| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi. Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena. Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto "aparabhāge"ti āha. Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti. Pubbabhāgeti vā taruṇavipassanākālaṃ. Tato pubbasādhanañca sandhāya "aparabhāge"ti punāha, tato paranti attho. Dhammanti paṭipattidhammaṃ. Na saddhāmattakeneva paññaṃ labhatīti yojanā. Yadi evaṃ kasmā "saddahāno"ti vuttanti āha "yasmā panā"tiādi. Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati. Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ "appamatto vicakkhaṇo"ti vuttanti tadatthaṃ dassento "eva"ntiādimāha. |
| пали | Комментарии |
| Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi. | |
| Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena. | |
| Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto "aparabhāge"ti āha. | |
| Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti. | |
| Pubbabhāgeti vā taruṇavipassanākālaṃ. | |
| Tato pubbasādhanañca sandhāya "aparabhāge"ti punāha, tato paranti attho. | |
| Dhammanti paṭipattidhammaṃ. | |
| Na saddhāmattakeneva paññaṃ labhatīti yojanā. | |
| Yadi evaṃ kasmā "saddahāno"ti vuttanti āha "yasmā panā"tiādi. | |
| Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati. | |
| Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ "appamatto vicakkhaṇo"ti vuttanti tadatthaṃ dassento "eva"ntiādimāha. |