| пали |
русский - khantibalo |
Комментарии |
|
Vijiteti attano āṇāpavattiṭṭhāne.
|
|
|
|
Adhammakāroti adhammakiriyā.
|
|
|
|
Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho.
|
|
|
|
Samaṇabrāhmaṇāti samitapāpabāhitapāpā.
|
|
|
|
Madappamādāpaṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā.
|
"беспечности и тщеславия отвратились": отвратились от девятеричного тщеславия и от беспечности, под которой понимается предание ума в руки пяти связок чувственных удовольствий.
|
|
|
Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā.
|
|
|
|
Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti.
|
"лишь одних себя": свою страсть и прочее укрощением и прочим лишь себя укрощают, усмиряют, успокаивают.
|
|
|
Kālena kālanti kāle kāle.
|
|
|
|
Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi.
|
|
|
|
Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.
|
|
|