Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.42
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.42 Палийский оригинал

пали Комментарии
42."Cattārimāni, bhikkhave, pañhabyākaraṇāni [pañhābyākaraṇāni (ka.)].
Katamāni cattāri?
Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo.
Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī"ti.
"Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.
"Yo ca tesaṃ [nesaṃ (sī. syā. kaṃ.)] tattha tattha, jānāti anudhammataṃ;
Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.
"Durāsado duppasaho, gambhīro duppadhaṃsiyo;
Atho atthe anatthe ca, ubhayassa hoti kovido [ubhayatthassa kovido (syā. kaṃ.)].
"Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī"ti. dutiyaṃ;
<< Назад 4. Книга четвёрок Далее >>