Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 8. Sahassavaggo >> 3. Kuṇḍalakesittherīvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Sahassavaggo Далее >>

Связанные тексты
Смотреть Закладка

3. Kuṇḍalakesittherīvatthu Перевод Таблица

Смотреть T Закладка

Yoca gāthāsataṃ bhāseti imaṃ dhammadesanaṃ satthā jetavane viharanto kuṇḍalakesiṃ ārabbha kathesi.

Смотреть T Закладка

Rājagahe kira ekā seṭṭhidhītā soḷasavassuddesikā abhirūpā ahosi dassanīyā pāsādikā. Tasmiñca vaye ṭhitā nāriyo purisajjhāsayā honti purisalolā. Atha naṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale sirigabbhe nivāsāpesuṃ. Ekamevassā dāsiṃ paricārikaṃ adaṃsu. Athekaṃ kulaputtaṃ corakammaṃ karontaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke kasāhi paharitvā āghātanaṃ nayiṃsu. Seṭṭhidhītā mahājanassa saddaṃ sutvā "kiṃ nu kho eta"nti pāsādatale ṭhatvā olokentī taṃ disvā paṭibaddhacittā hutvā taṃ patthayamānā āhāraṃ paṭikkhipitvā mañcake nipajji. Atha naṃ mātā pucchi – "kiṃ idaṃ, ammā"ti? "Sace etaṃ 'coro'ti gahetvā niyyamānaṃ purisaṃ labhissāmi, jīvissāmi. No ce labhissāmi, jīvitaṃ me natthi, idheva marissāmī"ti. "Amma, mā evaṃ kari, amhākaṃ jātiyā ca gottena ca bhogena ca sadisaṃ aññaṃ sāmikaṃ labhissasī"ti. "Mayhaṃ aññena kiccaṃ natthi, imaṃ alabhamānā marissāmī"ti. Mātā dhītaraṃ saññāpetuṃ asakkontī pituno ārocesi. Sopi naṃ saññāpetuṃ asakkonto "kiṃ sakkā kātu"nti cintetvā taṃ coraṃ gahetvā gacchantassa rājapurisassa sahassabhaṇḍikaṃ pesesi – "imaṃ gahetvā etaṃ purisaṃ mayhaṃ dehī"ti. So "sādhū"ti kahāpaṇe gahetvā taṃ muñcitvā aññaṃ māretvā "mārito, deva, coro"ti rañño ārocesi. Seṭṭhipi tassa dhītaraṃ adāsi.

Смотреть T Закладка

Sā tato paṭṭhāya "sāmikaṃ ārādhessāmī"ti sabbābharaṇapaṭimaṇḍitā sayameva tassa yāguādīni saṃvidahati, coro katipāhaccayena cintesi – "kadā nu kho imaṃ māretvā etissā ābharaṇāni gahetvā ekasmiṃ surāgehe vikkiṇitvā khādituṃ labhissāmī"ti? So "attheko upāyo"ti cintetvā āhāraṃ paṭikkhipitvā mañcake nipajji, atha naṃ sā upasaṅkamitvā "kiṃ te, sāmi, rujjatī"ti pucchi. "Na kiñci me, bhaddeti, kacci pana me mātāpitaro tuyhaṃ kuddhā"ti? "Na kujjhanti, bhadde"ti. Atha "kiṃ nāmeta"nti? "Bhadde, ahaṃ taṃ divasaṃ bandhitvā niyyamāno corapapāte adhivatthāya devatāya balikammaṃ paṭissuṇitvā jīvitaṃ labhiṃ, tvampi mayā tassā eva ānubhāvena laddhā, 'taṃ me devatāya balikammaṃ ṭhapita'nti cintemi, bhadde"ti. "Sāmi, mā cintayi, karissāmi balikammaṃ, vadehi, kenattho"ti? "Appodakamadhupāyasena ca lājapañcamakapupphehi cā"ti. "Sādhu, sāmi, ahaṃ paṭiyādessāmī"ti sā sabbaṃ balikammaṃ paṭiyādetvā "ehi, sāmi, gacchāmā"ti āha. "Tena hi, bhadde, tava ñātake nivattetvā mahagghāni vatthābharaṇāni gahetvā attānaṃ alaṅkarohi, hasantā kīḷantā sukhaṃ gamissāmā"ti. Sā tathā akāsi.

Смотреть T Закладка

Atha naṃ so pabbatapādaṃ gatakāle āha – "bhadde, ito paraṃ ubhova janā gamissāma, sesajanaṃ yānakena saddhiṃ nivattāpetvā balikammabhājanaṃ sayaṃ ukkhipitvā gaṇhāhī"ti. Sā tathā akāsi. Coro taṃ gahetvā corapapātapabbataṃ abhiruhi. Tassa hi ekena passena manussā abhiruhanti, ekaṃ passaṃ chinnapapātaṃ. Pabbatamatthake ṭhitā tena passena core pātenti. Te khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ patanti. Tasmā "corapapāto"ti vuccati. Sā tassa pabbatassa matthake ṭhatvā "balikammaṃ te, sāmi, karohī"ti āha. So tuṇhī ahosi. Puna tāya "kasmā, sāmi, tuṇhībhūtosī"ti vutte taṃ āha – "na mayhaṃ balikammenattho, vañcetvā pana taṃ ādāya āgatomhī"ti. "Kiṃ kāraṇā, sāmī"ti? "Taṃ māretvā tava ābharaṇāni gahetvā palāyanatthāyā"ti. Sā maraṇabhayatajjitā āha – "sāmi, ahañca ābharaṇāni ca tava santakāneva, kasmā evaṃ vadesī"ti? So, "mā evaṃ karohī"ti, punappunaṃ yāciyamānopi "māremi evā"ti āha. "Evaṃ sante kiṃ te mama maraṇena? Imāni ābharaṇāni gahetvā mayhaṃ jīvitaṃ dehi, ito paṭṭhāya maṃ 'matā'ti dhārehi, dāsī vā te hutvā kammaṃ karissāmī"ti vatvā imaṃ gāthamāha –

Смотреть T Закладка

"Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Смотреть T Закладка

Sabbaṃ harassu bhaddante, maṃ ca dāsīti sāvayā"ti. (apa. therī 2.3.27);

Смотреть T Закладка

Taṃ sutvā coro "evaṃ kate tvaṃ gantvā mātāpitūnaṃ ācikkhissasi, māressāmiyeva, mā tvaṃ bāḷhaṃ paridevasī"ti vatvā imaṃ gāthamāha –

Смотреть T Закладка

"Mā bāḷhaṃ paridevesi, khippaṃ bandhāhi bhaṇḍikaṃ;

Смотреть T Закладка

Na tuyhaṃ jīvitaṃ atthi, sabbaṃ gaṇhāmi bhaṇḍaka"nti. –

Смотреть T Закладка

Sā cintesi – "aho idaṃ kammaṃ bhāriyaṃ. Paññā nāma na pacitvā khādanatthāya katā, atha kho vicāraṇatthāya katā, jānissāmissa kattabba"nti, atha naṃ āha – "sāmi, yadā tvaṃ 'coro'ti gahetvā nīyasi, tadāhaṃ mātāpitūnaṃ ācikkhiṃ, te sahassaṃ vissajjetvā taṃ āharāpetvā gehe kariṃsu. Tato paṭṭhāya ahaṃ tuyhaṃ upakārikā, ajja me sudiṭṭhaṃ katvā attānaṃ vandituṃ dehī"ti. So "sādhu, bhadde, sudiṭṭhaṃ katvā vandāhī"ti vatvā pabbatante aṭṭhāsi. Atha naṃ sā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā, "sāmi, idaṃ te pacchimadassanaṃ, idāni tuyhaṃ vā mama dassanaṃ, mayhaṃ vā tava dassanaṃ natthī"ti purato ca pacchato ca āliṅgitvā pamattaṃ hutvā pabbatante ṭhitaṃ piṭṭhipasse ṭhatvā ekena hatthena khandhe gahetvā ekena piṭṭhikacchāya gahetvā pabbatapapāte khipi. So pabbatakucchiyaṃ paṭihato khaṇḍākhaṇḍikaṃ hutvā bhūmiyaṃ pati. Corapapātamatthake adhivatthā devatā tesaṃ dvinnampi kiriyaṃ disvā tassā itthiyā sādhukāraṃ datvā imaṃ gāthamāha –

Смотреть T Закладка

"Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Смотреть T Закладка

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā"ti. (apa. therī 2.3.31);

Смотреть T Закладка

Sāpi coraṃ papāte khipitvā cintesi – "sacāhaṃ gehaṃ gamissāmi, 'sāmiko te kuhi'nti pucchissanti, sacāhaṃ evaṃ puṭṭhā 'mārito me'ti vakkhāmi, 'dubbinīte sahassaṃ datvā taṃ āharāpetvā idāni naṃ māresī'ti maṃ mukhasattīhi vijjhissanti, 'ābharaṇatthāya so maṃ māretukāmo ahosī'ti vuttepi na saddahissanti, alaṃ me gehenā"ti tatthevābharaṇāni chaḍḍetvā araññaṃ pavisitvā anupubbena vicarantī ekaṃ paribbājakānaṃ assamaṃ patvā vanditvā "mayhaṃ, bhante, tumhākaṃ santike pabbajjaṃ dethā"ti āha. Atha naṃ pabbājesuṃ. Sā pabbajitvāva pucchi – "bhante, tumhākaṃ pabbajjāya kiṃ uttama"nti? "Bhadde, dasasu vā kasiṇesu parikammaṃ katvā jhānaṃ nibbattetabbaṃ, vādasahassaṃ vā uggaṇhitabbaṃ, ayaṃ amhākaṃ pabbajjāya uttamattho"ti. "Jhānaṃ tāva nibbattetuṃ ahaṃ na sakkhissāmi, vādasahassaṃ pana uggaṇhissāmi, ayyā"ti. Atha naṃ te vādasahassaṃ uggaṇhāpetvā "uggahitaṃ te sippaṃ, idāni tvaṃ jambudīpatale vicaritvā attanā saddhiṃ pañhaṃ kathetuṃ samatthaṃ olokehī"ti tassa hatthe jambusākhaṃ datvā uyyojesuṃ – "gaccha, bhadde, sace koci gihibhūto tayā saddhiṃ pañhaṃ kathetuṃ sakkoti, tasseva pādaparicārikā bhavāhi, sace pabbajito sakkoti, tassa santike pabbajāhī"ti.

Смотреть T Закладка

Sā nāmena jambuparibbājikā nāma hutvā tato nikkhamitvā diṭṭhe diṭṭhe pañhaṃ pucchantī vicarati. Tāya saddhiṃ kathetuṃ samattho nāma nāhosi. "Ito jambuparibbājikā āgacchatī"ti sutvāva manussā palāyanti. Sā gāmaṃ vā nigamaṃ vā bhikkhāya pavisantī gāmadvāre vālukarāsiṃ katvā tattha jambusākhaṃ ṭhapetvā "mayā saddhiṃ kathetuṃ samattho jambusākhaṃ maddatū"ti vatvā gāmaṃ pāvisi. Taṃ ṭhānaṃ upasaṅkamituṃ samattho nāma nāhosi. Sāpi milātāya jambusākhāya aññaṃ jambusākhaṃ gaṇhāti, iminā nīhārena vicarantī sāvatthiṃ patvā gāmadvāre vālukarāsiṃ katvā jambusākhaṃ ṭhapetvā vuttanayeneva vatvā bhikkhāya pāvisi. Sambahulā gāmadārakā jambusākhaṃ parivāretvā aṭṭhaṃsu. Tadā sāriputtatthero piṇḍāya caritvā katabhattakicco nagarā nikkhanto te dārake jambusākhaṃ parivāretvā ṭhite disvā "kiṃ ida"nti pucchi. Dārakā therassa taṃ pavattiṃ ācikkhiṃsu. "Tena hi dārakā imaṃ sākhaṃ maddathā"ti. "Bhāyāma, bhante"ti. "Ahaṃ pañhaṃ kathessāmi, maddatha tumhe"ti. Te therassa vacanena sañjātussāhā tathā katvā maddantā jambusākhaṃ ukkhipiṃsu. Paribbājikā āgantvā te paribhāsitvā "tumhehi saddhiṃ mama pañhena kiccaṃ natthi, kasmā me sākhaṃ maddathā"ti āha. "Ayyenamhā maddāpitā"ti āhaṃsu. "Bhante, tumhehi me sākhā maddāpitā"ti? "Āma, bhaginī"ti. "Tena hi mayā saddhiṃ pañhaṃ kathethā"ti. "Sādhu kathessāmī"ti.

Смотреть T Закладка

Sā vaḍḍhamānakacchāyāya pañhaṃ pucchituṃ therassa santikaṃ agamāsi, sakalanagaraṃ saṅkhubhi. "Dvinnaṃ paṇḍitānaṃ kathaṃ suṇissāmā"ti nāgarā tāya saddhiṃyeva gantvā theraṃ vanditvā ekamantaṃ nisīdiṃsu. Paribbājikā theraṃ āha – "bhante, pucchāmi te pañha"nti. "Puccha, bhaginī"ti. Sā vādasahassaṃ pucchi, pucchitaṃ pucchitaṃ thero vissajjesi. Atha naṃ thero āha – "ettakā eva te pañhā, aññepi atthī"ti? "Ettakā eva, bhante"ti. "Tayā bahū pañhā puṭṭhā, mayampi ekaṃ pucchāma, vissajjissasi no"ti? "Jānamānā vissajjissāmi pucchatha, bhante"ti. Thero "ekaṃ nāma ki"nti (khu. pā. 4.1) pañhaṃ pucchi. Sā "evaṃ nāmesa vissajjetabbo"ti ajānantī "kiṃ nāmetaṃ, bhante"ti pucchi. "Buddhapañho nāma, bhaginī"ti. "Mayhampi taṃ detha, bhante"ti. "Sace mādisā bhavissasi, dassāmī"ti. "Tena hi maṃ pabbājethā"ti. Thero bhikkhunīnaṃ ācikkhitvā pabbājesi. Sā pabbajitvā laddhūpasampadā kuṇḍalakesittherī nāma hutvā katipāhaccayeneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Смотреть T Закладка

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – "kuṇḍalakesittheriyā dhammassavanañca bahuṃ natthi, pabbajitakiccañcassā matthakaṃ pattaṃ, ekena kira corena saddhiṃ mahāsaṅgāmaṃ katvā jinitvā āgatā"ti. Satthā āgantvā "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte, "bhikkhave, mayā desitadhammaṃ 'appaṃ vā bahuṃ vā'ti pamāṇaṃ mā gaṇhatha, anatthakaṃ padasatampi seyyo na hoti, dhammapadaṃ pana ekampi seyyova. Avasesacore jinantassa ca jayo nāma na hoti, ajjhattikakilesacore jinantasseva pana jayo nāma hotī"ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

Смотреть Закладка

102.

Смотреть T Закладка

"Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;

Смотреть T Закладка

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

Смотреть Закладка

103.

Смотреть T Закладка

"Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Смотреть T Закладка

Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo"ti.

Смотреть T Закладка

Tattha gāthāsatanti yo ca puggalo sataparicchedā bahūpi gāthā bhāseyyāti attho. Anatthapadasaṃhitāti ākāsavaṇṇanādivasena anatthakehi padehi saṃhitā. Dhammapadanti atthasādhakaṃ khandhādipaṭisaṃyuttaṃ, "cattārimāni paribbājakā dhammapadāni. Katamāni cattāri? Anabhijjhā paribbājakā dhammapadaṃ, abyāpādo paribbājakā dhammapadaṃ, sammāsati paribbājakā dhammapadaṃ, sammāsamādhi paribbājakā dhammapada"nti (a. ni. 4.30) evaṃ vuttesu catūsu dhammapadesu ekampi dhammapadaṃ seyyo. Yo sahassaṃ sahassenāti yo eko saṅgāmayodho sahassena guṇitaṃ sahassaṃ mānuse ekasmiṃ saṅgāme jineyya, dasamanussasatasahassaṃ jinitvā jayaṃ āhareyya, ayampi saṅgāmajinataṃ uttamo pavaro nāma na hoti. Ekañca jeyyamattānanti yo rattiṭṭhānadivāṭṭhānesu ajjhattikakammaṭṭhānaṃ sammasanto attano lobhādikilesajayena attānaṃ jineyya. Sa ve saṅgāmajuttamoti so saṅgāmajinānaṃ uttamo pavaro saṅgāmasīsayodhoti.

Смотреть T Закладка

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Смотреть Закладка

Kuṇḍalakesittherīvatthu tatiyaṃ.

Метки: монахини  Кундалакеси 
<< Назад 8. Sahassavaggo Далее >>