пали |
русский - khantibalo |
Комментарии |
168.Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti.
|
|
|
Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti.
|
|
|
Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho.
|
|
|
Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho.
|
|
|
Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho.
|
"Причиной здесь являются только чувственные удовольствия.": смысл в том, что по причине лишь чувственных удовольствий происходят ссоры между деревнями, городами, столицами, полководцами, советниками правителей и прочими.
|
|
Upakkamantīti paharanti.
|
|
|
Asicammanti asiñceva kheṭakaphalakādīni ca.
|
|
|
Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā.
|
|
|
Ubhatobyūḷanti ubhato rāsibhūtaṃ.
|
|
|
Pakkhandantīti pavisanti.
|
|
|
Usūsūti kaṇḍesu.
|
|
|
Vijjotalantesūti viparivattantesu.
|
|
|
Te tatthāti te tasmiṃ saṅgāme.
|
|
|