Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti. Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammabaddhe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. "Eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā nāma natthi. |
пали | Комментарии |
Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti. | |
Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. | |
Lohitaṃ paggharitvā mukhaṃ pūreti. | |
Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. | |
Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. | |
Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. | |
Atha naṃ yottehi bandhitvā kaḍḍhanti. | |
So attano cammabaddhe akkamitvā akkamitvā patati. | |
Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. | |
Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. | |
Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. | |
Eṇeyyakanti eṇeyyakakammakāraṇaṃ. | |
Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. | |
So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. | |
Atha naṃ parivāretvā aggiṃ karonti. | |
"Eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ. | |
Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. | |
Evarūpā kāraṇā nāma natthi. |