пали |
русский - khantibalo |
Комментарии |
Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha.
|
|
|
Kāmaguṇāti kāmayitabbaṭṭhena kāmā.
|
"Связки чувственных удовольствий" - чувственные удовольствия в смысле того, к чему можно испытывать чувственные желания.
|
|
Bandhanaṭṭhena guṇā.
|
"Связки" в смысле связывания.
|
|
"Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi"nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho.
|
|
|
"Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho.
|
|
|
"Sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho.
|
|
|
"Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū"ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho.
|
"Кишечник, брыжейка (перепонки/связки)", "можно сделать много связок гирлянд" - здесь "связки" в смысле связывания.
|
|
Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti.
|
И здесь именно это подразумевается, поэтому сказано "Связки в смысле связывания. "
|
|
Cakkhuviññeyyāti cakkhuviññāṇena passitabbā.
|
"познаваемое зрением": которое может быть увидено с помощью зрительного сознания.
|
|
Etenupāyena sotaviññeyyādīsupi attho veditabbo.
|
По этому принципу следует понимать смысл познаваемого слухом и прочего.
|
|
Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho.
|
|
|
Kantāti kamanīyā.
|
|
|
Manāpāti manavaḍḍhanakā.
|
|
|
Piyarūpāti piyajātikā.
|
|
|
Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā.
|
|
|
Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.
|
|
|