Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 112 комментарий Палийский оригинал
пали | khantibalo - русский | Комментарии |
98.Evaṃme sutanti chabbisodhanasuttaṃ. | ||
Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. | ||
Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ. | ||
Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. | ||
Sesapadesupi eseva nayo. | ||
Ayamanudhammoti ayaṃ sabhāvo. | ||
Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo. | ||
Uttariṃ pañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. | ||
Ito paresupi tīsu vāresu ayameva nayo. | ||
99.Abalanti dubbalaṃ. | ||
Virāgunanti vigacchanasabhāvaṃ. | ||
Anassāsikanti assāsavirahitaṃ. | ||
Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. | ||
Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā. | ||
Cetaso adiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. | ||
Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayāti vuccanti. | ||
Khayāvirāgātiādīsu khayena virāgenāti attho. | ||
Sabbāni cetāni aññamaññavevacanāneva. | ||
100.Pathavīdhātūti patiṭṭhānadhātu. | ||
Āpodhātūti ābandhanadhātu. | ||
Tejodhātūti paripācanadhātu. | ||
Vāyodhātūti vitthambhanadhātu. | ||
Ākāsadhātūti asamphuṭṭhadhātu. | ||
Viññāṇadhātūti vijānanadhātu. | ||
Na anattato upagacchinti ahaṃ attāti attakoṭṭhāsena na upagamiṃ. | ||
Na ca pathavīdhātunissitanti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. | ||
Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva. | ||
Tasmā "na ca pathavīdhātunissita"nti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. | ||
Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃnissitarūpavatthukā arūpakkhandhā. | ||
Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. | ||
Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti. | ||
101.Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma. | ||
Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – "imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī"ti. | ||
Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. | ||
Ayañhettha attho "cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū"ti. | ||
Chandoti taṇhāchando. | ||
Rāgoti sveva rajjanavasena rāgo. | ||
Nandīti sveva abhinandanavasena nandī. | ||
Taṇhāti sveva taṇhāyanavasena taṇhā. | ||
Sesadvāresupi eseva nayo. | ||
102.Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. | "Предрасположенность к созданию себя и созданию своего": здесь создание себя - это самомнение, создание своего - это жажда, это лишь предрасположенность к самомнению. | |
Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? | "Знание разрушения влечений" - почему так сказано, опустив [знание] прошлых местопребываний и божественное зрение? | |
Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. | Потому что монахи о мирских явлениях не спрашивают, а спрашивают только о надмирских. | |
Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. | Это наставление называется "об одном отпущенном [предмете]", и также есть его название "о шестичастном очищении". |
Но может быть "об одном освобождённом [монахе]"? Все комментарии (1) |
Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā "chabbisodhaniya"nti vuttaṃ. | Ведь здесь (1) четыре выражения, (2) пять совокупностей, (3) шесть элементов, (4) шесть внутренних и внешних сфер чувств, (5) своё тело с сознанием и (6) тело с сознанием других [существ] - эти шесть частей очищены, поэтому данное наставление называется "о шестичастном очищении". |
Четыре выражения - это видимо (1) khīṇā jāti, (2) vusitaṃ brahmacariyaṃ, (3) kataṃ karaṇīyaṃ, (4) nāparaṃ itthattāyāti Все комментарии (1) |
Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti. | Однако старшие монахи, живущие за океаном, считая своё и чужое тело с сознанием одним, вместе с четырьмя видами питания объясняют шесть частей. | |
Ime pana cha koṭṭhāsā "kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī"ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā. | ||
Ettha hi kiṃ te adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ. | ||
Kinti te adhigatanti upāyapucchā. | ||
Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. | ||
Kadā te adhigatanti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti. | ||
Kattha te adhigatanti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. | ||
Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti. | ||
Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti. | ||
Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. | ||
Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo "kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara"nti? | ||
Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. | ||
Sace "idaṃ nāma me adhigata"nti vadati, tato "kinti te adhigata"nti pucchitabbo. | ||
Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? | ||
Yo hi yassābhiniveso, so tassa pākaṭo hoti. | ||
Sace pana "ayaṃ nāma me abhiniveso, evaṃ mayā adhigata"nti vadati, tato "kadā te adhigata"nti pucchitabbo, "kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle"ti ? | ||
Sabbesañhi attanā adhigatakālo pākaṭo hoti. | ||
Sace "amukasmiṃ nāma me kāle adhigata"nti vadati, tato "kattha te adhigata"nti pucchitabbo, "kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse"ti? | ||
Sabbesañhi attanā adhigatokāso pākaṭo hoti. | ||
Sace "amukasmiṃ nāma me okāse adhigata"nti vadati, tato "katame te kilesā pahīnā"ti pucchitabbo, "kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā"ti? | ||
Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti. | ||
Sace "ime nāma me kilesā pahīnā"ti vadati, tato "katamesaṃ tvaṃ dhammānaṃ lābhī"ti pucchitabbo, "kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā"ti? | ||
Sabbesañhi attanā adhigatadhammo pākaṭo hoti. | ||
Sace "imesaṃ nāmāhaṃ dhammānaṃ lābhī"ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. | ||
Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. | ||
Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, "imāya paṭipadāya lokuttaradhammā nāma na labbhantī"ti apanetabbo. | ||
Yadi panassa āgamanapaṭipadā sujjhati, "dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī"ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. | ||
"Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā"ti (dī. ni. 2.296) vuttasadisaṃ hoti. | ||
Apica kho ettakenāpi sakkāro na kātabbo. | ||
Kasmā? | ||
Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. | ||
Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. | ||
Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti. | ||
Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. | ||
So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. | ||
Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. | ||
Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi. | ||
Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. | ||
Thero silāthambho viya niccalo hutvā ko etthāti āha ? | ||
Ahaṃ, bhante, tissoti. | ||
Sugandhaṃ vāyasi no tissāti? | ||
Evaṃ khīṇāsavassa bhayaṃ nāma natthīti. | ||
Ekacco pana puthujjanopi atisūro hoti nibbhayo. | ||
So rañjanīyena ārammaṇena pariggaṇhitabbo. | ||
Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. | ||
Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto. | ||
Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. | ||
Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. | ||
Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti. | ||
Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti. | ||
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya | ||
Chabbisodhanasuttavaṇṇanā niṭṭhitā. |