| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. Vattamānassāti pūretvā vattamānassa. Tadahuposathetiādi mahāsudassane vuttaṃ. |
| пали | русский - khantibalo | Комментарии |
| Idha ṭhatvā vattaṃ samānetabbaṃ. | На этом месте нужно собрать все обязанности вместе. | |
| Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. | По отношению к людям своего двора и армии - 1, кшатриям - 1, вассалам - 1, брахманам и домохозяевам - 1, городским и сельским жителям - 1, отшельникам и брахманам - 1, животным и птицам - 1, запрет преступлений - 1, дарение имущества бедным - 1, посещение отшельников и брахманов с вопросом - 1. Так получается 10. | |
| Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. | Однако если взять по отдельности домохозяев и птиц, получится 12. | |
| Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. | Или же без учёта предыдущего при подсчёте с отбрасыванием неправедной страсти и извращённой алчности можно понимать их как 12. | |
| Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. | ||
| Vattamānassāti pūretvā vattamānassa. | ||
| Tadahuposathetiādi mahāsudassane vuttaṃ. |