Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.40
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.40 Палийский оригинал

пали Комментарии
40.Atha kho udāyī [udāyi (sabbattha)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā - pe - ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca – "bhavampi no gotamo yaññaṃ vaṇṇetī"ti?
"Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi.
Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi.
Taṃ kissa hetu?
Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
"Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ.
Taṃ kissa hetu?
Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā"ti.
"Abhisaṅkhataṃ nirārambhaṃ, yaññaṃ kālena kappiyaṃ;
Tādisaṃ upasaṃyanti, saññatā brahmacārayo.
"Vivaṭacchadā [vivattacchadā (sī. pī.), vivaṭṭacchadā (ka.)] ye loke, vītivattā kulaṃ gatiṃ;
Yaññametaṃ pasaṃsanti, buddhā yaññassa [puññassa (syā. kaṃ. pī.)] kovidā.
"Yaññe vā yadi vā saddhe, habyaṃ [havyaṃ (sī. pī.), huññaṃ (syā. kaṃ.)] katvā yathārahaṃ;
Pasannacitto yajati [pasannacittā yajanti (ka.)], sukhette brahmacārisu.
"Suhutaṃ suyiṭṭhaṃ suppattaṃ [sampattaṃ (syā. kaṃ. ka.)], dakkhiṇeyyesu yaṃ kataṃ;
Yañño ca vipulo hoti, pasīdanti ca devatā.
"Evaṃ [etaṃ (ka.) a. ni. 6.37] yajitvā medhāvī, saddho muttena cetasā;
Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī"ti. dasamaṃ;
Cakkavaggo catuttho.
Tassuddānaṃ –
Cakko saṅgaho sīho, pasādo vassakārena pañcamaṃ;
Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.
<< Назад 4. Книга четвёрок Далее >>