| пали | Комментарии |
|
185.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
|
|
|
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
|
|
|
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīre paribbājakārāmo tenupasaṅkami.
|
|
|
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi – "itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī"ti.
|
|
|
Atha kho bhagavā yena te paribbājakā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
|
|
Nisajja kho bhagavā te paribbājake etadavoca –
|
|
|
"Kāya nuttha, paribbājakā, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā"ti?
|
|
|
"Idha, bho gotama, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī"'ti.
|
|
|
"Cattārimāni, paribbājakā, brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni.
|
|
|
Katamāni cattāri?
|
|
|
Idha, paribbājakā, brāhmaṇo evamāha – 'sabbe pāṇā avajjhā'ti.
|
|
|
Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.
|
|
|
So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati.
|
|
|
Api ca yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anuddayāya [tadabhiññāya anudayāya (ka.)] anukampāya paṭipanno hoti.
|
|
|
"Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 'sabbe kāmā aniccā dukkhā vipariṇāmadhammā'ti.
|
|
|
Iti vadaṃ brāhmaṇo saccamāha, no musā.
|
|
|
So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati.
|
|
|
Api ca yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
|
|
|
"Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 'sabbe bhavā aniccā - pe - bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
|
|
|
"Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 'nāhaṃ kvacani [kvacana (sī. syā.)] kassaci kiñcanatasmiṃ na ca mama kvacani katthaci kiñcanatatthī'ti.
|
|
|
Iti vadaṃ brāhmaṇo saccaṃ āha, no musā.
|
|
|
So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati.
|
|
|
Api ca yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti.
|
|
|
Imāni kho, paribbājakā, cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānī"ti.
|
|
|
Pañcamaṃ.
|
|