| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā "satthāraṃ passissāmā"ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi – |
| пали | русский - khantibalo | Комментарии |
| Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā "satthāraṃ passissāmā"ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. | Якобы, проведя сезон дождей в стране Косала пятьсот монахов, закончив затворничество отправились в рощу Джета с желанием посетить учителя. Поприветствовав учителя они сели в одной стороне от него. | |
| Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi – | Учитель, расспросив о тяготах в их жизни, обучая Дхамме изрёк следующие строфы: |