Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo. Ārakkhādhikaraṇanti ārakkhakāraṇā. Kintīti kena nu kho upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi. |
пали | Комментарии |
Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. | |
Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. | |
Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. | |
Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. | |
Socatīti citte uppannabalavasokena socati. | |
Kilamatīti kāye uppannadukkhena kilamati. | |
Paridevatīti vācāya paridevati. | |
Urattāḷinti uraṃ tāḷetvā. | |
Kandatīti rodati. | |
Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. | |
Moghanti tucchaṃ. | |
Aphaloti nipphalo. | |
Ārakkhādhikaraṇanti ārakkhakāraṇā. | |
Kintīti kena nu kho upāyena. | |
Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. | |
Tampi no natthīti tampi amhākaṃ idāni natthi. |