Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 5. Brāhmaṇavaggo (91-100) >> МН 99 комментарий
<< Назад 5. Brāhmaṇavaggo (91-100)

Связанные тексты
Отображение колонок



МН 99 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
462.Evaṃme sutanti subhasuttaṃ.
Tattha todeyyaputtoti tudigāmavāsino todeyyabrāhmaṇassa putto.
Ārādhako hotīti sampādako hoti paripūrako.
Ñāyaṃ dhammanti kāraṇadhammaṃ.
Kusalanti anavajjaṃ.
463.Micchāpaṭipattinti aniyyānikaṃ akusalapaṭipadaṃ.
Sammāpaṭipattinti niyyānikaṃ kusalapaṭipadaṃ.
Mahaṭṭhantiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi attho etthāti mahaṭṭhaṃ.
Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti mahākiccaṃ.
Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni adhikaraṇāni etthāti mahādhikaraṇaṃ.
Bahūnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto mahāsamārambho etthāti mahāsamārambhaṃ.
Gharāvāsakammaṭṭhānanti gharāvāsakammaṃ.
Evaṃ sabbavāresu attho veditabbo.
Kasikamme cettha naṅgalakoṭiṃ ādiṃ katvā upakaraṇānaṃ pariyesanavasena mahaṭṭhatā, vaṇijjāya yathāṭhitaṃyeva bhaṇḍaṃ gahetvā parivattanavasena appaṭṭhatā veditabbā.
Vipajjamānanti avuṭṭhiativuṭṭhiādīhi kasikammaṃ, maṇisuvaṇṇādīsu acchekatādīhi ca vaṇijjakammaṃ appaphalaṃ hoti, mūlacchedampi pāpuṇāti.
Vipariyāyena sampajjamānaṃ mahapphalaṃ cūḷantevāsikassa viya.
464.Evameva khoti yathā kasikammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ gharāvāsakammaṭṭhānampi.
Akatakalyāṇo hi kālaṃ katvā niraye nibbattati.
Mahādattasenāpati nāma kireko brāhmaṇabhatto ahosi, tassa maraṇasamaye nirayo upaṭṭhāsi.
So brāhmaṇehi "kiṃ passasī"ti vutto?
Lohitagharanti āha.
Brahmaloko bho esoti.
Brahmaloko nāma bho kahanti?
Uparīti.
Mayhaṃ heṭṭhā upaṭṭhātīti.
Kiñcāpi heṭṭhā upaṭṭhāti, tathāpi uparīti kālaṃ katvā niraye nibbatto.
"Iminā amhākaṃ yaññe doso dinno"ti sahassaṃ gahetvā nīharituṃ adaṃsu.
Sampajjamānaṃ pana mahapphalaṃ hoti.
Katakalyāṇo hi kālaṃ katvā sagge nibbattati.
Sakalāya guttilavimānakathāya dīpetabbaṃ.
Yathā pana taṃ vaṇijjakammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ sīlesu aparipūrakārino anesanāya yuttassa pabbajjākammaṭṭhānampi.
Evarūpā hi neva jhānādisukhaṃ na saggamokkhaṃ labhati.
Sampajjamānaṃ pana mahapphalaṃ hoti.
Sīlāni hi pūretvā vipassanaṃ vaḍḍhento arahattampi pāpuṇāti.
Brāhmaṇā, bho gotamoti idha kiṃ pucchāmīti pucchati?
Brāhmaṇā vadanti – "pabbajito ime pañca dhamme pūretuṃ samattho nāma natthi, gahaṭṭhova pūretī"ti.
Samaṇo pana gotamo – "gihissa vā ahaṃ māṇava pabbajitassa vā"ti punappunaṃ vadati, neva pabbajitaṃ muñcati, mayhameva pucchaṃ maññe na sallakkhetīti cāgasīsena pañca dhamme pucchāmīti pucchati.
Sace te agarūti sace tuyhaṃ yathā brāhmaṇā paññapenti, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo hoti, bhāsassūti attho.
Na kho me, bhoti kiṃ sandhāyāha?
Paṇḍitapaṭirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti.
Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathite pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujuṃ katvā denti.
Bhagavatā ca sadiso ekantapaṇḍito nāma natthi, tenāha "na kho me, bho gotama, garu, yatthassu bhavanto vā nisinno bhavantarūpo vā"ti.
Saccanti vacīsaccaṃ.
Tapanti tapacariyaṃ.
Brahmacariyanti methunaviratiṃ.
Ajjhenanti mantagahaṇaṃ.
Cāganti āmisapariccāgaṃ.
466.Pāpito bhavissatīti.
Ajānanabhāvaṃ pāpito bhavissati.
Etadavocāti bhagavatā andhaveṇūpamāya niggahito taṃ paccāharituṃ asakkonto yathā nāma dubbalasunakho migaṃ uṭṭhapetvā sāmikassa abhimukhaṃ katvā sayaṃ apasakkati, evamevaṃ ācariyaṃ apadisanto evaṃ "brāhmaṇo"tiādivacanaṃ avoca.
Tattha pokkharasātīti idaṃ tassa nāmaṃ, "pokkharasāyī"tipi vuccati.
Tassa kira kāyo setapokkharasadiso devanagare ussāpitarajatatoraṇaṃ viya sobhati, sīsaṃ panassa kāḷavaṇṇaindanīlamayaṃ viya, massupi candamaṇḍale kāḷamegharāji viya khāyati, akkhīni nīluppalasadisāni, nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā, hatthapādatalāni ceva mukhañca katalākhārasaparikammaṃ viya sobhati.
Ativiya sobhaggappatto brāhmaṇassa attabhāvo.
Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ, evamesa sassiriko, iti naṃ pokkharasadisattā "pokkharasātī"ti sañjānanti, pokkhare pana so nibbatto, na mātukucchiyanti iti naṃ pokkhare sayitattā "pokkharasāyī"tipi sañjānanti.
Opamaññoti upamaññagotto.
Subhagavanikoti ukkaṭṭhāya subhagavanassa issaro.
Hassakaṃyevāti hasitabbakaññeva.
Nāmakaṃyevāti lāmakaṃyeva.
Tadeva taṃ atthābhāvena rittakaṃ.
Rittakattā ca tucchakaṃ.
Idāni naṃ bhagavā sācariyakaṃ niggaṇhituṃ kiṃ pana māṇavātiādimāha.
467.Tattha katamā nesaṃ seyyoti katamā vācā tesaṃ seyyo, pāsaṃsataroti attho.
Sammuccāti sammutiyā lokavohārena.
Mantāti tulayitvā pariggaṇhitvā.
Paṭisaṅkhāyāti jānitvā.
Atthasaṃhitanti kāraṇanissitaṃ.
Evaṃ santeti lokavohāraṃ amuñcitvā tulayitvā jānitvā kāraṇanissitaṃ katvā kathitāya seyyabhāve sati.
Āvutoti āvarito.
Nivutoti nivārito.
Ophuṭoti onaddho.
Pariyonaddhoti paliveṭhito.
468.Gadhitotiādīni vuttatthāneva.
Sace taṃ, bho gotama, ṭhānanti sace etaṃ kāraṇamatthi.
Svāssāti dhūmachārikādīnaṃ abhāvena so assa aggi accimā ca vaṇṇimā ca pabhassaro cāti.
Tathūpamāhaṃ māṇavāti tappaṭibhāgaṃ ahaṃ.
Idaṃ vuttaṃ hoti – yatheva hi tiṇakaṭṭhupādānaṃ paṭicca jalamāno aggi dhūmachārikaṅgārānaṃ atthitāya sadoso hoti, evamevaṃ pañca kāmaguṇe paṭicca uppannā pīti jātijarābyādhimaraṇasokādīnaṃ atthitāya sadosā.
Yathā pana pariccattatiṇakaṭṭhupādāno dhūmādīnaṃ abhāvena parisuddho, evamevaṃ lokuttarajjhānadvayasampayuttā pīti jātiādīnaṃ abhāvena parisuddhāti attho.
469.Idāni ye te brāhmaṇehi cāgasīsena pañca dhammā paññattā, tepi yasmā pañceva hutvā na niccalā tiṭṭhanti, anukampājātikena saddhiṃ cha āpajjanti.
Tasmā taṃ dosaṃ dassetuṃ ye te māṇavātiādimāha.
Tattha anukampājātikanti anukampāsabhāvaṃ.
Kattha bahulaṃ samanupassasīti idaṃ bhagavā yasmā – "esa ime pañca dhamme pabbajito paripūretuṃ samattho nāma natthi, gahaṭṭho paripūretī"ti āha, tasmā – "pabbajitova ime pūreti, gahaṭṭho pūretuṃ samattho nāma natthī"ti teneva mukhena bhaṇāpetuṃ pucchati.
Na satataṃ samitaṃ saccavādītiādīsu gahaṭṭho aññasmiṃ asati vaḷañjanakamusāvādampi karotiyeva, pabbajitā asinā sīse chijjantepi dve kathā na kathenti.
Gahaṭṭho ca antotemāsamattampi sikkhāpadaṃ rakkhituṃ na sakkoti, pabbajito niccameva tapassī sīlavā tapanissitako hoti.
Gahaṭṭho māsassa aṭṭhadivasamattampi uposathakammaṃ kātuṃ na sakkoti, pabbajitā yāvajīvaṃ brahmacārino honti.
Gahaṭṭho ratanasuttamaṅgalasuttamattampi potthake likhitvā ṭhapeti, pabbajitā niccaṃ sajjhāyanti.
Gahaṭṭho salākabhattampi akhaṇḍaṃ katvā dātuṃ na sakkoti, pabbajitā aññasmiṃ asati kākasunakhādīnampi piṇḍaṃ denti, bhaṇḍaggāhakadaharassapi patte pakkhipantevāti evamattho daṭṭhabbo.
Cittassāhametenti ahaṃ ete pañca dhamme mettacittassa parivāre vadāmīti attho.
470.Jātavaddhoti jāto ca vaḍḍhito ca.
Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātavaddhoti āha.
Jātavaddhopi hi yo ciraṃ nikkhanto, tassa na sabbaso paccakkhā honti, tasmā tāvadeva avasaṭanti āha, taṃkhaṇameva nikkhantanti attho.
Dandhāyitattanti "ayaṃ nu kho maggo ayaṃ na nu kho"ti kaṅkhāvasena cirāyitattaṃ.
Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvagahaṇaṃ.
Natvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti.
Tassa hi purisassa mārāvaṭṭanādīnaṃ vasena siyā ñāṇassa paṭighāto, tena so dandhāyeyya vā vitthāyeyya vā, sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.
Seyyathāpi māṇava balavā saṅkhadhamoti ettha balavāti balasampanno.
Saṅkhadhamoti saṅkhadhamako.
Appakasirenāti akicchena adukkhena.
Dubbalo hi saṅkhadhamako saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbaso phari.
Balavato pana vipphāriko hoti, tasmā balavāti āha.
Mettāya cetovimuttiyāti ettha mettāyāti vutte upacāropi appanāpi vaṭṭati, cetovimuttiyāti vutte pana appanāva vaṭṭati.
Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. "там не остаётся ограничивающей каммы": ограничивающей каммой называется [относящаяся] к миру страсти, не ограничивающей каммой называется камма тонкоматериального и нематериального мира.
Tesupi idha brahmavihārakammaññeva adhippetaṃ. И из них подразумевается только камма возвышенных состояний.
Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisaka disāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Ведь она преодолев границы и расширившись благодаря направленному и ненаправленному распространению по направлениям, благодаря исполнению этого называется не ограничивающей.
Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. "не остаётся, ничего не остаётся там": эта камма мира страсти в этой камме тонкоматериального и нематериального мира не пребывает, не остаётся.
Kiṃ vuttaṃ hoti? Что здесь сказано?
Kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti, atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaudakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Камма мира страсти не может пристать или остаться внутри каммы тонкоматериального и нематериального мира или найдя для себя возможность найти точку опоры, уничтожить или одолеть камму тонкоматериального и нематериального мира. Вместо этого камма тонкоматериального и нематериального мира находит для себя возможность и остаётся, уничтожив или преодолев камму мира страсти как наводнение небольшой водоём. Отбросив её результат сама приводит к возрождению в компании брахм.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Subhasuttavaṇṇanā niṭṭhitā.
<< Назад 5. Brāhmaṇavaggo (91-100)