Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Смотреть | Закладка | |
Смотреть T | Закладка |
Yoca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi. |
Смотреть T | Закладка |
Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu – "amma, amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomā"ti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā "puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā"ti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā "aho amhākaṃ, ayyā, 'jeṭṭhaputto me'ti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī"ti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā "kiṃ imesaṃ santike vuṭṭhena, bhikkhunī hutvā jīvissāmī"ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā hutvā bahuputtikattherīti paññāyi. Sā "ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabba"nti bhikkhunīnaṃ vattapaṭivattaṃ karontī "sabbarattiṃ samaṇadhammaṃ karissāmī"ti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, caṅkamamānāpi "andhakāraṭṭhāne me rukkhe vā katthaci vā sīsaṃ paṭihaññeyyā"ti taṃ rukkhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, "satthārā desitadhammameva karissāmī"ti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento "bahuputtike mayā desitaṃ dhammaṃ anāvajjentassa apassantassa vassasataṃ jīvanato mayā desitaṃ dhammaṃ passantassa muhuttampi jīvitaṃ seyyo"ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha – |
Смотреть | Закладка |
115. |
Смотреть T | Закладка |
"Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; |
Смотреть T | Закладка |
Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama"nti. |
Смотреть T | Закладка |
Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyoti. |
Смотреть T | Закладка |
Gāthāpariyosāne bahuputtikattherī saha paṭisambhidāhi arahatte patiṭṭhahīti. |
Смотреть | Закладка |
Bahuputtikattherīvatthu cuddasamaṃ. |
Смотреть | Закладка |
Sahassavaggavaṇṇanā niṭṭhitā. |
Смотреть | Закладка |
Aṭṭhamo vaggo. |
Смотреть | Закладка |
Namo tassa bhagavato arahato sammāsambuddhassa |