Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Suttanikkhepavaṇṇanā
<< Назад МН 1 Комментарий Далее >>
Отображение колонок




Suttanikkhepavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
Idāni "sabbadhammamūlapariyāyaṃ vo"tiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto.
Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma.
Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti.
Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi.
Seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānasuttaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni.
Tesaṃ attajjhāsayo nikkhepo.
Yāni pana "paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya"nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni.
Seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni.
Tesaṃ parajjhāsayo nikkhepo.
Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo "bojjhaṅgā bojjhaṅgā"ti, bhante, vuccanti.
"Nīvaraṇā nīvaraṇā"ti, bhante, vuccanti.
Ime nu kho, bhante, pañcupādānakkhandhā.
"Kiṃ sūdha vittaṃ purisassa seṭṭha"ntiādinā (su. ni. 183) nayena pañhaṃ pucchanti.
Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni.
Yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala- āḷavaka-sūciloma-kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.
Yāni panetāni uppannaṃ kāraṇaṃ paṭicca kathitāni.
Seyyathidaṃ, dhammadāyādaṃ cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni.
Tesaṃ aṭṭhuppattiko nikkhepo.
Evamimesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo.
Aṭṭhuppattiyañhi idaṃ bhagavatā nikkhittaṃ.
Katarāya aṭṭhuppattiyā?
Pariyattiṃ nissāya uppanne māne.
Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ sampassamānā bhagavato santike pabbajitvā nacirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ "yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma, bhagavā hi tīṇi liṅgāni cattāri padāni satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī"ti.
Te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti.
Bhagavā tesaṃ taṃ cittacāraṃ ñatvā "abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu"nti tesaṃ sutapariyattiṃ nissāya uppannaṃ mānaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhi.
Tattha sabbadhammamūlapariyāyanti sabbesaṃ dhammānaṃ mūlapariyāyaṃ.
Sabbesanti anavasesānaṃ.
Anavasesavācako hi ayaṃ sabba-saddo.
So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti.
Yathā, "sabbaṃ rūpaṃ aniccaṃ sabbā vedanā aniccā sabbasakkāyapariyāpannesu dhammesū"ti.
Dhamma-saddo panāyaṃ pariyatti-sacca-samādhi-paññā-pakati-sabhāvasuññatā-puññāpatti-ñeyyādīsu dissati.
"Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyya"ntiādīsu (a. ni. 5.73) hi dhammasaddo pariyattiyaṃ vattati.
"Diṭṭhadhammo viditadhammo"tiādīsu (dī. ni. 1.299) saccesu.
"Evaṃ dhammā te bhagavanto"tiādīsu samādhimhi.
"Yassete caturo dhammā, vānarinda yathā tava;
Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī"ti. –
Ādīsu (jā. 1.1.57) paññāya.
"Jātidhammā jarādhammā, atho maraṇadhammino"tiādīsu pakatiyaṃ.
"Kusalā dhammā"tiādīsu (dha. sa. 1.tikamātikā) sabhāve.
"Tasmiṃ kho pana samaye dhammā hontī"tiādīsu (dha. sa. 121) suññatāyaṃ.
"Dhammo suciṇṇo sukhamāvahātī"tiādīsu (jā. 1.10.102) puññe.
"Dve aniyatā dhammā"tiādīsu (pārā. 443) āpattiyaṃ.
"Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"tiādīsu ñeyye.
Idha panāyaṃ sabhāve vattati.
Tatrāyaṃ vacanattho – attano lakkhaṇaṃ dhārentīti dhammā.
Mūla-saddo vitthārito eva.
Idha panāyaṃ asādhāraṇahetumhi daṭṭhabbo.
Pariyāyasaddo "madhupiṇḍikapariyāyoti naṃ dhārehī"tiādīsu (ma. ni. 1.205) desanāyaṃ vattati.
"Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo"tiādīsu (pārā. 3) kāraṇe.
"Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu"ntiādīsu (ma. ni. 3.398) vāre.
Idha pana kāraṇepi desanāyampi vattati.
Tasmā "sabbadhammamūlapariyāya"nti ettha sabbesaṃ dhammānaṃ asādhāraṇahetusaññitaṃ kāraṇanti vā sabbesaṃ dhammānaṃ kāraṇadesananti vā evaṃ attho daṭṭhabbo.
Neyyatthattā cassa suttassa, na catubhūmakāpi sabhāvadhammā sabbadhammāti veditabbā.
Sakkāyapariyāpannā pana tebhūmakā dhammāva anavasesato veditabbā, ayamettha adhippāyoti.
Voti ayaṃ vo-saddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati.
"Kacci pana vo, anuruddhā, samaggā sammodamānā"tiādīsu (ma. ni. 1.326) hi paccatte dissati.
"Gacchatha, bhikkhave, paṇāmemi vo"tiādīsu (ma. ni. 2.157) upayoge.
"Na vo mama santike vatthabba"ntiādīsu (ma. ni. 2.157) karaṇe.
"Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī"tiādīsu (ma. ni. 1.190) sampadāne.
"Sabbesaṃ vo, sāriputta, subhāsita"ntiādīsu (ma. ni. 1.345) sāmivacane.
"Ye hi vo ariyā parisuddhakāyakammantā"tiādīsu (ma. ni. 1.35) padapūraṇamatte.
Idha panāyaṃ sampadāne daṭṭhabbo.
Bhikkhaveti patissavena abhimukhībhūtānaṃ punālapanaṃ.
Desessāmīti desanāpaṭijānanaṃ.
Idaṃ vuttaṃ hoti, bhikkhave, sabbadhammānaṃ mūlakāraṇaṃ tumhākaṃ desessāmi, dutiyena nayena kāraṇadesanaṃ tumhākaṃ desessāmīti.
Taṃ suṇāthāti tamatthaṃ taṃ kāraṇaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha.
Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ.
Ayañca sādhu saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati.
"Sādhu me bhante bhagavā, saṃkhittena dhammaṃ desetū"tiādīsu (saṃ. ni. 4.95) hi āyācane dissati.
"Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā"tiādīsu (ma. ni. 3.86) sampaṭicchane.
"Sādhu, sādhu sāriputtā"tiādīsu (dī. ni. 3.349) sampahaṃsane.
"Sādhu dhammarucī rājā, sādhu paññāṇavā naro;
Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha"nti.
Ādīsu (jā. 2.18.101) sundare.
"Tena hi, brāhmaṇa, sādhukaṃ suṇāhī"tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati.
Idhāpi ayaṃ ettheva daḷhīkamme ca āṇattiyañca attho veditabbo.
Sundaratthepi vattati.
Daḷhīkaraṇatthena hi daḷhamimaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā.
Āṇattiatthena mama āṇattiyā suṇātha.
Sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthāti evaṃ dīpitaṃ hoti.
Manasikarothāti āvajjetha, samannāharathāti attho, avikkhittacittā hutvā nisāmetha citte karothāti adhippāyo.
Idānettha taṃ suṇāthāti sotindriyavikkhepavāraṇametaṃ.
Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ.
Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ.
Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu.
Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti.
Pacchimena sāttho, tasmā manasi kātabboti.
Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro desanāgambhīro ca, tasmā suṇātha sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothāti evaṃ yojanā veditabbā.
Bhāsissāmīti desessāmi.
"Taṃ suṇāthā"ti ettha paṭiññātaṃ desanaṃ na saṃkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti, saṅkhepavitthāravācakāni hi etāni padāni.
Yathāha vaṅgīsatthero –
"Saṃkhittenapi deseti, vitthārenapi bhāsati;
Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī"ti. (saṃ. ni. 1.214);
Evaṃ vutte ussāhajātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.
Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ idha bhikkhavotiādikaṃ sakalaṃ suttaṃ avoca.
Tattha idhāti desāpadese nipāto.
Svāyaṃ katthaci lokaṃ upādāya vuccati.
Yathāha – "idha tathāgato loke uppajjatī"ti (dī. ni. 1.190).
Katthaci sāsanaṃ.
Yathāha – "idheva, bhikkhave, samaṇo, idha dutiyo samaṇo"ti (a. ni. 4.241).
Katthaci okāsaṃ.
Yathāha –
"Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā"ti. (dī. ni. 2.369);
Katthaci padapūraṇamattameva.
Yathāha "idhāhaṃ – bhikkhave, bhuttāvī assaṃ pavārito"ti (ma. ni. 1.30).
Idha pana lokaṃ upādāya vuttoti veditabbo.
2.Bhikkhaveti yathāpaṭiññātaṃ desanaṃ desetuṃ puna bhikkhū ālapati.
Ubhayenāpi, bhikkhave, imasmiṃ loketi vuttaṃ hoti.
Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti.
Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā maññanāpaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi.
So āgamādhigamābhāvā ñeyyo assutavā iti.
Svāyaṃ –
Puthūnaṃ jananādīhi, kāraṇehi puthujjano;
Puthujjanantogadhattā, puthuvāyaṃ jano iti.
So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano.
Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhamullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā lagitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti (mahāni. 51).
Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā.
Puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.
Evametehi "assutavā puthujjano"ti dvīhipi padehi yete –
Duve puthujjanā vuttā, buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjanoti. –
Dve puthujjanā vuttā.
Tesu andhaputhujjano vutto hotīti veditabbo.
Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye nairiyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā.
Yathāha "sadevake, bhikkhave, loke - pe - tathāgato ariyoti vuccatī"ti (saṃ. ni. 5.1098).
Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca "sappurisā"ti veditabbā.
Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā.
Sabbeva vā ete dvedhāpi vuttā.
Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi.
Yathāha –
"Yo ve kataññū katavedi dhīro,
Kalyāṇamitto daḷhabhatti ca hoti;
Dukhitassa sakkacca karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadantī"ti. (jā. 2.17.78);
Kalyāṇamitto daḷhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhā buddhāti.
Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo.
So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto.
Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti.
Tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato.
Soṇasiṅgālādayopi ca cakkhunā ariye passanti.
Na ca te ariyānaṃ dassāvino.
Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma, bhante, kīdisā"ti.
Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā"ti.
Evaṃ vuttepi so neva aññāsi.
Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ.
Yathāha "kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī"ti (saṃ. ni. 3.87).
Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo. Поэтому, пусть даже человек видит благородных собственными глазами, пока он не видит характеристики непостоянства (страдания и безличности), которые видят благородные, он считается тем, кому нет дела до благородных, пока состояние благородной личности и предметы, составляющие благородную личность, остаются незаметными.
Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. То есть, без навыка в Дхамме благородных, классифицируемой на способы установления памятования и прочее.
Ariyadhamme avinītoti ettha pana –
Duvidho vinayo nāma, ekamekettha pañcadhā;
Abhāvato tassa ayaṃ, "avinīto"ti vuccati.
Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo.
Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati.
Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho.
Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.
Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti (vibha. 511) ayaṃ sīlasaṃvaro.
"Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī"ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.
"Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare"ti. (su. ni. 1041);
Ayaṃ ñāṇasaṃvaro.
"Khamo hoti sītassa uṇhassā"ti (ma. ni. 1.23; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro.
"Uppannaṃ kāmavitakkaṃ nādhivāsetī"ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro.
Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro", vinayanato "vinayo"ti vuccati.
Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.
Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ.
Seyyathidaṃ, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgapahānaṃnāma.
Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanapahānaṃ nāma.
Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne "diṭṭhigatānaṃ pahānāyā"tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedapahānaṃ nāma.
Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhipahānaṃ nāma.
Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ etaṃ nissaraṇapahānaṃ nāma.
Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā "pahānavinayo"ti vuccati.
Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ "pahānavinayo"ti vuccati.
Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.
Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ avinītoti vuccatīti.
Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthapi.
Ninnānākaraṇañhi etaṃ atthato.
Yathāha "yeva te ariyā, teva te sappurisā.
Yeva te sappurisā, teva te ariyā.
Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo.
Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo.
Yeva te ariyavinayā, teva te sappurisavinayā.
Yeva te sappurisavinayā, teva te ariyavinayā.
Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā"ti.
"Kasmā pana bhagavā sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī"ti vatvā taṃ adesetvāva "idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī"ti evaṃ puthujjanaṃ niddisīti?
Puggalādhiṭṭhānāya dhammadesanāya tamatthaṃ āvikātuṃ.
Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā.
Tattha, "tisso imā, bhikkhave, vedanā.
Katamā tisso?
Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā.
Imā kho, bhikkhave, tisso vedanā"ti (saṃ. ni. 4.250) evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā.
"Cha dhātuyo ayaṃ putiso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno"ti (ma. ni. 3.343) evarūpī dhammādhiṭṭhānā puggaladesanā.
"Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame tayo?
Andho ekacakkhu dvicakkhu.
Katamo ca, bhikkhave, puggalo andho"ti? (A. ni. 3.29) evarūpī puggalādhiṭṭhānā puggaladesanā.
"Katamañca, bhikkhave, duggatibhayaṃ?
Idha, bhikkhave, ekacco iti paṭisañcikkhati, kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ - pe - suddhamattānaṃ pariharati.
Idaṃ vuccati, bhikkhave, duggatibhaya"nti (a. ni. 4.121) evarūpī puggalādhiṭṭhānā dhammadesanā.
Svāyaṃ idha yasmā puthujjano apariññātavatthuko, apariññāmūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthujjanaṃ dassetvā puggalādhiṭṭhānāya desanāya tamatthaṃ āvikātuṃ, "idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī"ti evaṃ puthujjanaṃ niddisīti veditabbo.
Suttanikkhepavaṇṇanā niṭṭhitā.
<< Назад МН 1 Комментарий Далее >>