| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 22.57 Наставление о семи основаниях Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| 57.Sāvatthinidānaṃ. | ||
| "Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. | ||
| Kathañca, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti? | ||
| Idha, bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti; rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti; vedanaṃ pajānāti … saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti; viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti. | ||
| "Katamañca, bhikkhave, rūpaṃ? | И что такое, монахи, тело? | |
| Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. | Четыре первичных элемента и производная от четырёх первичных элементов материя. |
Здесь можно перевести и так: "Четыре первичных элемента и тело из четырёх первичных элементов." Все комментарии (1) |
| Idaṃ vuccati, bhikkhave, rūpaṃ. | Это, о монахи, называется телом. | |
| Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. | С возникновением питания возникает тело, с прекращением питания тело исчезает. |
Видимо речь об этом питании:
Все комментарии (1) |
| Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. | И таков благородный восьмеричный путь прекращения тела, а именно: надлежащий взгляд... надлежащая собранность ума. | |
| "Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. | То, что благодаря телу появляется счастье и радость, является усладой тела. | |
| Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. | То, что тело непостоянно, мучительно (не удовлетворяюще), подвержено изменению – является изъяном тела. | |
| Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ. | Устранение желания и страсти, прекращение желания и страсти в отношении тела является способом избавления от тела. | |
| "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. | ||
| Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. | ||
| "Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. | ||
| Ye suvimuttā, te kevalino. | ||
| Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. | ||
| "Katamā ca, bhikkhave, vedanā? | Монахи, что такое ощущение? | |
| Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā - pe - manosamphassajā vedanā. | Монахи, это шесть собраний ощущений: ощущение в результате соприкосновения зрения, ощущение в результате соприкосновения слуха, ощущения в результате соприкосновения обоняния, ощущение в результате соприкосновения чувства вкуса, ощущение в результате соприкосновения осязания, ощущение в результате соприкосновения рассудка. | |
| Ayaṃ vuccati, bhikkhave, vedanā. | Монахи, это зовётся ощущением. | |
| Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. | От возникновения соприкосновения возникает ощущение, при прекращении соприкосновения ощущение прекращается. | |
| Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. | Таков благородный восьмеричный путь, ведущий к прекращению ощущения, а именно надлежащий взгляд... надлежащая собранность ума. | |
| "Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ vedanāya assādo. | То, что благодаря ощущению появляется счастье и радость, является усладой ощущения. | |
| Yā vedanā aniccā dukkhā vipariṇāmadhammā – ayaṃ vedanāya ādīnavo. | То, что ощущение непостоянно, мучительно (не удовлетворяюще), подвержено изменению – является изъяном ощущения. | |
| Yo vedanāya chandarāgavinayo chandarāgappahānaṃ – idaṃ vedanāya nissaraṇaṃ. | Устранение желания и страсти, прекращение желания и страсти в отношении ощущения является способом избавления от ощущения. | |
| "Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ vedanāya assādaṃ abhiññāya, evaṃ vedanāya ādīnavaṃ abhiññāya, evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. | ||
| Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. | ||
| "Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya - pe - vaṭṭaṃ tesaṃ natthi paññāpanāya. | ||
| "Katamā ca, bhikkhave, saññā? | Что такое, о монахи, распознавание? | |
| Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. | Монахи, есть эти шесть видов распознавания: распознавание образного, распознавание звуков, распознавание запахов, распознавание вкусов, распознавание осязаемых предметов, распознавание познаваемых явлений. | |
| Ayaṃ vuccati, bhikkhave, saññā. | Это, монахи, зовётся распознаванием. | |
| Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. | От возникновения соприкосновения возникает распознавание, при прекращении соприкосновения прекращается распознавание. | |
| Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi - pe - vaṭṭaṃ tesaṃ natthi paññāpanāya. | Таков благородный восьмеричный путь, ведущий к прекращению распознавания, а именно надлежащий взгляд... надлежащая собранность ума... нет цикла, которым можно было бы их описать. | |
| "Katame ca, bhikkhave, saṅkhārā? | Монахи, что такое умственные конструкции? | |
| Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. | Монахи, это шесть собраний воления: воление к образам, воление к звукам, воление к запахам, воление к вкусам, воление к прикосновениями, воление к понятиям. | |
| Ime vuccanti bhikkhave , saṅkhārā. | Это, о монахи, называется умственными конструкциями. | |
| Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho . | От возникновения соприкосновения возникают умственные конструкции, при прекращении соприкосновения умственные конструкции прекращаются. | |
| Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. | Таков благородный восьмеричный путь, дорога к прекращению всех умственных конструкций, а именно: надлежащий взгляд... надлежащая собранность ума. | |
| "Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ saṅkhārānaṃ assādo. | То, что благодаря умственным конструкциям появляется счастье и радость, является усладой умственных конструкций. | |
| Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā – ayaṃ saṅkhārānaṃ ādīnavo. | То, что умственные конструкции непостоянны, мучительны (не удовлетворяющи), подвержены изменению – является изъяном умственных конструкций. | |
| Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ – idaṃ saṅkhārānaṃ nissaraṇaṃ. | Устранение желания и страсти, прекращение желания и страсти в отношении умственных конструкций является способом избавления от умственных конструкций. | |
| "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya - pe - saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā. | ||
| Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti - pe - vaṭṭaṃ tesaṃ natthi paññāpanāya. | ||
| "Katamañca, bhikkhave, viññāṇaṃ? | Монахи, что такое сознание? | |
| Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. | Монахи, это шесть собраний сознания: сознание зрения, сознание слуха, сознание обоняния, сознание чувства вкуса, сознание осязания, сознание рассудка. | |
| Idaṃ vuccati, bhikkhave, viññāṇaṃ. | Это, о монахи, называется сознанием. | |
| Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. | От возникновения умственно-телесного возникает сознание, при прекращении умственно-телесного сознание прекращается. | |
| Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. | Таков благородный восьмеричный путь, дорога к прекращению сознания, а именно: надлежащий взгляд... надлежащая собранность ума. | |
| "Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. | То, что благодаря сознанию появляется счастье и радость, является усладой сознания. | |
| Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. | То, что сознание непостоянно, мучительно (не удовлетворяюще), подвержено изменению – является изъяном сознания. | |
| Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ. | Устранение желания и страсти, прекращение желания и страсти в отношении сознания является способом избавления от сознания. | |
| "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. | ||
| Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. | ||
| "Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. | ||
| Ye suvimuttā, te kevalino. | ||
| Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. | ||
| Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti. | ||
| "Kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? | ||
| Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati. | ||
| Evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. | ||
| Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā 'uttamapuriso'ti vuccatī"ti. | ||
| Pañcamaṃ. |