Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Pathavīvāravaṇṇanā
<< Назад МН 1 Комментарий Далее >>
Отображение колонок



Pathavīvāravaṇṇanā Палийский оригинал

пали Комментарии
Evaṃ puthujjanaṃ niddisitvā idāni tassa pathavīādīsu vatthūsu sabbasakkāyadhammajanitaṃ maññanaṃ dassento, pathaviṃ pathavitotiādimāha.
Tattha lakkhaṇapathavī sasambhārapathavī ārammaṇapathavī sammutipathavīti catubbidhā pathavī.
Tāsu "katamā ca, āvuso, ajjhattikā pathavīdhātu?
Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata"ntiādīsu (vibha. 173) vuttā lakkhaṇapathavī.
"Pathaviṃ khaṇeyya vā khaṇāpeyya vā"tiādīsu (pāci. 85) vuttā sasambhārapathavī.
Ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā.
Sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī.
"Pathavīkasiṇameko sañjānātī"tiādīsu (dī. ni. 3.360) āgatā pana ārammaṇapathavī, nimittapathavītipi vuccati.
Pathavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena pathavīdevatāti nāmaṃ labhati.
Ayaṃ sammutipathavīti veditabbā.
Sā sabbāpi idha labbhati.
Tāsu yaṃkañci pathaviṃ ayaṃ puthujjano pathavito sañjānāti, pathavīti sañjānāti, pathavībhāgena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti pathavīti.
Evaṃ pathavībhāgaṃ amuñcantoyeva vā etaṃ "sattoti vā sattassā"ti vā ādinā nayena sañjānāti.
Kasmā evaṃ sañjānātīti na vattabbaṃ.
Ummattako viya hi puthujjano.
So yaṃkiñci yena kenaci ākārena gaṇhāti.
Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ.
Yaṃ vā parato "apariññātaṃ tassā"ti vadantena bhagavatāva vuttaṃ.
Pathaviṃ pathavito saññatvāti so taṃ pathaviṃ evaṃ viparītasaññāya sañjānitvā, "saññānidānā hi papañcasaṅkhā"ti (su. ni. 880) vacanato aparabhāge thāmapattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhāti.
Tena vuttaṃ "pathaviṃ maññatī"ti.
Evaṃ maññato cassa tā maññanā oḷārikanayena dassetuṃ "yā ayaṃ kesā lomā"tiādinā nayena vīsatibhedā ajjhattikā pathavī vuttā.
Yā cāyaṃ vibhaṅge "tattha katamā bāhirā pathavīdhātu?
Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ.
Seyyathidaṃ, ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyaṃ saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato"ti (vibha. 173) evaṃ bāhirā pathavī vuttā.
Yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā ayamatthayojanā vuccati.
Pathaviṃ maññatīti tīhi maññanāhi ahaṃ pathavīti maññati, mama pathavīti maññati, paro pathavīti maññati, parassa pathavīti maññati, atha vā ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. В книге здесь следует "Or, alternatively, he conceives internal earth by the conceiving of craving, through the conceiving of conceit, and through the...
Все комментарии (1)
Kathaṃ?
Ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati.
Lome, nakhe, dante, tacaṃ, aññataraṃ vā pana rajjanīyavatthuṃ.
Evaṃ ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.
Iti me kesā siyuṃ anāgatamaddhānaṃ.
Iti lomātiādinā vā pana nayena tattha nandiṃ samannāneti.
"Imināhaṃ sīlena vā - pe - brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī"tiādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati.
Evampi ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.
Tathā attano kesādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, "seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā"ti.
Evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññati.
"Taṃ jīvaṃ taṃ sarīra"nti (ma. ni. 2.187) āgatanayena pana kesaṃ "jīvo"ti abhinivisati.
Esa nayo lomādīsu.
Evaṃ ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.
Atha vā "yā ceva kho panāvuso, ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā, taṃ netaṃ mamā"ti (ma. ni. 1.302) imissā pavattiyā paccanīkanayena kesādibhedaṃ pathaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati.
Evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.
Evaṃ tāva ajjhattikaṃ pathaviṃ tīhi maññanāhi maññati.
Yathā ca ajjhattikaṃ evaṃ bāhirampi.
Kathaṃ?
"Ayañhi ayalohādīsu chandarāgaṃ janeti.
Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati.
Mama ayo mama lohantiādinā nayena ayādīni mamāyati rakkhati gopayati, evaṃ bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.
Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī"ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati.
Evampi bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.
Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti "imināhaṃ seyyosmīti vā, sadisosmīti vā hīnosmīti vā"ti (vibha. 832) evaṃ bāhiraṃ pathaviṃ mānamaññanāya maññati.
Aye jīvasaññī hutvā pana ayaṃ "jīvo"ti abhinivisati.
Esa nayo lohādīsu.
Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.
Atha vā "idhekacco pathavīkasiṇaṃ attato samanupassati.
Yaṃ pathavīkasiṇaṃ, so ahaṃ.
Yo ahaṃ, taṃ pathavīkasiṇanti pathavīkasiṇañca attañca advayaṃ samanupassatī"ti (paṭi. ma. 1.131) paṭisambhidāyaṃ vuttanayeneva nimittapathaviṃ "attā"ti abhinivisati.
Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.
Evampi bāhiraṃ pathaviṃ tīhi maññanāhi maññati.
Evaṃ tāva "pathaviṃ maññatī"ti ettha tissopi maññanā veditabbā.
Ito paraṃ saṅkhepeneva kathayissāma.
Pathaviyāmaññatīti ettha pathaviyāti bhummavacanametaṃ.
Tasmā ahaṃ pathaviyāti maññati, mayhaṃ kiñcanaṃ palibodho pathaviyāti maññati, paro pathaviyāti maññati, parassa kiñcanaṃ palibodho pathaviyāti maññatīti ayamettha attho.
Atha vā yvāyaṃ "kathaṃ rūpasmiṃ attānaṃ samanupassati?
Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī"ti (paṭi. ma. 1.131) etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu pathavīsu yaṃkiñci pathaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā pathaviyāti maññanto pathaviyā maññati, ayamassa diṭṭhimaññanā.
Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā.
Yadā pana teneva nayena so kho panassa attā pathaviyāti maññati, tadā diṭṭhimaññanā eva yujjati.
Itarāyopi pana icchanti.
Pathavito maññatīti ettha pana pathavitoti nissakkavacanaṃ.
Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato pathavito uppattiṃ vā niggamanaṃ vā pathavito vā añño attāti maññamāno pathavito maññatīti veditabbo, ayamassa diṭṭhimaññanā.
Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā.
Apare āhu pathavīkasiṇaṃ parittaṃ bhāvetvā tato aññaṃ appamāṇaṃ attānaṃ gahetvā pathavito bahiddhāpi me attāti maññamāno pathavito maññatīti.
Pathaviṃ meti maññatīti ettha pana kevalañhi mahāpathaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā.
Sā cāyaṃ mama kesā, mama lomā, mama ayo, mama lohanti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya pathaviyā yojetabbāti.
Pathaviṃabhinandatīti vuttappakārameva pathaviṃ taṇhādīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti.
"Pathaviṃ maññatī"ti eteneva etasmiṃ atthe siddhe kasmā etaṃ vuttanti ce.
Avicāritametaṃ porāṇehi.
Ayaṃ pana attano mati, desanāvilāsato vā ādīnavadassanato vā.
Yassā hi dhammadhātuyā suppaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ sā bhagavatā suppaṭividdhā.
Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento desanāvilāsato vā idamāha.
Yo vā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, so yasmā na sakkoti pathavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā pathaviṃ abhinandatiyeva.
Yo ca pathaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha.
Vuttañcetaṃ bhagavatā "yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī"ti.
Evaṃ pathavīvatthukaṃ maññanaṃ abhinandanañca vatvā idāni yena kāraṇena so maññati, abhinandati ca, taṃ kāraṇaṃ āvikaronto āha taṃ kissa hetu, apariññātaṃ tassāti vadāmīti.
Tassattho, so puthujjano taṃ pathaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce.
Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti.
Yo hi pathaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti.
Tattha katamā ñātapariññā.
Pathavīdhātuṃ parijānāti, ayaṃ pathavīdhātu ajjhattikā, ayaṃ bāhirā, idamassā lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ ñātapariññā.
Katamā tīraṇapariññā?
Evaṃ ñātaṃ katvā pathavīdhātuṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā.
Katamā pahānapariññā?
Evaṃ tīrayitvā aggamaggena pathavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā.
Nāmarūpavavatthānaṃ vā ñātapariññā.
Kalāpasammasanādianulomapariyosānā tīraṇapariññā.
Ariyamagge ñāṇaṃ pahānapariññāti.
Yo pathaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā pathaviṃ maññati ca abhinandati cāti.
Tenāha bhagavā – idha, bhikkhave, assutavā puthujjano - pe - pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati.
Taṃ kissa hetu?
Apariññātaṃ tassāti vadāmī"ti.
Pathavīvāravaṇṇanā niṭṭhitā.
<< Назад МН 1 Комментарий Далее >>