Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 145. Pavāraṇāsaṅgaho
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
145. Pavāraṇāsaṅgaho Далее >>
Закладка

241. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Kathaṃ nu kho amhehi paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ.

пали english - Khematto Bhikkhu Комментарии
241.Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Now on that occasion several monks, close friends who were often seen together and ate together, entered the Rains at a certain residence in the Kosalan countryside.
Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. While they were living together in unity, courteously, without dispute, a certain level of comfort was achieved.
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Then the thought occurred to them, “While we have been living together in unity, courteously, without dispute, a certain level of comfort has been achieved.
Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. “If we were to invite now, and if there are monks who, having invited, would leave to go wandering,
Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. we would be deprived of our level of comfort.
Kathaṃ nu kho amhehi paṭipajjitabba"nti? What should we do?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.