пали | Комментарии |
177.Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –
|
|
"Yā ca, rāhula, ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā.
|
|
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
|
Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.
|
|
"Yā ca, rāhula, ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā.
|
|
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
|
Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
|
|
"Yā ca, rāhula, ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā.
|
|
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
|
Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
|
|
"Yā ca, rāhula, ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā.
|
|
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
|
Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
|
|
"Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti.
|
|
Sattamaṃ.
|
|