Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 13 Комментарий к большому наставлению о массе страданий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 13 Комментарий к большому наставлению о массе страданий Далее >>
Закладка

165. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. Yasmā avisaye pañho pucchito hotīti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanaṃ nāma natthīti dasseti.

пали Комментарии
165.Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti.
Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti.
Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati.
Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ.
Yasmā avisaye pañho pucchito hotīti attho.
Sadevaketi saha devehi sadevake.
Samārakādīsupi eseva nayo.
Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti.
Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya.
Aññathā ārādhanaṃ nāma natthīti dasseti.