| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Cakkavattiariyavattavaṇṇanā Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| 84.Dhammanti dasakusalakammapathadhammaṃ. | "Дхамма" означает поведение десяти путей благотворных поступков. | |
| Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. | "Полагаясь": с устремлённым к ней умом, полагаясь на неё же. | |
| Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. |
перевод этого места см тут https://tipitaka.theravada.su/node/table/20795 Все комментарии (1) |
|
| Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. | ||
| Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. | ||
| Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. | ||
| Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. | ||
| Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. | ||
| Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. | ||
| Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. | ||
| Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. | ||
| Vuttañhetaṃ "kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. | ||
| Khantiyā avihiṃsāya mettacittatā anuddayatā"ti (saṃ. ni. 5.385). | ||
| Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. | ||
| Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha. | ||
| Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi. | ||
| Balakāyādīsupi eseva nayo. | ||
| Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo. | ||
| Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā. | ||
| Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā. | ||
| Brāhmaṇā annapānavatthādinā deyyadhammena. | ||
| Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena. | ||
| Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. | ||
| Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā. | ||
| Migapakkhino abhayadānena samassāsetabbā. | ||
| Vijiteti attano āṇāpavattiṭṭhāne. | ||
| Adhammakāroti adhammakiriyā. | ||
| Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho. | ||
| Samaṇabrāhmaṇāti samitapāpabāhitapāpā. | ||
| Madappamādāpaṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. | "беспечности и тщеславия отвратились": отвратились от девятеричного тщеславия и от беспечности, под которой понимается предание ума в руки пяти связок чувственных удовольствий. | |
| Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. | ||
| Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. | "лишь одних себя": свою страсть и прочее укрощением и прочим лишь себя укрощают, усмиряют, успокаивают. | |
| Kālena kālanti kāle kāle. | ||
| Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. | ||
| Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi. | ||
| Idha ṭhatvā vattaṃ samānetabbaṃ. | На этом месте нужно собрать все обязанности вместе. | |
| Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. | По отношению к людям своего двора и армии - 1, кшатриям - 1, вассалам - 1, брахманам и домохозяевам - 1, городским и сельским жителям - 1, отшельникам и брахманам - 1, животным и птицам - 1, запрет преступлений - 1, дарение имущества бедным - 1, посещение отшельников и брахманов с вопросом - 1. Так получается 10. | |
| Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. | Однако если взять по отдельности домохозяев и птиц, получится 12. | |
| Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. | Или же без учёта предыдущего при подсчёте с отбрасыванием неправедной страсти и извращённой алчности можно понимать их как 12. | |
| Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. | ||
| Vattamānassāti pūretvā vattamānassa. | ||
| Tadahuposathetiādi mahāsudassane vuttaṃ. | ||
| 90.Samatenāti attano matiyā. | ||
| Sudanti nipātamattaṃ. | ||
| Pasāsatīti anusāsati. | ||
| Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti. | ||
| Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. | ||
| Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. | ||
| Janapadā na pabbantīti na vaḍḍhanti. | ||
| Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti. | ||
| Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho. | ||
| Amaccā pārisajjāti amaccā ceva parisāvacarā ca. | ||
| Gaṇakamahāmattāti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca. | ||
| Anīkaṭṭhāti hatthiācariyādayo. | ||
| Dovārikāti dvārarakkhino. | ||
| Mantassājīvinoti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ. |