Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки >> История о Гопаке
<< Назад ДН 21 Вопросы Сакки Далее >>

Связанные тексты
Отображение колонок





История о Гопаке Палийский оригинал

пали khantibalo - русский Комментарии
353."Idheva, bhante, kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī.
Sā itthittaṃ [itthicittaṃ (syā.)] virājetvā purisattaṃ [purisacittaṃ (syā.)] bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā.
Devānaṃ tāvatiṃsānaṃ sahabyataṃ amhākaṃ puttattaṃ ajjhupagatā.
Tatrapi naṃ evaṃ jānanti – 'gopako devaputto, gopako devaputto'ti.
Aññepi, bhante, tayo bhikkhū bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā.
Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṃ upaṭṭhānaṃ āgacchanti amhākaṃ pāricariyaṃ.
Te amhākaṃ upaṭṭhānaṃ āgate amhākaṃ pāricariyaṃ gopako devaputto paṭicodesi – 'kutomukhā nāma tumhe, mārisā, tassa bhagavato dhammaṃ assuttha [āyuhittha (syā.)] – ahañhi nāma itthikā samānā buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā, devānaṃ tāvatiṃsānaṃ sahabyataṃ sakkassa devānamindassa puttattaṃ ajjhupagatā.
Idhāpi maṃ evaṃ jānanti "gopako devaputto gopako devaputto'ti.
Tumhe pana, mārisā, bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā.
Duddiṭṭharūpaṃ vata, bho, addasāma, ye mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanne'ti.
Tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ, eko pana devo kāme ajjhāvasi.
354."'Upāsikā cakkhumato ahosiṃ,
Nāmampi mayhaṃ ahu 'gopikā'ti;
Buddhe ca dhamme ca abhippasannā,
Saṅghañcupaṭṭhāsiṃ pasannacittā.
"'Tasseva buddhassa sudhammatāya,
Sakkassa puttomhi mahānubhāvo;
Mahājutīko tidivūpapanno,
Jānanti maṃ idhāpi 'gopako'ti.
"'Athaddasaṃ bhikkhavo diṭṭhapubbe,
Gandhabbakāyūpagate vasīne;
Imehi te gotamasāvakāse,
Ye ca mayaṃ pubbe manussabhūtā.
"'Annena pānena upaṭṭhahimhā,
Pādūpasaṅgayha sake nivesane;
Kutomukhā nāma ime bhavanto,
Buddhassa dhammāni paṭiggahesuṃ [buddhassa dhammaṃ na paṭiggahesuṃ (syā.)].
"'Paccattaṃ veditabbo hi dhammo,
Sudesito cakkhumatānubuddho;
Ahañhi tumheva upāsamāno,
Sutvāna ariyāna subhāsitāni.
"'Sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanno;
Tumhe pana seṭṭhamupāsamānā,
Anuttaraṃ brahmacariyaṃ caritvā.
"'Hīnaṃ kāyaṃ upapannā bhavanto,
Anānulomā bhavatūpapatti;
Duddiṭṭharūpaṃ vata addasāma,
Sahadhammike hīnakāyūpapanne.
"'Gandhabbakāyūpagatā bhavanto,
Devānamāgacchatha pāricariyaṃ;
Agāre vasato mayhaṃ,
Imaṃ passa visesataṃ.
"'Itthī hutvā svajja pumomhi devo,
Dibbehi kāmehi samaṅgibhūto';
Te coditā gotamasāvakena,
Saṃvegamāpādu samecca gopakaṃ.
"'Handa viyāyāma [vigāyāma (syā.), vitāyāma (pī.)] byāyāma [viyāyamāma (sī. pī.)],
Mā no mayaṃ parapessā ahumhā';
Tesaṃ duve vīriyamārabhiṃsu,
Anussaraṃ gotamasāsanāni.
"Idheva cittāni virājayitvā,
Kāmesu ādīnavamaddasaṃsu;
Te kāmasaṃyojanabandhanāni,
Pāpimayogāni duraccayāni.
"Nāgova sannāni guṇāni [sandānaguṇāni (sī. pī.), santāni guṇāni (syā.)] chetvā,
Deve tāvatiṃse atikkamiṃsu;
Saindā devā sapajāpatikā,
Sabbe sudhammāya sabhāyupaviṭṭhā.
"Tesaṃ nisinnānaṃ abhikkamiṃsu,
Vīrā virāgā virajaṃ karontā;
Te disvā saṃvegamakāsi vāsavo,
Devābhibhū devagaṇassa majjhe.
"'Imehi te hīnakāyūpapannā,
Deve tāvatiṃse abhikkamanti';
Saṃvegajātassa vaco nisamma,
So gopako vāsavamajjhabhāsi.
"'Buddho janindatthi manussaloke,
Kāmābhibhū sakyamunīti ñāyati;
Tasseva te puttā satiyā vihīnā,
Coditā mayā te satimajjhalatthuṃ.
"'Tiṇṇaṃ tesaṃ āvasinettha [avasīnettha (pī.)] eko,
Gandhabbakāyūpagato vasīno;
Dve ca sambodhipathānusārino,
Devepi hīḷenti samāhitattā.
"'Etādisī dhammappakāsanettha,
Na tattha kiṃkaṅkhati koci sāvako;
Nitiṇṇaoghaṃ vicikicchachinnaṃ,
Buddhaṃ namassāma jinaṃ janindaṃ'.
"Yaṃ te dhammaṃ idhaññāya,
Visesaṃ ajjhagaṃsu [ajjhagamaṃsu (syā.)] te;
Kāyaṃ brahmapurohitaṃ,
Duve tesaṃ visesagū.
"Tassa dhammassa pattiyā,
Āgatamhāsi mārisa;
Katāvakāsā bhagavatā,
Pañhaṃ pucchemu mārisā"ti.
355.Atha kho bhagavato etadahosi – "dīgharattaṃ visuddho kho ayaṃ yakkho [sakko (sī. syā. pī.)], yaṃ kiñci maṃ pañhaṃ pucchissati, sabbaṃ taṃ atthasañhitaṃyeva pucchissati, no anatthasañhitaṃ.
Yañcassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī"ti.
356.Atha kho bhagavā sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
"Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te"ti.
Paṭhamabhāṇavāro niṭṭhito.
357.Katāvakāso sakko devānamindo bhagavatā imaṃ bhagavantaṃ [devānamindo bhagavantaṃ imaṃ (sī. pī.)] paṭhamaṃ pañhaṃ apucchi – 2.1. И получив разрешение, повелитель божеств Сакка задал Благословенному такой первый вопрос: Словами Будды - начало
Все комментарии (1)
"Kiṃ saṃyojanā nu kho, mārisa, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – 'averā adaṇḍā asapattā abyāpajjā viharemu averino'ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino"ti? "Чем скованы, о господин, божества, люди, асуры, наги, гандхаббы и другие многочисленные собрания [существ], так, что, желая жить без вражды, без насилия, без соперничества, без злобы, не враждуя, у них этого не бывает, и они живут с враждой, с насилием, с соперничеством, со злобой, враждуя?"
Itthaṃ sakko devānamindo bhagavantaṃ pañhaṃ [imaṃ paṭhamaṃ pañhaṃ (sī. pī.)] apucchi. Таков был первый вопрос, который повелитель божеств Сакка задал Благословенному.
Tassa bhagavā pañhaṃ puṭṭho byākāsi – И Благословенный, будучи спрошен, ответил на его вопрос:
"Issāmacchariyasaṃyojanā kho, devānaminda, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – 'averā adaṇḍā asapattā abyāpajjā viharemu averino'ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino"ti. "Завистью и жадностью, повелитель божеств, скованы божества, люди, асуры, наги, гандхаббы и другие многочисленные собрания существ, так, что желая жить без вражды, без насилия, без соперничества, без злобы, не враждуя, у них этого не бывает, и они живут с враждой, с насилием, с соперничеством, со злобой, враждуя".
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Так Благословенный, будучи спрошен, ответил на вопрос повелителя богов Сакки.
Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – "evametaṃ, bhagavā, evametaṃ, sugata. Обрадованный, повелитель божеств Сакка, восхитился и сорадовался словам Благословенного: "Это так, Благословенный, это так, достигший блага.
Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti. Я преодолел здесь сомнение и освободился от замешательства, услышав ответ Благословенного на вопрос."
358.Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ [uttariṃ (sī. syā. pī.)] pañhaṃ apucchi – Затем, повелитель божеств Сакка, восхитившись и сорадуясь словам Благословенного, задал Благословенному следующий вопрос:
"Issāmacchariyaṃ pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati issāmacchariyaṃ hoti; kismiṃ asati issāmacchariyaṃ na hotī"ti? "Но господин, у зависти и жадности каков источник, каково происхождение, как они рождаются, как они возникают? Когда есть что бывает зависть и скупость, когда нет чего зависти и скупости не бывает?"
"Issāmacchariyaṃ kho, devānaminda, piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ; piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ na hotī"ti. "О повелитель божеств, зависть и жадность имеют любимое и нелюбимое в качестве источника, из-за любимого и нелюбимого происходят, из-за любимого и нелюбимого рождаются, из-за любимого и нелюбимого возникают. Когда есть любимое и нелюбимое бывает зависть и жадность, когда нет любимого и нелюбимого зависти и жадности не бывает."
"Piyāppiyaṃ kho pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati piyāppiyaṃ hoti; kismiṃ asati piyāppiyaṃ na hotī"ti? "Но господин, у любимого и нелюбимого каков источник, каково происхождение, как они рождаются, как они возникают? Когда есть что бывает любимое и нелюбимое, когда нет чего любимого и нелюбимого не бывает?"
"Piyāppiyaṃ kho, devānaminda, chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ; chande sati piyāppiyaṃ hoti; chande asati piyāppiyaṃ na hotī"ti. "О повелитель божеств, любимое и нелюбимое имеют желание в качестве источника, из-за желания происходят, из-за желания рождаются, из-за желания возникают. Когда есть желание, бывает любимое и нелюбимое, когда нет желания, любимого и нелюбимого не бывает."
"Chando kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati chando hoti; kismiṃ asati chando na hotī"ti? "Но господин, у желания каков источник, каково происхождение, как оно рождается, как оно возникает? Когда есть что бывает желание, когда нет чего желания не бывает?"
"Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo; vitakke sati chando hoti; vitakke asati chando na hotī"ti. "О повелитель божеств, желание имеет мышление в качестве источника, из-за мышления происходит, из-за мышления рождается, из-за мышления возникает. Когда есть мышление, бывает желание, когда нет мышления, желания не бывает."
"Vitakko kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati vitakko hoti; kismiṃ asati vitakko na hotī"ti? "Но господин, у мышления каков источник, каково происхождение, как оно рождается, как оно возникает? Когда есть что бывает мышление, когда нет чего мышления не бывает?"
"Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo; papañcasaññāsaṅkhāya sati vitakko hoti; papañcasaññāsaṅkhāya asati vitakko na hotī"ti. "О повелитель божеств, мышление имеет распознавание и обозначение, вызванное домысливанием в качестве источника, из-за распознавания и обозначения, вызванного домысливанием, происходит, из-за распознавания и обозначения, вызванного домысливанием, рождается, из-за распознавания и обозначения, вызванного домысливанием, возникает. Когда есть распознавание и обозначение, вызванное домысливанием, бывает мышление, когда нет распознавания и обозначения, вызванного домысливанием, мышления не бывает." Словами Будды - конец
Все комментарии (3)
"Kathaṃ paṭipanno pana, mārisa, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī"ti?
<< Назад ДН 21 Вопросы Сакки Далее >>