пали |
русский - khantibalo |
Комментарии |
Kasīti kasikammaṃ.
|
|
|
Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho.
|
|
|
Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ.
|
|
|
Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ.
|
|
|
Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ.
|
|
|
Sippaññataranti gahitāvasesaṃ hatthiassasippādi.
|
|
|
Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho.
|
|
|
Uṇhepi eseva nayo.
|
|
|
Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā.
|
|
|
Makasāti sabbamakkhikā, sarīsapāti ye keci saritvā gacchanti.
|
|
|
Rissamānoti ruppamāno, ghaṭṭiyamāno.
|
|
|
Mīyamānoti maramāno.
|
|
|
Ayaṃ, bhikkhaveti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho.
|
"И это, о монахи": эта болезнь от холода и прочего, приходящая от заработка на жизнь с помощью счёта и прочего.
|
|
Kāmānaṃ ādīnavoti kāmesu upaddavo, upassaggoti attho.
|
"недостаток чувственных удовольствий": несчастье в чувственных удовольствиях, смысл в том, что это беда.
|
хотя вот из этого объяснения можно пытаться вывести "опасность"
Все комментарии (1)
|
Sandiṭṭhikoti paccakkho sāmaṃ passitabbo.
|
|
|
Dukkhakkhandhoti dukkharāsi.
|
|
|
Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu.
|
|
|
Mūlaṭṭhena kāmā nidānamassāti kāmanidāno.
|
|
|
Liṅgavipallāsena pana kāmanidānanti vutto.
|
|
|
Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo.
|
|
|
Liṅgavipallāseneva pana kāmādhikaraṇanti vutto.
|
|
|
Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho.
|
|
|