Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā. Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena. Sabbatthevāti pañcasupi ṭhānesu. Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā. Tenāha "ayaṃ hī"tiādi. Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā. Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti? Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati. "Kāya yuttiyā"tiādi atthavaṇṇanaṃ atidissati "esa nayo dhanādīsū"ti. Tatthāpi atthayuttipucchābhāvo pana "sabbatthevā"ti iminā vibhāvitoti.

пали Комментарии
Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā.
Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena.
Sabbatthevāti pañcasupi ṭhānesu.
Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā.
Tenāha "ayaṃ hī"tiādi.
Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā.
Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti?
Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati.
"Kāya yuttiyā"tiādi atthavaṇṇanaṃ atidissati "esa nayo dhanādīsū"ti.
Tatthāpi atthayuttipucchābhāvo pana "sabbatthevā"ti iminā vibhāvitoti.