пали | Комментарии |
39.Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – "bhavampi no gotamo yaññaṃ vaṇṇetī"ti ?
|
|
"Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi.
|
|
Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi.
|
|
Taṃ kissa hetu?
|
|
Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
|
|
"Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ.
|
|
Taṃ kissa hetu?
|
|
Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā"ti.
|
|
"Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ ;
|
|
Mahāyaññā mahārambhā [sammāpāsaṃ vājapeyyaṃ; niraggaḷaṃ mahārambhā (pī.) saṃ. ni. 1.120], na te honti mahapphalā.
|
|
"Ajeḷakā ca gāvo ca, vividhā yattha haññare;
|
|
Na taṃ sammaggatā yaññaṃ, upayanti mahesino.
|
|
"Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;
|
|
Ajeḷakā ca gāvo ca, vividhā nettha haññare [nājeḷakā ca gāvo ca, vividhā yattha haññare (syā. kaṃ.)] ;
|
|
Tañca sammaggatā yaññaṃ, upayanti mahesino.
|
|
"Etaṃ [evaṃ (syā. kaṃ.)] yajetha medhāvī, eso yañño mahapphalo;
|
|
Etaṃ [evaṃ (syā. kaṃ. ka.)] hi yajamānassa, seyyo hoti na pāpiyo;
|
|
Yañño ca vipulo hoti, pasīdanti ca devatā"ti. navamaṃ;
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|