Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.186
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.186 Палийский оригинал

пали Комментарии
186.Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī"ti?
"Sādhu sādhu, bhikkhu!
Bhaddako kho te, bhikkhu, ummaggo [ummaṅgo (syā. ka.)], bhaddakaṃ paṭibhānaṃ, kalyāṇī [kalyāṇā (ka.)] paripucchā.
Evañhi tvaṃ, bhikkhu, pucchasi – 'kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī"'ti?
"Evaṃ, bhante".
"Cittena kho, bhikkhu, loko nīyati, cittena parikassati, cittassa uppannassa vasaṃ gacchatī"ti.
"Sādhu, bhante"ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – "'bahussuto dhammadharo, bahussuto dhammadharo'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī"ti?
"Sādhu sādhu, bhikkhu!
Bhaddako kho te, bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā.
Evañhi tvaṃ, bhikkhu, pucchasi – 'bahussuto dhammadharo, bahussuto dhammadharoti, bhante, vuccati.
Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī"'ti?
"Evaṃ, bhante".
"Bahū kho, bhikkhu, mayā dhammā desitā [bahu kho bhikkhu mayā dhammo desito (ka.)] – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
Catuppadāya cepi, bhikkhu, gāthāya atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyā"ti.
"Sādhu, bhante"ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – "'sutavā nibbedhikapañño, sutavā nibbedhikapañño'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, sutavā nibbedhikapañño hotī"ti?
"Sādhu sādhu, bhikkhu!
Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā.
Evañhi tvaṃ, bhikkhu, pucchasi – 'sutavā nibbedhikapañño, sutavā nibbedhikapaññoti, bhante, vuccati.
Kittāvatā nu kho, bhante, sutavā nibbedhikapañño hotī"'ti?
"Evaṃ, bhante".
"Idha, bhikkhu, bhikkhuno 'idaṃ dukkha'nti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 'ayaṃ dukkhasamudayo'ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 'ayaṃ dukkhanirodho'ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 'ayaṃ dukkhanirodhagāminī paṭipadā'ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati.
Evaṃ kho, bhikkhu, sutavā nibbedhikapañño hotī"ti.
"Sādhu, bhante"ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – "'paṇḍito mahāpañño, paṇḍito mahāpañño'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, paṇḍito mahāpañño hotī"ti?
"Sādhu sādhu bhikkhu!
Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā.
Evañhi tvaṃ bhikkhu pucchasi – 'paṇḍito mahāpañño, paṇḍito mahāpaññoti, bhante, vuccati.
Kittāvatā nu kho, bhante, paṇḍito mahāpañño hotī"'ti?
"Evaṃ, bhante".
"Idha, bhikkhu, paṇḍito mahāpañño nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaparahitaubhayahitasabbalokahitameva cintayamāno cinteti.
Evaṃ kho, bhikkhu, paṇḍito mahāpañño hotī"ti.
Chaṭṭhaṃ.
<< Назад 4. Книга четвёрок Далее >>