Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 6. Paṇḍitavaggo >> 11. Pañcasataāgantukabhikkhuvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Paṇḍitavaggo Далее >>

Связанные тексты
Смотреть Закладка

11. Pañcasataāgantukabhikkhuvatthu Перевод Таблица

Смотреть T Закладка

Kaṇhaṃ dhammaṃ vippahāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate āgantuke bhikkhū ārabbha kathesi.

Смотреть T Закладка

Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā "satthāraṃ passissāmā"ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi –

Смотреть Закладка

87.

Смотреть T Закладка

"Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Смотреть T Закладка

Okā anokamāgamma, viveke yattha dūramaṃ.

Смотреть Закладка

88.

Смотреть T Закладка

"Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Смотреть T Закладка

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

Смотреть Закладка

89.

Смотреть T Закладка

"Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Смотреть T Закладка

Ādānapaṭinissagge, anupādāya ye ratā;

Смотреть T Закладка

Khīṇāsavā jutimanto, te loke parinibbutā"ti.

Смотреть T Закладка

Tattha kaṇhaṃ dhammanti kāyaducaritādibhedaṃ akusalaṃ dhammaṃ vippahāya jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Kathaṃ? Okāanokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo, ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha taṃ patthayamāno bhāveyyāti attho. Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatra abhiratiṃ iccheyya. Hitvā kāmeti vatthukāmakilesakāme hitvā akiñcano hutvā viveke abhiratiṃ iccheyyāti attho. Cittaklesehīti pañcahi nīvaraṇehi, attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho. Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Ādānapaṭinissaggeti ādānaṃ vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi upādānehi kiñci anupādiyitvā ye ratāti attho. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loketi imasmiṃ khandhādiloke parinibbutā nāma arahattapattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.

Смотреть T Закладка

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Смотреть Закладка

Pañcasataāgantukabhikkhuvatthu ekādasamaṃ.

Смотреть Закладка

Paṇḍitavaggavaṇṇanā niṭṭhitā.

Смотреть Закладка

Chaṭṭho vaggo.

<< Назад 6. Paṇḍitavaggo Далее >>