Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 112 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 112 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
98.Evaṃme sutanti chabbisodhanasuttaṃ.
Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi.
Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ.
Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma.
Sesapadesupi eseva nayo.
Ayamanudhammoti ayaṃ sabhāvo.
Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo.
Uttariṃ pañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti.
Ito paresupi tīsu vāresu ayameva nayo.
99.Abalanti dubbalaṃ.
Virāgunanti vigacchanasabhāvaṃ.
Anassāsikanti assāsavirahitaṃ.
Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ.
Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā.
Cetaso adiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ.
Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayāti vuccanti.
Khayāvirāgātiādīsu khayena virāgenāti attho.
Sabbāni cetāni aññamaññavevacanāneva.
100.Pathavīdhātūti patiṭṭhānadhātu.
Āpodhātūti ābandhanadhātu.
Tejodhātūti paripācanadhātu.
Vāyodhātūti vitthambhanadhātu.
Ākāsadhātūti asamphuṭṭhadhātu.
Viññāṇadhātūti vijānanadhātu.
Na anattato upagacchinti ahaṃ attāti attakoṭṭhāsena na upagamiṃ.
Na ca pathavīdhātunissitanti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca.
Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva.
Tasmā "na ca pathavīdhātunissita"nti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati.
Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃnissitarūpavatthukā arūpakkhandhā.
Evaṃ idhāpi rūpārūpaṃ gahitameva hoti.
Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti.
101.Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma.
Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – "imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī"ti.
Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā.
Ayañhettha attho "cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū"ti.
Chandoti taṇhāchando.
Rāgoti sveva rajjanavasena rāgo.
Nandīti sveva abhinandanavasena nandī.
Taṇhāti sveva taṇhāyanavasena taṇhā.
Sesadvāresupi eseva nayo.
102.Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. "Предрасположенность к созданию себя и созданию своего": здесь создание себя - это самомнение, создание своего - это жажда, это лишь предрасположенность к самомнению.
Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? "Знание разрушения влечений" - почему так сказано, опустив [знание] прошлых местопребываний и божественное зрение?
Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Потому что монахи о мирских явлениях не спрашивают, а спрашивают только о надмирских.
Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Это наставление называется "об одном отпущенном [предмете]", и также есть его название "о шестичастном очищении". Но может быть "об одном освобождённом [монахе]"?
Все комментарии (1)
Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā "chabbisodhaniya"nti vuttaṃ. Ведь здесь (1) четыре выражения, (2) пять совокупностей, (3) шесть элементов, (4) шесть внутренних и внешних сфер чувств, (5) своё тело с сознанием и (6) тело с сознанием других [существ] - эти шесть частей очищены, поэтому данное наставление называется "о шестичастном очищении". Четыре выражения - это видимо (1) khīṇā jāti, (2) vusitaṃ brahmacariyaṃ, (3) kataṃ karaṇīyaṃ, (4) nāparaṃ itthattāyāti
Все комментарии (1)
Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti. Однако старшие монахи, живущие за океаном, считая своё и чужое тело с сознанием одним, вместе с четырьмя видами питания объясняют шесть частей.
Ime pana cha koṭṭhāsā "kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī"ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā.
Ettha hi kiṃ te adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ.
Kinti te adhigatanti upāyapucchā.
Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti.
Kadā te adhigatanti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti.
Kattha te adhigatanti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti.
Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti.
Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.
Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo.
Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo "kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara"nti?
Yo hi yena adhigato dhammo, so tassa pākaṭo hoti.
Sace "idaṃ nāma me adhigata"nti vadati, tato "kinti te adhigata"nti pucchitabbo.
Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti?
Yo hi yassābhiniveso, so tassa pākaṭo hoti.
Sace pana "ayaṃ nāma me abhiniveso, evaṃ mayā adhigata"nti vadati, tato "kadā te adhigata"nti pucchitabbo, "kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle"ti ?
Sabbesañhi attanā adhigatakālo pākaṭo hoti.
Sace "amukasmiṃ nāma me kāle adhigata"nti vadati, tato "kattha te adhigata"nti pucchitabbo, "kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse"ti?
Sabbesañhi attanā adhigatokāso pākaṭo hoti.
Sace "amukasmiṃ nāma me okāse adhigata"nti vadati, tato "katame te kilesā pahīnā"ti pucchitabbo, "kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā"ti?
Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti.
Sace "ime nāma me kilesā pahīnā"ti vadati, tato "katamesaṃ tvaṃ dhammānaṃ lābhī"ti pucchitabbo, "kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā"ti?
Sabbesañhi attanā adhigatadhammo pākaṭo hoti.
Sace "imesaṃ nāmāhaṃ dhammānaṃ lābhī"ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ.
Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti.
Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, "imāya paṭipadāya lokuttaradhammā nāma na labbhantī"ti apanetabbo.
Yadi panassa āgamanapaṭipadā sujjhati, "dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī"ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti.
"Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā"ti (dī. ni. 2.296) vuttasadisaṃ hoti.
Apica kho ettakenāpi sakkāro na kātabbo.
Kasmā?
Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti.
Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo.
Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti.
Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi.
So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi.
Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu.
Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi.
Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi.
Thero silāthambho viya niccalo hutvā ko etthāti āha ?
Ahaṃ, bhante, tissoti.
Sugandhaṃ vāyasi no tissāti?
Evaṃ khīṇāsavassa bhayaṃ nāma natthīti.
Ekacco pana puthujjanopi atisūro hoti nibbhayo.
So rañjanīyena ārammaṇena pariggaṇhitabbo.
Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi.
Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto.
Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti.
Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo.
Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti.
Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Chabbisodhanasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>