пали | Комментарии |
37."Catūhi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike.
|
|
Katamehi catūhi?
|
|
Idha, bhikkhave, bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti.
|
|
"Kathañca, bhikkhave, bhikkhu sīlasampanno hoti?
|
|
Idha, bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
|
|
Evaṃ kho, bhikkhave, bhikkhu sīlasampanno hoti.
|
|
"Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti ?
|
|
Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
|
|
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati.
|
|
Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
|
|
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati.
|
|
Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.
|
|
"Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti?
|
|
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – 'neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.
|
|
Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā'ti.
|
|
Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.
|
|
"Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti?
|
|
Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.
|
|
Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti.
|
|
Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya, nibbānasseva santiketi.
|
|
"Sīle patiṭṭhito bhikkhu, indriyesu ca saṃvuto;
|
|
Bhojanamhi ca mattaññū, jāgariyaṃ anuyuñjati.
|
|
"Evaṃ vihārī ātāpī, ahorattamatandito;
|
|
Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā.
|
|
"Appamādarato bhikkhu, pamāde bhayadassi vā [bhayadassāvī (ka.) dha. pa. 32 dhammapadepi] ;
|
|
Abhabbo parihānāya, nibbānasseva santike"ti. sattamaṃ;
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|