Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Etāyāti gāthāyaṃ iminā padenāti sambandho. Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha "sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya"nti. Vuttañhetaṃ – "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī"tiādi (ma. ni. 2.183, 432). Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ. Kāmañcettha "tarati ogha"nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti "sotāpannañca pakāsetī"ti vuttaṃ. Esa nayo sesesupi. Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno - pe - appamādena samannāgato. "Sotāpatti - pe - taratī"ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ "ārādhetvā - pe - avasesa"nti vuttaṃ. Nanu "avasesa"nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti? Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā. Apavādavisayampi pariharati – "evaṃ esā codanā attano visaye na patiṭṭhātī"ti. Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha "vīriyenā"ti. Tatiyaṃ maggaṃ ārādhetvā. Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo. Kāmoghasaññitanti kāmoghasaṅkhātaṃ. Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Tenāha bhagavā – "avijjāparamaṃ mala"nti (dha. pa. 243).

пали русский - khantibalo Комментарии
Etāyāti gāthāyaṃ iminā padenāti sambandho.
Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha "sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya"nti.
Vuttañhetaṃ – "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī"tiādi (ma. ni. 2.183, 432).
Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ.
Kāmañcettha "tarati ogha"nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti "sotāpannañca pakāsetī"ti vuttaṃ.
Esa nayo sesesupi.
Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno - pe - appamādena samannāgato.
"Sotāpatti - pe - taratī"ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ "ārādhetvā - pe - avasesa"nti vuttaṃ.
Nanu "avasesa"nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti?
Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā.
Apavādavisayampi pariharati – "evaṃ esā codanā attano visaye na patiṭṭhātī"ti.
Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha "vīriyenā"ti.
Tatiyaṃ maggaṃ ārādhetvā.
Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo.
Kāmoghasaññitanti kāmoghasaṅkhātaṃ.
Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Желание утраченного чувственного удовольствия является мучительным - это страдание от чувственного желания.
Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Распознавание желания утраченного чувственного переживания - это распознавание чувственного желания, распознавание полной утраты, исчезновения чувственного желания - это распознавание исчезновения чувственного желания.
Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Благодаря тому, что страсть и прочие являются корнем всей скверны всех потомков живых существ ... высшая среди скверн - высшая скверна - неведение.
Tenāha bhagavā – "avijjāparamaṃ mala"nti (dha. pa. 243). Поэтому благословенный сказал: "неведение - высшая скверна". Дхп 243.