пали |
русский - khantibalo |
Комментарии |
Tattha idhāti imasmiṃ paññāpane.
|
|
|
Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti.
|
|
|
Dutiyapadepi eseva nayo.
|
|
|
Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu.
|
|
|
Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu.
|
"Не восхитившись": не согласившись "так и есть".
|
|
Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ.
|
|
|
Kasmā?
|
Зачем?
|
|
Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu.
|
Якобы эти отшельники были подобны слепым. Монахи не восхитились ими, зная, что они выступают вне зависимости от того, знают они или не знают. И также они не осудили их, понимая, что со словом "полное постижение" есть небольшой запах наставления.
|
|
Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu.
|
Или они не сделали ни того ни другого, подумав, что эти сельские жители не мастера ни в своей линии учений ни в чужой.
|
|