Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки >> Визит Сакки
<< Назад ДН 21 Вопросы Сакки Далее >>
Отображение колонок




Визит Сакки Палийский оригинал

пали Комментарии
350.Atha kho sakkassa devānamindassa etadahosi – "paṭisammodati pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā"ti.
Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – "abhivādehi me tvaṃ, tāta pañcasikha, bhagavantaṃ – 'sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti".
"Evaṃ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṃ abhivādeti – "sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.
"Evaṃ sukhī hotu, pañcasikha, sakko devānamindo sāmacco saparijano; sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā"ti.
351.Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti.
Abhivadito sakko devānamindo bhagavato indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Devāpi tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Pañcasikhopi gandhabbadevaputto indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundā [uruddā (ka.)] samapādi, andhakāro guhāyaṃ antaradhāyi, āloko udapādi yathā taṃ devānaṃ devānubhāvena.
352.Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca – "acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana"nti.
"Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo; api ca devānaṃ tāvatiṃsānaṃ kehici kehici [kehici (syā.)] kiccakaraṇīyehi byāvaṭo; evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ.
Ekamidaṃ, bhante, samayaṃ bhagavā sāvatthiyaṃ viharati salaḷāgārake. в пали действительно Салала, а не сала.
Все комментарии (1)
Atha khvāhaṃ, bhante, sāvatthiṃ agamāsiṃ bhagavantaṃ dassanāya.
Tena kho pana, bhante, samayena bhagavā aññatarena samādhinā nisinno hoti, bhūjati [bhuñjatī ca (sī. pī.), bhujagī (syā.)] ca nāma vessavaṇassa mahārājassa paricārikā bhagavantaṃ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati.
Atha khvāhaṃ, bhante, bhūjatiṃ etadavocaṃ – 'abhivādehi me tvaṃ, bhagini, bhagavantaṃ – "sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.
Evaṃ vutte, bhante, sā bhūjati maṃ etadavoca – 'akālo kho, mārisa, bhagavantaṃ dassanāya; paṭisallīno bhagavā'ti.
'Tena hī, bhagini, yadā bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena bhagavantaṃ abhivādehi – "sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.
Kacci me sā, bhante, bhaginī bhagavantaṃ abhivādesi?
Sarati bhagavā tassā bhaginiyā vacana"nti?
"Abhivādesi maṃ sā, devānaminda, bhaginī, sarāmahaṃ tassā bhaginiyā vacanaṃ.
Api cāhaṃ āyasmato nemisaddena [cakkanemisaddena (syā.)] tamhā samādhimhā vuṭṭhito"ti.
"Ye te, bhante, devā amhehi paṭhamataraṃ tāvatiṃsakāyaṃ upapannā, tesaṃ me sammukhā sutaṃ sammukhā paṭiggahitaṃ – 'yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti, hāyanti asurakāyā'ti.
Taṃ me idaṃ, bhante, sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammāsambuddho, dibbā kāyā paripūrenti, hāyanti asurakāyāti.
<< Назад ДН 21 Вопросы Сакки Далее >>