Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 145. Pavāraṇāsaṅgaho
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 145. Pavāraṇāsaṅgaho Далее >>
Закладка

Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā"ti, anujānāmi, bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. Evañca pana, bhikkhave, kātabbo. Sabbeheva ekajjhaṃ sannipatitabbaṃ – sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. “Monks, there is the case where several monks, close friends who are often seen together and eat together, enter the Rains at a certain residence.
Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. While they are living together in unity, courteously, without dispute, a certain level of comfort is achieved.
Tatra ce bhikkhūnaṃ evaṃ hoti – "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. “If the thought should occur to them, ‘While we have been living together in unity, courteously, without dispute, a certain level of comfort has been achieved.
Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. If we were to invite now, and if there are monks who, having invited, would leave to go wandering,
Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā"ti, anujānāmi, bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. we would be deprived of our level of comfort,’ “then I allow that those monks make an Invitation-delay. This translation of pavāraṇasaṅgaho as Invitation-delay is strange, since dictionaries do not explain saṅgaho as delay. This word has a meaning of sup...
Все комментарии (1)
Evañca pana, bhikkhave, kātabbo. “And, monks, it should be made like this:
Sabbeheva ekajjhaṃ sannipatitabbaṃ – sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – “The entire Saṅgha should gather. “When they have gathered, an experienced and competent monk should inform the Saṅgha: