Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.38 Отступивший
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.38 Отступивший Палийский оригинал

пали Комментарии
38."Panuṇṇapaccekasacco [paṇunnapaccekasacco (?)], bhikkhave, bhikkhu 'samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno'ti vuccati. В словаре есть paṭilīna https://tipitaka.theravada.su/term/pa%E1%B9%ADil%C4%ABna в статье сказано, что есть вариант и с простым t
Все комментарии (2)
Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti?
Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, seyyathidaṃ – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni.
Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.
"Kathañca, bhikkhave, bhikkhu samavayasaṭṭhesano hoti?
Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.
"Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti?
Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.
"Kathañca, bhikkhave, bhikkhu patilīno hoti?
Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo.
Evaṃ kho, bhikkhave, bhikkhu patilīno hoti.
Panuṇṇapaccekasacco, bhikkhave, bhikkhu 'samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno'ti vuccatī"ti.
[itivu. 55 itivuttakepi] "Kāmesanā bhavesanā, brahmacariyesanā saha;
Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.
[itivu. 55 itivuttakepi] "Sabbarāgavirattassa, taṇhakkhayavimuttino;
Esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā.
"Sa ve santo sato bhikkhu, passaddho aparājito;
Mānābhisamayā buddho, patilīnoti vuccatī"ti. aṭṭhamaṃ;
<< Назад 4. Книга четвёрок Далее >>