Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 104 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 104 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
41.Evaṃme sutanti sāmagāmasuttaṃ.
Tattha sāmagāmeti sāmākānaṃ ussannattā evaṃladdhanāme gāme.
Adhunā kālaṅkatoti sampati kālaṃ kato.
Dvedhikajātāti dvejjhajātā dvebhāgajātā.
Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaddhitaṃ kalaho, "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādikaṃ viruddhavacanaṃ vivādo.
Vitudantāti vitujjantā.
Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ.
Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ.
Āropito te vādoti tuyhaṃ upari mayā doso āropito.
Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno cara.
Nibbeṭhehi vāti atha mayā āropitavādato attānaṃ mocehi.
Sace pahosīti sace sakkosi.
Vadhoyevāti maraṇameva.
Nāṭaputtiyesūti nāṭaputtassa antevāsikesu.
Nibbinnarūpāti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti.
Virattarūpāti vigatapemā.
Paṭivānarūpāti tesaṃ nipaccakiriyato nivattasabhāvā.
Yathā tanti yathā ca durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho.
Durakkhāteti dukkathite.
Duppavediteti duviññāpite.
Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamattho.
Bhinnathūpeti bhinnapatiṭṭhe.
Ettha hi nāṭaputtova nesaṃ patiṭṭhena thūpo, so pana bhinno mato.
Tena vuttaṃ "bhinnathūpe"ti.
Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.
Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṃkatoti.
So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi.
Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi.
Kālaṃ kurumāno ca "mama laddhi aniyyānikā sārarahitā, mayaṃ tāva naṭṭhā, avasesajano mā apāyapūrako ahosi.
Sace panāhaṃ 'mama sāsanaṃ aniyyānika'nti vakkhāmi, na saddahissanti.
Yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti.
Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jātissantī"ti.
Atha naṃ eko antevāsiko upasaṅkamitvā āha "bhante, tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇa"nti.
Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsīti.
Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi.
Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi.
Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu "kassāvuso, ācariyo sāramācikkhī"ti?
Eko uṭṭhahitvā mayhanti āha.
Kiṃ ācikkhīti?
Sassatanti.
Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha.
Evaṃ sabbe "mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako"ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādapahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.
Bhagavato pana dharamānakālepi bhikkhusaṅghe vivādo na uppajji.
Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khanti mettā paṭisaṅkhā avihiṃsā sāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti.
Evaṃ dharamānopi saṅghassa patiṭṭhāva ahosi.
Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi.
Bhagavatā hi sutte desitā cattāro mahāpadesā (a. ni. 4.180; dī. ni. 2.187) yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca.
Tathā khandhake desitā cattāro mahāpadesā (mahāva. 305) sutte vuttāni cattāri pañhabyākaraṇāni (a. ni. 4.42) ca.
Tenevāha – "yo vo mayā, ānanda, dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā"ti (dī. ni. 2.216).
42.Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko.
Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu.
Tena vuttaṃ "cundo samaṇuddeso"ti.
Upasaṅkamīti kasmā upasaṅkami?
Nāṭaputte kira kālaṃkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu – "nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī"ti.
Thero taṃ kathaṃ sutvā cintesi – "imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī"ti.
So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami.
Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho.
Evaṃ kirassa ahosi – "upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī"ti.
Kathāpābhatanti kathāmūlaṃ, mūlañhi pābhatanti vuccati.
Yathāha –
"Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama"nti. (jā. 2.1.4);
Dassanāyāti dassanatthāya.
Kiṃ paniminā bhagavā na diṭṭhapubboti?
No na diṭṭhapubbo, ayañhi āyasmā divā nava vāre rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati.
Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati.
So taṃdivasaṃ tena gantukāmo evamāha.
Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṅghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati?
Kosambakakkhandhake (mahāva. 451) viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti.
Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti.
Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti.
Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti.
Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti.
Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti.
Te adhammaṃ pūretvā viharantā apāye nibbattanti.
Evaṃ ekasmiṃ vihāre saṅghamajjhe uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti.
43.Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā.
Patissayamānarūpā viharantīti upanissāya viharanti.
Bhagavatoaccayenāti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ, bhante, uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati.
Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vāti āha.
Tattha ajjhājīveti ājīvahetu ājīvakāraṇā – "bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā"tiādinā (pari. 287) nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma.
Appamattako so ānandāti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti, tasmā "appamattako"ti vutto.
Tatrāyaṃ nayo – idhekacco "na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhu"ntiādīni cintetvā ājīvahetu uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṃkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti – "kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī"ti.
Attano dhammatāyapissa evaṃ hoti – "kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī"ti sallakkhetvā tato oramati.
Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti.
Tena bhagavā "appamattako"ti āha.
Magge vā hi, ānanda, paṭipadāya vāti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo.
Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.
Tatrāyaṃ nayo – evaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi.
So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati "kiṃ āgatatthā"ti.
Manasikātabbakammaṭṭhānaṃ pucchituṃ, bhanteti.
Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthakammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati – "idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasi karoti, tassa taṃ manasikaroto obhāso uppajjati.
Ayaṃ paṭhamamaggo nāma.
So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyañca catutthañca.
Ettāvatā maggappatto ceva phalappatto ca hotī"ti.
Atha te bhikkhū "akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhāyaṃ khīṇāsavo"ti niṭṭhaṃ gacchanti.
So aparena samayena kālaṃ karoti.
Samantā bhikkhācāragāmehi manussā āgantvā pucchanti "kenaci, bhante, thero pañhaṃ pucchito"ti.
Upāsakā pubbeva therena pañho kathito amhākanti.
Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ karitvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷikaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti.
Aññe āgantukā vihāraṃ āgantvā pāde dhovitvā "mahātheraṃ passissāma, kahaṃ, āvuso, mahāthero"ti pucchanti.
Parinibbuto, bhanteti.
Dukkaraṃ, āvuso, therena kataṃ maggaphalāni nibbattentena, pañhaṃ pucchittha, āvusoti.
Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi, bhanteti.
Na eso, āvuso, maggo, vipassanupakkileso nāmesa, na tumhe jānittha, puthujjano, āvuso, theroti.
Te kalahaṃ karontā uṭṭhahitvā "sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha.
Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na diṭṭha"nti.
Evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva.
Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti – citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā.
Ettakena dhūtapāpo nāmesa samaṇo hoti.
Sesaṃ purimanayeneva vitthāretabbaṃ.
Aparo evaṃ katheti – citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ.
Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati.
So pheṇo paribhuñjitabbo.
Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati.
Ito paraṃ "atha te bhikkhū"tiādi sabbaṃ purimanayeneva vitthāretabbaṃ.
44.Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānītiādimāha. Отсюда, объясняя корень того, что кто-то вызвал раздор, он сказал "есть эти шесть".
Tattha agāravoti gāravavirahito.
Appatissoti appatissayo anīcavutti.
Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi "kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsabuddhassa nāma lajjituṃ vaṭṭatī"ti vutte "tūṇhī hoti, kiṃ buddho buddhoti vadasī"ti bhaṇati, ayaṃ satthari agāravo nāma. Но здесь тот монах, который при жизни Учителя не идёт прислуживать ему в три времени, когда Учитель прогуливается без обуви, он прогуливается в обуви, [когда Учитель] прогуливается по низкой дорожке, он прогуливается по высокой, [когда Учитель] живёт ниже, он живёт выше, в месте лицезрения учителя закрывает оба плеча, держит в руках зонт, носит сандалии, в броде для мытья отправляет естественные надобности, когда учитель достиг окончательной ниббаны не идёт выразить почтение памятнику, в месте появления, в месте лицезрения учителя всё сказанное делает. Когда другие монахи ему говорят: "зачем ты это делаешь, это не надлежит, это стыдно делать в отношении постигшего в совершенстве", он говорит: "замолчи, зачем говоришь "Будда, Будда"". Это называется непочтение к учителю.
Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, "kiṃ dhamme agāravaṃ karosī"ti vutte "tuṇhī hoti, dhammo dhammoti vadasi, kiṃ dhammo nāmā"ti vadati, ayaṃ dhamme agāravo nāma. И тот, кто при объявлении слушания Дхаммы уважительно не приходит, уважительно не слушает Дхамму, сидит засыпая или болтая, уважительно не воспринимает и не запоминает. Когда ему говорят "Зачем ты неуважительно относишься к Дхамме?", он отвечает "замолчи, зачем говоришь "Дхамма, Дхамма", что есть Дхамма?". Это называется непочтение к Дхамме.
Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, "bhikkhusaṅghassa lajjituṃ vaṭṭatī"ti vuttepi "tuṇhī hoti, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho"tiādīni vadati, ayaṃ saṅghe agāravo nāma. И тот, кто без разрешения старших монахов объясняет Дхамму, садится и задаёт вопрос, идёт, стоит и сидит, задевая старших монахов, сооружает паланкин из ткани или с ручками, посреди общины покрывает оба плеча, носит сандалии и зонт. Когда ему говорят "Тебе должно быть стыдно перед общиной монахов" он отвечает: "Замолчи, зачем говоришь "община, община", какая община, стая зверей, стая лошадей?". Это называется непочтением к Сообществу.
Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Ведь неуважение, выказанное одному монаху, выказывается всей общине.
Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī nāma. "Не исполняет должное в обучении": не исполняет должное в тройном обучении.
Ajjhattaṃ vāti attani vā attano parisāya vā. "В себе": у себя или в своём коллективе.
Bāhiddhāti parasmiṃ vā parassa parisāya vā. "Снаружи": в другом или в другом коллективе.
46.Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhanto yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha.
Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni.
Vivādova adhikaraṇaṃ vivādādhikaraṇaṃ.
Itaresupi eseva nayo.
Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento so vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha.
Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā.
Uppannuppannānanti uppannānaṃ uppannānaṃ.
Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ.
Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca.
Sammukhāvinayo dātabbo - pe - tiṇavatthārakoti ime satta samathā dātabbā.
Tatrāyaṃ vinicchayakathā – adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma.
Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma.
Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma.
Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca.
Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati.
Evaṃ sammamāne pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.
Tattha ca kārakasaṅghassa sāmaggivasena sammukhībhāvo saṅghasammukhatā.
Sametabbassa vatthuno bhūtatā dhammasammukhatā.
Yathā taṃ sametabbaṃ, tatheva samanaṃ vinayasammukhatā.
Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ attapaccatthikānaṃ sammukhībhāvo puggalasammukhatā.
Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati.
Evaṃ tāva sammukhāvinayeneva sammati.
Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū "na mayaṃ sakkoma vūpasametu"nti saṅghasseva niyyātenti.
Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhakaṃ sammannitvā tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti.
Tattha sammukhāvinayo vuttanayo eva.
Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma.
Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca.
Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā, sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati.
Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.
Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti.
Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.
Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre "saratāyasmā evarūpiṃ āpatti"nti bhikkhūhi vuccamāno – "ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī"ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti.
Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.
Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa – "sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī"ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassa pāpiyasikāya ca vūpasantaṃ hoti.
Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.
Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.
Tassa sammukhāvinayeneva vūpasamo natthi.
Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati.
Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā.
Sesaṃ vuttanayameva.
Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati.
Yaṃ panettha "ahaṃ, bhante, itthannāmaṃ āpattiṃ apanno"ti ca, āma "passāmī"ti ca paṭiññātāya "āyatiṃ saṃvareyyāsī"ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma.
Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.
Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne "sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyā"ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati.
Tatra hi yattakā hatthapāsupagatā "na me taṃ khamatī"ti evaṃ diṭṭhāvikammaṃ akatvā "dukkaṭaṃ kammaṃ puna kātabbaṃ kamma"nti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti.
Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati.
Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva.
Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti.
Tena vuttaṃ "uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo - pe - tiṇavatthārako"ti.
Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake (cūḷava. 185) āgatoyeva.
Vinicchayopissa samantapāsādikāya vutto.
47.Yo panāyaṃ imasmiṃ sutte "idhānanda, bhikkhū vivadantī"tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo.
Tattha dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo.
Tathā "cattāro satipaṭṭhānā"ti heṭṭhā āgatā sattatiṃsa bodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkaliṭṭhadhammā cāti ayaṃ adhammo.
Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā "imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā"ti taṃ adhammaṃ "dhammo aya"nti kathentā dhammoti vivadanti.
Tattheva dhammakoṭṭhāsesu ekaṃ gahetvā "adhammo aya"nti kathentā adhammoti vivadanti.
Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā apaṭiññāya katabbakammaṃ adhammo nāma.
Tesupi adhammaṃ "dhammo aya"nti kathentā dhammoti vivadanti, "adhammo aya"nti kathentā adhammoti vivadanti.
Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma.
Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmasampati parisasampattīti ayaṃ vinayo nāma, vatthuvipatti - pe - parisavipattīti ayaṃ avinayo nāma.
Tesupi yaṃkiñci avinayaṃ "vinayo aya"nti kathentā vinayoti vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti.
Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā.
Sā panesā dhammanetti "iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā"ti evaṃ mahāvacchagottasutte (ma. ni. 2.194) āgatāti vuttā.
Sā eva vā hotu, yo vā idha dhammoti ca vinayo ca vutto.
Yathā tattha sametīti yathā tāya dhammanettiyā sameti, "dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova".
Tathā tanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ.
Ekaccānaṃ adhikaraṇānanti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati.
48.Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvā vivādādhikaraṇayeva tāva dutiyasamathaṃ dassento kathañcānanda, yebhuyyasikātiādimāha.
Tattha bahutarāti antamaso dvīhi tīhipi atirekatarā.
Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
49.Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda, sativinayotiādimāha.
Tattha pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca.
Tattha pārājikāpattikkhandho saṅghādisesāpattikkhandho thullaccaya-pācittiya-pāṭidesanīya-dukkaṭa-dubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakhandhaṃ khandhasāmantaṃ nāma hoti.
Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma.
Tattha khandhasāmante pārājikasāmantaṃ garukāpatti nāma hoti.
Saratāyasmāti saratu āyasmā.
Ekaccānaṃ adhikaraṇānanti idha anuvādādhikaraṇameva dassitaṃ.
50.Bhāsitaparikkantanti vācāya bhāsitaṃ kāyena ca parikkantaṃ, parakkamitvā katanti attho.
Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ.
Paṭiññātakaraṇe "ekaccāna"nti āpattādhikaraṇaṃ dassitaṃ.
52.Davāti sahasā.
Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ.
Evaṃ kho, ānanda, tassapāpiyasikā hotīti tassapuggalassa pāpussannatā pāpiyasikā hoti.
Iminā kammassa vatthu dassitaṃ.
Evarūpassa hi puggalassa kammaṃ kāttabbaṃ.
Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya.
Idhāpi ca anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.
53.Kathañcānanda, tiṇavatthārakoti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ.
Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ.
Tassa idhānanda, bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva panettha kammavācā pamāṇaṃ.
Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
Ettha pana thullavajjanti thūllavajjaṃ pārājikañceva saṅghādisesañca.
Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannā āpatti.
Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ.
Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ.
Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo hotīti veditabbo.
54.Chayime, ānanda, dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā.
Iti yathānusandhināva desanā gatā hoti.
Heṭṭhā kosambiyasutte (ma. ni. 1.498-500) pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā.
Aṇunti appasāvajjaṃ.
Thūlanti mahāsāvajjaṃ.
Sesamettha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sāmagāmasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>