Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 6. Paṇḍitavaggo >> 10. Dhammassavanavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Paṇḍitavaggo Далее >>

Связанные тексты
Смотреть Закладка

10. Dhammassavanavatthu Перевод Таблица

Смотреть T Закладка

Appakā te manussesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammassavanaṃ ārabbha kathesi.

Смотреть T Закладка

Sāvatthiyaṃ kira ekavīthivāsino manussā samaggā hutvā gaṇabandhena dānaṃ datvā sabbarattiṃ dhammassavanaṃ kāresuṃ, sabbarattiṃ pana dhammaṃ sotuṃ nāsakkhiṃsu. Ekacce kāmaratinissitā hutvā, puna gehameva gatā, ekacce dosanissitā hutvā, ekacce mānanissitā hutvā, ekacce thinamiddhasamaṅgino hutvā tattheva nisīditvā pacalāyantā sotuṃ nāsakkhiṃsu. Punadivase bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte, "bhikkhave, imā sattā nāma yebhuyyena bhavanissitā, bhavesu eva laggā viharanti, pāragāmino nāma appakā"ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha –

Смотреть Закладка

85.

Смотреть T Закладка

"Appakā te manussesu, ye janā pāragāmino;

Смотреть T Закладка

Athāyaṃ itarā pajā, tīramevānudhāvati.

Смотреть Закладка

86.

Смотреть T Закладка

"Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Смотреть T Закладка

Te janā pāramessanti, maccudheyyaṃ suduttara"nti.

Смотреть T Закладка

Tattha appakāti thokā na bahū. Pāragāminoti nibbānapāragāmino. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Pāramessantīti te evarūpā janā nibbānapāraṃ gamissanti. Maccudheyyanti kilesamārasaṅkhātassa maccussa nivāsaṭṭhānabhūtaṃ tebhūmikavaṭṭaṃ. Suduttaranti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissantīti attho.

Смотреть T Закладка

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Смотреть Закладка

Dhammassavanavatthu dasamaṃ.

Метки: умственные загрязнения 
<< Назад 6. Paṇḍitavaggo Далее >>