| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 13 Комментарий к большому наставлению о массе страданий Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| 163.Evaṃme sutanti mahādukkhakkhandhasuttaṃ. | ||
| Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. | Здесь по принципу монашеской дисциплины три человека называются "много", больше этого - "община". |
Подкомментарий говорит, что община может исполнять процедуры, для которых требуется группа из четырёх. Все комментарии (1) |
| Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. | По принципу сутт три - это лишь три, свыше этого называется "много". |
tayo tayo может означать "по три" (в обоих случаях) Все комментарии (1) |
| Idha suttantapariyāyena sambahulāti veditabbā. | Здесь "много" следует понимать по принципу сутт. | |
| Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. | ||
| Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. | ||
| Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. | ||
| Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo. | ||
| Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. | "постижение чувственных удовольствий": постижение отбрасывания и выхода за пределы чувственных удовольствий. | |
| Rūpavedanāsupi eseva nayo. | Тело и ощущения - по тому же принципу. | |
| Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññabhavaṃ vadamānā. | Здесь небуддийские отшельники, знающие всю линию учений, объясняя постижение чувственных удовольствий, рассказали бы о первой джхане, объясняя постижение тел, рассказали бы о нематериальном (бестелесном) состоянии бытия, объясняя постижение ощущений, рассказали бы о состоянии отсутствия распознавания. | |
| Te pana "idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo"tipi na jānanti. | Но эти отшельники [с которыми беседовали монахи Будды] не знали даже про первую джхану, про тонкоматериальное состояние бытия и про нематериальное состояние бытия. | |
| Te paññapetuṃ asakkontāpi kevalaṃ "paññapema paññapemā"ti vadanti. | Не будучи способны объяснить они всё время говорили "мы объясняем, мы объясняем". | |
| Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena. | Татхагата объясняет полное постижение чувственных удовольствий посредством пути невозвращения, полное постижение тела и ощущений - посредством пути архатства. | |
| Te evaṃ mahante visese vijjamānepi idha no, āvuso, ko vivesotiādimāhaṃsu. | ||
| Tattha idhāti imasmiṃ paññāpane. | ||
| Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti. | ||
| Dutiyapadepi eseva nayo. | ||
| Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu. | ||
| Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. | "Не восхитившись": не согласившись "так и есть". | |
| Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ. | ||
| Kasmā? | Зачем? | |
| Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. | Якобы эти отшельники были подобны слепым. Монахи не восхитились ими, зная, что они выступают вне зависимости от того, знают они или не знают. И также они не осудили их, понимая, что со словом "полное постижение" есть небольшой запах наставления. | |
| Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu. | Или они не сделали ни того ни другого, подумав, что эти сельские жители не мастера ни в своей линии учений ни в чужой. | |
| 165.Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. | ||
| Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. | ||
| Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. | ||
| Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. | ||
| Yasmā avisaye pañho pucchito hotīti attho. | ||
| Sadevaketi saha devehi sadevake. | ||
| Samārakādīsupi eseva nayo. | ||
| Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti. | ||
| Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. | ||
| Aññathā ārādhanaṃ nāma natthīti dasseti. | ||
| Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha. | ||
| Kāmaguṇāti kāmayitabbaṭṭhena kāmā. | "Связки чувственных удовольствий" - чувственные удовольствия в смысле того, к чему можно испытывать чувственные желания. | |
| Bandhanaṭṭhena guṇā. | "Связки" в смысле связывания. | |
| "Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi"nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. | ||
| "Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. | ||
| "Sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. | ||
| "Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū"ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. | "Кишечник, брыжейка (перепонки/связки)", "можно сделать много связок гирлянд" - здесь "связки" в смысле связывания. | |
| Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti. | И здесь именно это подразумевается, поэтому сказано "Связки в смысле связывания. " | |
| Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. | "познаваемое зрением": которое может быть увидено с помощью зрительного сознания. | |
| Etenupāyena sotaviññeyyādīsupi attho veditabbo. | По этому принципу следует понимать смысл познаваемого слухом и прочего. | |
| Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. | ||
| Kantāti kamanīyā. | ||
| Manāpāti manavaḍḍhanakā. | ||
| Piyarūpāti piyajātikā. | ||
| Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. | ||
| Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho. | ||
| 167.Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. | ||
| Gaṇanāti acchiddagaṇanā. | ||
| Saṅkhānanti piṇḍagaṇanā. | "Счетоводство": подсчёт сущностей. | |
| Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti. | Посредством его осмотрев поле заключает "столько-то будет зерна", осмотрев дерево заключает "столько-то будет плодов", осмотрев небо, заключает "столько-то птиц будет". | |
| Kasīti kasikammaṃ. | ||
| Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. | ||
| Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. | ||
| Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. | ||
| Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. | ||
| Sippaññataranti gahitāvasesaṃ hatthiassasippādi. | ||
| Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho. | ||
| Uṇhepi eseva nayo. | ||
| Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. | ||
| Makasāti sabbamakkhikā, sarīsapāti ye keci saritvā gacchanti. | ||
| Rissamānoti ruppamāno, ghaṭṭiyamāno. | ||
| Mīyamānoti maramāno. | ||
| Ayaṃ, bhikkhaveti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. | "И это, о монахи": эта болезнь от холода и прочего, приходящая от заработка на жизнь с помощью счёта и прочего. | |
| Kāmānaṃ ādīnavoti kāmesu upaddavo, upassaggoti attho. | "недостаток чувственных удовольствий": несчастье в чувственных удовольствиях, смысл в том, что это беда. |
хотя вот из этого объяснения можно пытаться вывести "опасность" Все комментарии (1) |
| Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. | ||
| Dukkhakkhandhoti dukkharāsi. | ||
| Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. | ||
| Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. | ||
| Liṅgavipallāsena pana kāmanidānanti vutto. | ||
| Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. | ||
| Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. | ||
| Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho. | ||
| Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. | ||
| Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. | ||
| Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. | ||
| Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. | ||
| Socatīti citte uppannabalavasokena socati. | ||
| Kilamatīti kāye uppannadukkhena kilamati. | ||
| Paridevatīti vācāya paridevati. | ||
| Urattāḷinti uraṃ tāḷetvā. | ||
| Kandatīti rodati. | ||
| Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. | ||
| Moghanti tucchaṃ. | ||
| Aphaloti nipphalo. | ||
| Ārakkhādhikaraṇanti ārakkhakāraṇā. | ||
| Kintīti kena nu kho upāyena. | ||
| Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. | ||
| Tampi no natthīti tampi amhākaṃ idāni natthi. | ||
| 168.Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. | ||
| Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti. | ||
| Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. | ||
| Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. | ||
| Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho. | "Причиной здесь являются только чувственные удовольствия.": смысл в том, что по причине лишь чувственных удовольствий происходят ссоры между деревнями, городами, столицами, полководцами, советниками правителей и прочими. | |
| Upakkamantīti paharanti. | ||
| Asicammanti asiñceva kheṭakaphalakādīni ca. | ||
| Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. | ||
| Ubhatobyūḷanti ubhato rāsibhūtaṃ. | ||
| Pakkhandantīti pavisanti. | ||
| Usūsūti kaṇḍesu. | ||
| Vijjotalantesūti viparivattantesu. | ||
| Te tatthāti te tasmiṃ saṅgāme. | ||
| Addāvalepanāupakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. | ||
| Evaṃ katā pākārapādā upakāriyoti vuccanti. | ||
| Tā tintena kalalena sittā addāvalepanā nāma honti. | ||
| Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhīyamānāpi pākārassa picchilabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. | ||
| Chakaṇakāyāti kuthitagomayena. | ||
| Abhivaggenāti satadantena. | ||
| Taṃ aṭṭhadantākārena katvā "nagaradvāraṃ bhinditvā pavisissāmā"ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti. | ||
| 169.Sandhimpi chindantīti gharasandhimpi chindanti. | ||
| Nillopanti gāme paharitvā mahāvilopaṃ karonti. | ||
| Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā āharāpenti. | ||
| Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. | ||
| Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. | ||
| Bilaṅgathālikanti kañjiyaukkhalikammakāraṇaṃ, taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. | ||
| Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagaḷavāṭaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vallitvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. | ||
| Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. | ||
| Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti. | ||
| Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. | ||
| Lohitaṃ paggharitvā mukhaṃ pūreti. | ||
| Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. | ||
| Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. | ||
| Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. | ||
| Atha naṃ yottehi bandhitvā kaḍḍhanti. | ||
| So attano cammabaddhe akkamitvā akkamitvā patati. | ||
| Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. | ||
| Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. | ||
| Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. | ||
| Eṇeyyakanti eṇeyyakakammakāraṇaṃ. | ||
| Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. | ||
| So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. | ||
| Atha naṃ parivāretvā aggiṃ karonti. | ||
| "Eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ. | ||
| Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. | ||
| Evarūpā kāraṇā nāma natthi. | ||
| Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. | ||
| Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. | ||
| Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti. | ||
| Cammasaṃsanhārūni paggharitvā savanti. | ||
| Aṭṭhikasaṅkhalikāva tiṭṭhati. | ||
| Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. | ||
| Atha naṃ pāde gahetvā āvijjhanti. | ||
| Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti. | ||
| Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti. | ||
| Palālavaṭṭiṃ viya katvā pana veṭhenti. | ||
| Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. | "травят собаками": несколько дней не покормив собак, голодными собаками пожирают. | |
| Te muhuttena aṭṭhisaṅkhalikameva karonti. | Они быстро превращают тело в кости, соединённые сухожилиями. | |
| Samparāyikoti samparāye dutiyattabhāve vipākoti attho. | ||
| 170.Chandarāgavinayo chandarāgappahānanti nibbānaṃ. | "Устранение желания и страсти к чувственным удовольствиям, отбрасывание желания и страсти к чувственным удовольствиям": ниббана. | |
| Nibbānañhi āgamma kāmesu chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. | Ведь придя к ниббане желание и страсть к чувственным удовольствиям устраняется и отбрасывается. Поэтому под устранением и отбрасыванием желания и страсти подразумевается ниббана. | |
| Sāmaṃ vā kāme parijānissantīti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. | "он смог полностью постичь чувственные удовольствия": чтобы он полностью постиг те чувственные удовольствия тремя видами полного постижения. | |
| Tathattāyāti tathabhāvāya. | ||
| Yathāpaṭipannoti yāya paṭipadāya paṭipanno. | ||
| 171.Khattiyakaññāvātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. | "девушка из сословия кшатриев": так сказано, чтобы объяснить обретённое воссоединение ума (перерождение) благодаря неограниченному обильному благотворному поведению, в условиях обретения одежд, украшений и прочего. | |
| Pannarasavassuddesikāti pannarasavassavayā. | ||
| Dutiyapadepi eseva nayo. | ||
| Vayapadesaṃ kasmā gaṇhāti? | Зачем он описывает возраст? | |
| Vaṇṇasampattidassanatthaṃ. | С целью показать красоту. | |
| Mātugāmassa hi duggatakule nibbattassāpi etasmiṃ kāle thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati. | Ведь у женщины даже родившиеся в низком роде в это время красота постепенно становится очевидной. | |
| Purisānaṃ pana vīsativassakāle pañcavīsativassakāle pasannaṃ hoti. | Но у мужчин красота проясняется в возрасте 20 или 25 лет. | |
| Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. | ||
| Vaṇṇanibhāti vaṇṇoyeva. | ||
| Jiṇṇanti jarājiṇṇaṃ. | ||
| Gopānasivaṅkanti gopānasī viya vaṅkaṃ. | ||
| Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. | ||
| Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. | ||
| Pavedhamānanti kampamānaṃ. | ||
| Āturanti jarāturaṃ. | ||
| Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ. | ||
| Palitakesanti paṇḍarakesaṃ. | ||
| Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. | ||
| Khalitasiranti mahākhallāṭasīsaṃ. | ||
| Valinanti sañjātavaliṃ. | ||
| Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. | ||
| Ābādhikanti byādhikaṃ. | ||
| Dukkhitanti dukkhapattaṃ. | ||
| Bāḷhagilānanti adhimattagilānaṃ. | ||
| Sivathikāya chaḍḍitanti āmakasusāne pātitaṃ. | ||
| Sesamettha satipaṭṭhāne vuttameva. | ||
| Idhāpi nibbānaṃyeva chandarāgavinayo. | И здесь тоже устранение желания и страсти - лишь ниббана. | |
| 173.Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi dukkhatthāya na ceteti. | "он не строит намерений ради своего недуга": в это время не строит намерений ради своего страдания. | |
| Abyābajjhaṃyevāti niddukkhameva. | ||
| 174.Yaṃ, bhikkhave, vedanā aniccāti, bhikkhave, yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti. | "То, о монахи, что ощущение непостоянно": монахи, поскольку ощущение непостоянно, поэтому по принципу этого непостоянства и прочего есть изъян ощущения. Способ избавления по уже объяснённому принципу. | |
| Papañcasūdaniyā majjhimanikāyaṭṭhakathāya | ||
| Mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā. |