Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 2 Комментарий к 10 правилам >> Sādhāraṇavibhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Sādhāraṇavibhāvanā Далее >>
Закладка

Yasmā cettha "veramaṇisikkhāpadaṃ samādiyāmī"ti etāni sabbasādhāraṇāni padāni, tasmā etesaṃ padānaṃ byañjanato ca atthato ca ayaṃ sādhāraṇavibhāvanā veditabbā –

пали english - Nyanamoli thera Комментарии
Yasmā cettha "veramaṇisikkhāpadaṃ samādiyāmī"ti etāni sabbasādhāraṇāni padāni, tasmā etesaṃ padānaṃ byañjanato ca atthato ca ayaṃ sādhāraṇavibhāvanā veditabbā – The words "I undertake the training precept of abstinence" are shared by all [ten], and so the following explanation of these words as to the phrasing and the meaning can be understood to be common to all.