| пали |
русский - khantibalo |
Комментарии |
|
Etāyāti gāthāyaṃ iminā padenāti sambandho.
|
|
|
|
Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha "sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya"nti.
|
|
|
|
Vuttañhetaṃ – "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī"tiādi (ma. ni. 2.183, 432).
|
|
|
|
Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ.
|
|
|
|
Kāmañcettha "tarati ogha"nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti "sotāpannañca pakāsetī"ti vuttaṃ.
|
|
|
|
Esa nayo sesesupi.
|
|
|
|
Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno - pe - appamādena samannāgato.
|
|
|
|
"Sotāpatti - pe - taratī"ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ "ārādhetvā - pe - avasesa"nti vuttaṃ.
|
|
|
|
Nanu "avasesa"nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti?
|
|
|
|
Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā.
|
|
|
|
Apavādavisayampi pariharati – "evaṃ esā codanā attano visaye na patiṭṭhātī"ti.
|
|
|
|
Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha "vīriyenā"ti.
|
|
|
|
Tatiyaṃ maggaṃ ārādhetvā.
|
|
|
|
Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo.
|
|
|
|
Kāmoghasaññitanti kāmoghasaṅkhātaṃ.
|
|
|
|
Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ.
|
Желание утраченного чувственного удовольствия является мучительным - это страдание от чувственного желания.
|
|
|
Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā.
|
Распознавание желания утраченного чувственного переживания - это распознавание чувственного желания, распознавание полной утраты, исчезновения чувственного желания - это распознавание исчезновения чувственного желания.
|
|
|
Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā.
|
Благодаря тому, что страсть и прочие являются корнем всей скверны всех потомков живых существ ... высшая среди скверн - высшая скверна - неведение.
|
|
|
Tenāha bhagavā – "avijjāparamaṃ mala"nti (dha. pa. 243).
|
Поэтому благословенный сказал: "неведение - высшая скверна". Дхп 243.
|
|