Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
167. Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti. |
пали | русский - khantibalo | Комментарии |
167.Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. | ||
Gaṇanāti acchiddagaṇanā. | ||
Saṅkhānanti piṇḍagaṇanā. | "Счетоводство": подсчёт сущностей. | |
Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti. | Посредством его осмотрев поле заключает "столько-то будет зерна", осмотрев дерево заключает "столько-то будет плодов", осмотрев небо, заключает "столько-то птиц будет". |