пали | Комментарии |
40.Atha kho udāyī [udāyi (sabbattha)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā - pe - ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca – "bhavampi no gotamo yaññaṃ vaṇṇetī"ti?
|
|
"Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi.
|
|
Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi.
|
|
Taṃ kissa hetu?
|
|
Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
|
|
"Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ.
|
|
Taṃ kissa hetu?
|
|
Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā"ti.
|
|
"Abhisaṅkhataṃ nirārambhaṃ, yaññaṃ kālena kappiyaṃ;
|
|
Tādisaṃ upasaṃyanti, saññatā brahmacārayo.
|
|
"Vivaṭacchadā [vivattacchadā (sī. pī.), vivaṭṭacchadā (ka.)] ye loke, vītivattā kulaṃ gatiṃ;
|
|
Yaññametaṃ pasaṃsanti, buddhā yaññassa [puññassa (syā. kaṃ. pī.)] kovidā.
|
|
"Yaññe vā yadi vā saddhe, habyaṃ [havyaṃ (sī. pī.), huññaṃ (syā. kaṃ.)] katvā yathārahaṃ;
|
|
Pasannacitto yajati [pasannacittā yajanti (ka.)], sukhette brahmacārisu.
|
|
"Suhutaṃ suyiṭṭhaṃ suppattaṃ [sampattaṃ (syā. kaṃ. ka.)], dakkhiṇeyyesu yaṃ kataṃ;
|
|
Yañño ca vipulo hoti, pasīdanti ca devatā.
|
|
"Evaṃ [etaṃ (ka.) a. ni. 6.37] yajitvā medhāvī, saddho muttena cetasā;
|
|
Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī"ti. dasamaṃ;
|
|
Cakkavaggo catuttho.
|
|
Tassuddānaṃ –
|
|
Cakko saṅgaho sīho, pasādo vassakārena pañcamaṃ;
|
|
Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.
|
|