Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки >> Практика на ощущении
<< Назад ДН 21 Вопросы Сакки Далее >>
Отображение колонок




Практика на ощущении Палийский оригинал

пали Комментарии
359."Somanassaṃpāhaṃ [pahaṃ (sī. pī.), cāhaṃ (syā. kaṃ.)], devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
360."Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpaṃ somanassaṃ na sevitabbaṃ.
Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ somanassaṃ sevitabbaṃ.
Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te [se (sī. pī.)] paṇītatare.
Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti.
Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
361."Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti.
Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā domanassaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpaṃ domanassaṃ na sevitabbaṃ.
Tattha yaṃ jaññā domanassaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ domanassaṃ sevitabbaṃ.
Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare.
Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampī'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
362."Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā upekkhaṃ 'imaṃ kho me upekkhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpā upekkhā na sevitabbā.
Tattha yaṃ jaññā upekkhaṃ 'imaṃ kho me upekkhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpā upekkhā sevitabbā.
Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare.
Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
363."Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī"ti.
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi.
Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – "evametaṃ, bhagavā, evametaṃ, sugata, tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
<< Назад ДН 21 Вопросы Сакки Далее >>