пали | Комментарии |
41."Catasso imā, bhikkhave, samādhibhāvanā.
|
|
Katamā catasso?
|
|
Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
|
|
"Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati?
|
|
Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati.
|
|
Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
|
|
"Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati?
|
|
Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.
|
|
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
|
|
Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.
|
|
"Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati?
|
|
Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā - pe - viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
|
|
Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
|
|
"Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati?
|
|
Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo [atthagamo (sī. pī.)] ; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti.
|
|
Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
|
|
Imā kho, bhikkhave, catasso samādhibhāvanā.
|
|
Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe –
|
|
"Saṅkhāya lokasmiṃ paroparāni,
|
|
Yassiñjitaṃ natthi kuhiñci loke;
|
|
Santo vidhūmo anīgho nirāso,
|
|
Atāri so jātijaranti brūmī"ti [su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73]. paṭhamaṃ;
|
|