пали |
русский - khantibalo |
Комментарии |
Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti.
|
|
|
Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti.
|
|
|
Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti.
|
|
|
Cammasaṃsanhārūni paggharitvā savanti.
|
|
|
Aṭṭhikasaṅkhalikāva tiṭṭhati.
|
|
|
Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti.
|
|
|
Atha naṃ pāde gahetvā āvijjhanti.
|
|
|
Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti.
|
|
|
Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti.
|
|
|
Palālavaṭṭiṃ viya katvā pana veṭhenti.
|
|
|
Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti.
|
"травят собаками": несколько дней не покормив собак, голодными собаками пожирают.
|
|
Te muhuttena aṭṭhisaṅkhalikameva karonti.
|
Они быстро превращают тело в кости, соединённые сухожилиями.
|
|
Samparāyikoti samparāye dutiyattabhāve vipākoti attho.
|
|
|