Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 13 Комментарий к большому наставлению о массе страданий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 13 Комментарий к большому наставлению о массе страданий Далее >>
Закладка

Tattha idhāti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo. Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ. Kasmā? Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu.

пали русский - khantibalo Комментарии
Tattha idhāti imasmiṃ paññāpane.
Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti.
Dutiyapadepi eseva nayo.
Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu.
Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. "Не восхитившись": не согласившись "так и есть".
Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ.
Kasmā? Зачем?
Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Якобы эти отшельники были подобны слепым. Монахи не восхитились ими, зная, что они выступают вне зависимости от того, знают они или не знают. И также они не осудили их, понимая, что со словом "полное постижение" есть небольшой запах наставления.
Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu. Или они не сделали ни того ни другого, подумав, что эти сельские жители не мастера ни в своей линии учений ни в чужой.