṃ vitthaṭataraṃ gambhīrataraṃ vā karoti, tappaccayāva koci marati, ubhayesampi kammabaddho. Yathā tu mūlāni mūlehi saṃsandanti, tathā tatra thale kate muccati. Evaṃ apassenādīsupi yāva tesaṃ pavatti, tāva yathāsambhavaṃ kammabaddho veditabbo.

Смотреть T Закладка

Māraṇatthaṃ pana vijjāparijappanaṃ vijjāmayo payogo. Dāṭhāvudhādīnaṃ dāṭhākoṭanādimiva māraṇatthaṃ kammavipākajiddhivikārakaraṇaṃ iddhimayo payogoti. Adinnādānassa tu theyyapasayhapaṭicchannaparikappakusāvahāravasappavattā sāhatthikāṇattikādayo payogā, tesampi vuttānusāreneva pabhedo veditabbo. Abrahmacariyādīnaṃ tiṇṇampi sāhatthiko eva payogo labbhatīti. Evamettha payogatopi viññātabbo vinicchayo.

Смотреть T Закладка

Aṅgatoti ettha ca pāṇātipātassa pañca aṅgāni bhavanti – pāṇo ca hoti, pāṇasaññī ca, vadhakacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca maratīti. Adinnādānassāpi pañceva – parapariggahitañca hoti, parapariggahitasaññī ca, theyyacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca ādātabbaṃ ādānaṃ gacchatīti. Abrahmacariyassa pana cattāri aṅgāni bhavanti – ajjhācariyavatthu ca hoti, tattha ca sevanacittaṃ paccupaṭṭhitaṃ hoti, sevanapaccayā payogañca samāpajjati, sādiyati cāti, tathā paresaṃ dvinnampi. Tattha musāvādassa tāva musā ca hoti taṃ vatthu, visaṃvādanacittañca paccupaṭṭhitaṃ hoti, tajjo ca vāyāmo, paravisaṃvādanañca viññāpayamānā viññatti pavattatīti cattāri aṅgāni veditabbāni. Surāmerayamajjapamādaṭṭhānassa pana surādīnañca aññataraṃ hoti madanīyapātukamyatācittañca paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri aṅgānīti. Evamettha aṅgatopi viññātabbo vinicchayo.

Смотреть T Закладка

Samuṭṭhānatoti pāṇātipātaadinnādānamusāvādā cettha kāyacittato, vācācittato, kāyavācācittato cāti tisamuṭṭhānā honti. Abrahmacariyaṃ kāyacittavasena ekasamuṭṭhānameva. Surāmerayamajjapamādaṭṭhānaṃ kāyato ca, kāyacittato cāti dvisamuṭṭhānanti. Evamettha samuṭṭhānatopi viññātabbo vinicchayo.

Смотреть T Закладка

Vedanātoti ettha ca pāṇātipāto dukkhavedanāsampayuttova. Adinnādānaṃ tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā musāvādo. Itarāni dve sukhāya vā adukkhamasukhāya vā vedanāya sampayuttānīti. Evamettha vedanātopi viññātabbo vinicchayo.

Смотреть T Закладка

Mūlatoti pāṇātipāto cettha dosamohamūlo. Adinnādānamusāvādā lobhamohamūlā vā dosamohamūlā vā. Itarāni dve lobhamohamūlānīti. Evamettha mūlatopi viññātabbo vinicchayo.

Смотреть T Закладка

Kammatoti pāṇātipātaadinnādānaabrahmacariyāni cettha kāyakammameva kammapathappattāneva ca, musāvādo vacīkammameva. Yo pana atthabhañjako, so kammapathappatto. Itaro kammameva. Surāmerayamajjapamādaṭṭhānaṃ kāyakammamevāti. Evamettha kammatopi viññātabbo vinicchayo.

Смотреть T Закладка

Viramatoti ettha āha "pāṇātipātādīhi viramanto kuto viramatī"ti? Vuccate – samādānavasena tāva viramanto attano vā paresaṃ vā pāṇātipātādiakusalato viramati. Kimārabhitvā? Yato viramati, tadeva. Sampattavasenāpi viramanto vuttappakārākusalatova. Kimārabhitvā? Pāṇātipātādīnaṃ vuttārammaṇāneva. Keci pana bhaṇanti "surāmerayamajjasaṅkhāte saṅkhāre ārabhitvā surāmerayamajjapamādaṭṭhānā viramati, sattasaṅkhāresu yaṃ pana avaharitabbaṃ bhañjitabbañca, taṃ ārabhitvā adinnādānā musāvādā ca, satteyevārabhitvā pāṇātipātā abrahmacariyā cā"ti. Tadaññe "evaṃ sante 'aññaṃ cintento aññaṃ kareyya, yañca pajahati, taṃ na jāneyyā'ti evaṃdiṭṭhikā hutvā anicchamānā yadeva pajahati, taṃ attano pāṇātipātādiakusalamevārabhitvā viramatī"ti vadanti. Tadayuttaṃ. Kasmā? Tassa paccuppannābhāvato bahiddhābhāvato ca. Sikkhāpadānañhi vibhaṅgapāṭhe "pañcannaṃ sikkhāpadānaṃ kati kusalā - pe - kati araṇā"ti pucchitvā "kusalāyeva, siyā sukhāya vedanāya sampayuttā"ti (vibha. 716) evaṃ pavattamāne vissajjane "paccuppannārammaṇā"ti ca "bahiddhārammaṇā"ti ca evaṃ paccuppannabahiddhārammaṇattaṃ vuttaṃ, taṃ attano pāṇātipātādiakusalaṃ ārabhitvā viramantassa na yujjati. Yaṃ pana vuttaṃ – "aññaṃ cintento aññaṃ kareyya, yañca pajahati, taṃ na jāneyyā"ti. Tattha vuccate – na kiccasādhanavasena pavattento aññaṃ cintento aññaṃ karotīti vā, yañca pajahati, taṃ na jānātīti vā vuccati.

Смотреть T Закладка

"Ārabhitvāna amataṃ, jahanto sabbapāpake;

Смотреть T Закладка

Nidassanañcettha bhave, maggaṭṭhoriyapuggalo"ti.

Смотреть T Закладка

Evamettha viramatopi viññātabbo vinicchayo.

Смотреть T Закладка

Phalatoti sabbe eva cete pāṇātipātādayo duggatiphalanibbattakā honti, sugatiyañca aniṭṭhākantāmanāpavipākanibbattakā honti, samparāye diṭṭhadhamme eva ca avesārajjādiphalanibbattakā. Apica "yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotī"ti (a. ni. 8.40) evamādinā nayenettha phalatopi viññātabbo vinicchayo.

Смотреть T Закладка

Api cettha pāṇātipātādiveramaṇīnampi samuṭṭhānavedanāmūlakammaphalato viññātabbo vinicchayo. Tatthāyaṃ viññāpanā – sabbā eva cetā veramaṇiyo catūhi samuṭṭhahanti kāyato, kāyacittato, vācācittato, kāyavācācittato cāti. Sabbā eva ca sukhavedanāsampayuttā vā, adukkhamasukhavedanāsampayuttā vā, alobhādosamūlā vā alobhādosāmohamūlā vā. Catassopi cettha kāyakammaṃ, musāvādāveramaṇī vacīkammaṃ, maggakkhaṇe ca cittatova samuṭṭhahanti, sabbāpi manokammaṃ.

Смотреть T Закладка

Pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā ārohapariṇāhasampattitā javasampattitā suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā mahabbalatā vissatthavacanatā lokapiyatā nelatā abhejjaparisatā acchambhitā duppadhaṃsitā parūpakkamena amaraṇatā anantaparivāratā surūpatā susaṇṭhānatā appābādhatā asokitā piyehi manāpehi saddhiṃ avippayogatā dīghāyukatāti evamādīni phalāni.

Смотреть T Закладка

Adinnādānā veramaṇiyā mahaddhanatā pahūtadhanadhaññatā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṃ bhogānaṃ khippappaṭilābhitā rājacorudakaggiappiyadāyādehi asādhāraṇabhogatā asādhāraṇadhanappaṭilābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādīni.

Смотреть T Закладка

Abrahmacariyā veramaṇiyā vigatapaccatthikatā sabbajanapiyatā annapānavatthasayanādīnaṃ lābhitā sukhasayanatā sukhappaṭibujjhanatā apāyabhayavinimuttatā itthibhāvappaṭilābhassa vā napuṃsakabhāvappaṭilābhassa vā abhabbatā akkodhanatā paccakkhakāritā apatitakkhandhatā anadhomukhatā itthipurisānaṃ aññamaññapiyatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādīni.

Смотреть T Закладка

Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithūlatā nātikisatā nātirassatā nātidīghatā sukhasamphassatā uppalagandhamukhatā sussūsakaparijanatā ādeyyavacanatā kamaluppalasadisamudulohitatanujivhatā anuddhatatā acapalatāti evamādīni.

Смотреть T Закладка

Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu sabbakiccakaraṇīyesu khippaṃ paṭijānanatā sadā upaṭṭhitasatitā anummattakatā ñāṇavantatā analasatā ajaḷatā anelamūgatā amattatā appamattatā asammohatā acchambhitā asārambhitā anussaṅkitā saccavāditā apisuṇāpharusāsamphapalāpavāditā rattindivamatanditatā kataññutā kataveditā amaccharitā cāgavantatā sīlavantatā ujutā akkodhanatā hirimanatā ottappitā ujudiṭṭhikatā mahāpaññatā medhāvitā paṇḍitatā atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātādiveramaṇīnaṃ samuṭṭhānavedanāmūlakammaphalatopi viññātabbo vinicchayo.

Смотреть Закладка

Pacchimapañcasikkhāpadavaṇṇanā Таблица

Смотреть T Закладка

Idāni yaṃ vuttaṃ –

Смотреть T Закладка

"Yojetabbaṃ tato yuttaṃ, pacchimesvapi pañcasu;

Смотреть T Закладка

Āveṇikañca vattabbaṃ, ñeyyā hīnāditāpi cā"ti.

Смотреть T Закладка

Tassāyaṃ atthavaṇṇanā – etissā purimapañcasikkhāpadavaṇṇanāya yaṃ yujjati, taṃ tato gahetvā pacchimesvapi pañcasu sikkhāpadesu yojetabbaṃ. Tatthāyaṃ yojanā – yatheva hi purimasikkhāpadesu ārammaṇato ca surāmerayamajjapamādaṭṭhānaṃ rūpāyatanādiaññatarasaṅkhārārammaṇaṃ, tathā idha vikālabhojanaṃ. Etena nayena sabbesaṃ ārammaṇabhedo veditabbo. Ādānato ca yathā purimāni sāmaṇerena vā upāsakena vā samādiyantena samādinnāni honti, tathā etānipi. Aṅgatopi yathā tattha pāṇātipātādīnaṃ aṅgabhedo vutto, evamidhāpi vikālabhojanassa cattāri aṅgāni – vikālo, yāvakālikaṃ, ajjhoharaṇaṃ, anummattakatāti. Etenānusārena sesānampi aṅgavibhāgo veditabbo. Yathā ca tattha samuṭṭhānato surāmerayamajjapamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhānaṃ, evamidha vikālabhojanaṃ. Etena nayena sabbesaṃ samuṭṭhānaṃ veditabbaṃ. Yathā ca tattha vedanāto adinnādānaṃ tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā idha vikālabhojanaṃ. Etena nayena sabbesaṃ vedanāsampayogo veditabbo. Yathā ca tattha abrahmacariyaṃ lobhamohamūlaṃ, evamidha vikālabhojanaṃ. Aparāni ca dve etena nayena sabbesaṃ mūlabhedo veditabbo. Yathā ca tattha pāṇātipātādayo kāyakammaṃ, evamidhāpi vikālabhojanādīni. Jātarūparajatappaṭiggahaṇaṃ pana kāyakammaṃ vā siyā vacīkammaṃ vā kāyadvārādīhi pavattisabbhāvapariyāyena, na kammapathavasena. Viramatoti yathā ca tattha viramanto attano vā paresaṃ vā pāṇātipātādiakusalato viramati, evamidhāpi vikālabhojanādiakusalato, kusalatopi vā ekato. Yathā ca purimā pañca veramaṇiyo catusamuṭṭhānā kāyato, kāyacittato, vācācittato, kāyavācācittato cāti, sabbā sukhavedanāsampayuttā vā adukkhamasukhavedanāsampayuttā vā, alobhādosamūlā vā alobhādosāmohamūlā vā, sabbā ca nānappakāraiṭṭhaphalanibbattakā, tathā idhāpīti.

Смотреть T Закладка

"Yojetabbaṃ tato yuttaṃ, pacchimesvapi pañcasu;

Смотреть T Закладка

Āveṇikañca vattabbaṃ, ñeyyā hīnāditāpi cā"ti. –

Смотреть T Закладка

Ettha pana vikālabhojananti majjhanhikavītikkame bhojanaṃ. Etañhi anuññātakāle vītikkante bhojanaṃ, tasmā "vikālabhojana"nti vuccati, tato vikālabhojanā. Naccagītavāditavisūkadassananti ettha naccaṃ nāma yaṃkiñci naccaṃ, gītanti yaṃkiñci gītaṃ, vāditanti yaṃkiñci vāditaṃ. Visūkadassananti kilesuppattipaccayato kusalapakkhabhindanena visūkānaṃ dassanaṃ, visūkabhūtaṃ vā dassanaṃ visūkadassanaṃ. Naccā ca gītā ca vāditā ca visūkadassanā ca naccagītavāditavisūkadassanā. Visūkadassanañcettha brahmajāle vuttanayeneva gahetabbaṃ. Vuttañhi tattha –

Смотреть T Закладка

"Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanamanuyuttā viharanti, seyyathidaṃ, naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā, iti evarūpā visūkadassanā paṭivirato samaṇo gotamo"ti (dī. ni. 1.12).

Смотреть T Закладка

Atha vā yathāvuttenatthena naccagītavāditāni eva visūkāni naccagītavāditavisūkāni, tesaṃ dassanaṃ naccagītavāditavisūkadassanaṃ, tasmā naccagītavāditavisūkadassanā. "Dassanasavanā"ti vattabbe yathā "so ca hoti micchādiṭṭhiko viparītadassano"ti evamādīsu (a. ni. 1.308) acakkhudvārappavattampi visayaggahaṇaṃ "dassana"nti vuccati, evaṃ savanampi "dassana"ntveva vuttaṃ. Dassanakamyatāya upasaṅkamitvā passato eva cettha vītikkamo hoti. Ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthagataṃ passato siyā saṃkileso, na vītikkamo. Dhammūpasaṃhitampi cettha gītaṃ na vaṭṭati, gītūpasaṃhito pana dhammo vaṭṭatīti veditabbo.

Смотреть T Закладка

Mālādīni dhāraṇādīhi yathāsaṅkhyaṃ yojetabbāni. Tattha mālāti yaṃkiñci pupphajātaṃ. Vilepananti yaṃkiñci vilepanatthaṃ pisitvā paṭiyattaṃ. Avasesaṃ sabbampi vāsacuṇṇadhūpanādikaṃ gandhajātaṃ gandho. Taṃ sabbampi maṇḍanavibhūsanatthaṃ na vaṭṭati, bhesajjatthantu vaṭṭati, pūjanatthañca abhihaṭaṃ sādiyato na kenaci pariyāyena na vaṭṭati. Uccāsayananti pamāṇātikkantaṃ vuccati. Mahāsayananti akappiyasayanaṃ akappiyattharaṇañca. Tadubhayampi sādiyato na kenaci pariyāyena vaṭṭati. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsakadārumāsakajatumāsakādi yaṃ yaṃ tattha tattha vohāraṃ gacchati, tadubhayampi jātarūparajataṃ. Tassa yena kenaci pakārena sādiyanaṃ paṭiggaho nāma, so na yena kenaci pariyāyena vaṭṭatīti evaṃ āveṇikaṃ vattabbaṃ.

Смотреть T Закладка

Dasapi cetāni sikkhāpadāni hīnena chandena cittavīriyavīmaṃsāhi vā samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni. Taṇhādiṭṭhimānehi vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya anuggahitāni paṇītāni. Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni, sasaṅkhārikañāṇasampayuttena majjhimāni, asaṅkhārikena paṇītānīti evaṃ ñeyyā hīnāditāpi cāti.

Смотреть T Закладка

Ettāvatā ca yā pubbe "yena yattha yadā yasmā"tiādīhi chahi gāthāhi sikkhāpadapāṭhassa vaṇṇanatthaṃ mātikā nikkhittā, sā atthato pakāsitā hotīti.

Смотреть T Закладка

Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

Смотреть T Закладка

Sikkhāpadavaṇṇanā niṭṭhitā.

<< Назад Khuddakapāṭha-aṭṭhakathā Далее >>