Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> 9. Ujjayasuttaṃ
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



9. Ujjayasuttaṃ Палийский оригинал

пали Комментарии
39.Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – "bhavampi no gotamo yaññaṃ vaṇṇetī"ti ?
"Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi.
Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi.
Taṃ kissa hetu?
Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
"Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ.
Taṃ kissa hetu?
Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā"ti.
"Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ ;
Mahāyaññā mahārambhā [sammāpāsaṃ vājapeyyaṃ; niraggaḷaṃ mahārambhā (pī.) saṃ. ni. 1.120], na te honti mahapphalā.
"Ajeḷakā ca gāvo ca, vividhā yattha haññare;
Na taṃ sammaggatā yaññaṃ, upayanti mahesino.
"Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;
Ajeḷakā ca gāvo ca, vividhā nettha haññare [nājeḷakā ca gāvo ca, vividhā yattha haññare (syā. kaṃ.)] ;
Tañca sammaggatā yaññaṃ, upayanti mahesino.
"Etaṃ [evaṃ (syā. kaṃ.)] yajetha medhāvī, eso yañño mahapphalo;
Etaṃ [evaṃ (syā. kaṃ. ka.)] hi yajamānassa, seyyo hoti na pāpiyo;
Yañño ca vipulo hoti, pasīdanti ca devatā"ti. navamaṃ;
<< Назад 4. Книга четвёрок Далее >>