Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 1. (45) Maggasaṃyuttaṃ >> 5. Aññatitthiyapeyyālavaggo (41-48)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. (45) Maggasaṃyuttaṃ Далее >>
Смотреть Закладка

5. Aññatitthiyapeyyālavaggo (41-48)

Смотреть Закладка

1. Rāgavirāgasuttaṃ Таблица

Смотреть T Закладка

41. Sāvatthinidānaṃ. "Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'rāgavirāgatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'atthi panāvuso, maggo, atthi paṭipadā rāgavirāgāyā'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'atthi kho, āvuso, maggo, atthi paṭipadā rāgavirāgāyā'ti. Katamo ca, bhikkhave, maggo, katamā ca paṭipadā rāgavirāgāya ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā"ti. Paṭhamaṃ.

Смотреть Закладка

2-7. Saṃyojanappahānādisuttachakkaṃ Таблица

Смотреть T Закладка

42. "Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'saṃyojanappahānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe - 'anusayasamugghātanatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe - 'addhānapariññatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe - 'āsavānaṃ khayatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe - 'vijjāvimuttiphalasacchikiriyatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe - 'ñāṇadassanatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti - pe -. Sattamaṃ.

Смотреть Закладка

8. Anupādāparinibbānasuttaṃ Таблица

Смотреть T Закладка

48. Sāvatthinidānaṃ. "Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī'ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'atthi panāvuso, maggo, atthi paṭipadā anupādāparinibbānāyā'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'atthi kho, āvuso, maggo, atthi paṭipadā anupādāparinibbānāyā'ti. Katamo ca, bhikkhave, maggo, katamā ca paṭipadā anupādāparinibbānāya? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā"ti. Aṭṭhamaṃ.

Смотреть Закладка

Aññatitthiyapeyyālavaggo pañcamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Virāgasaṃyojanaṃ anusayaṃ, addhānaṃ āsavā khayā;

Смотреть Закладка

Vijjāvimuttiñāṇañca, anupādāya aṭṭhamī.

<< Назад 1. (45) Maggasaṃyuttaṃ Далее >>